Sacred Texts  Hinduism  Index 
Book 5 Index
  Previous  Next 

Book 5
Chapter 60

 1 tān uvāca hariśreṣṭho hanūmān vānararṣabhaḥ
  avyagramanaso yūyaṃ madhu sevata vānarāḥ
 2 śrutvā hanumato vākyaṃ harīṇāṃ pravaro 'ṅgadaḥ
  pratyuvāca prasannātmā pibantu harayo madhu
 3 avaśyaṃ kṛtakāryasya vākyaṃ hanumato mayā
  akāryam api kartavyaṃ kim aṅga punar īdṛśam
 4 andagasya mukhāc chrutvā vacanaṃ vānararṣabhāḥ
  sādhu sādhv iti saṃhṛṣṭā vānarāḥ pratyapūjayan
 5 pūjayitvāṅgadaṃ sarve vānarā vānararṣabham
  jagmur madhuvanaṃ yatra nadīvega iva drutam
 6 te prahṛṣṭā madhuvanaṃ pālān ākramya vīryataḥ
  atisargāc ca paṭavo dṛṣṭvā śrutvā ca maithilīm
 7 utpatya ca tataḥ sarve vanapālān samāgatāḥ
  tāḍayanti sma śataśaḥ saktān madhuvane tadā
 8 madhūni droṇamātrāṇi bahubhiḥ parigṛhya te
  ghnanti sma sahitāḥ sarve bhakṣayanti tathāpare
 9 ke cit pītvāpavidhyanti madhūni madhupiṅgalāḥ
  madhūcciṣṭena ke cic ca jaghnur anyonyam utkaṭāḥ
 10 apare vṛkṣamūleṣu śākhāṃ gṛhya vyavasthitaḥ
   atyarthaṃ ca madaglānāḥ parṇāny āstīrya śerate
11 unmattabhūtāḥ plavagā madhumattāś ca hṛṣṭavat
   kṣipanty api tathānyonyaṃ skhalanty api tathāpare
12 ke cit kṣveḍān prakurvanti ke cit kūjanti hṛṣṭavat
   harayo madhunā mattāḥ ke cit suptā mahītale
13 ye 'py atra madhupālāḥ syuḥ preṣyā dadhimukhasya tu
   te 'pi tair vānarair bhīmaiḥ pratiṣiddhā diśo gatāḥ
14 jānubhiś ca prakṛṣṭāś ca devamārgaṃ ca darśitāḥ
   abruvan paramodvignā gatvā dadhimukhaṃ vacaḥ
15 hanūmatā dattavarair hataṃ madhuvanaṃ balāt
   vayaṃ ca jānubhiḥ kṛṣṭā devamārgaṃ ca darśitāḥ
16 tato dadhimukhaḥ kruddho vanapas tatra vānaraḥ
   hataṃ madhuvanaṃ śrutvā sāntvayām āsa tān harīn
17 etāgacchata gacchāmo vānarān atidarpitān
   balenāvārayiṣyāmo madhu bhakṣayato vayam
18 śrutvā dadhimukhasyedaṃ vacanaṃ vānararṣabhāḥ
   punar vīrā madhuvanaṃ tenaiva sahitā yayuḥ
19 madhye caiṣāṃ dadhimukhaḥ pragṛhya sumahātarum
   samabhyadhāvad vegenā te ca sarve plavaṃgamāḥ
20 te śilāḥ pādapāṃś cāpi pāṣāṇāṃś cāpi vānarāḥ
   gṛhītvābhyāgaman kruddhā yatra te kapikuñjarāḥ
21 te svāmivacanaṃ vīrā hṛdayeṣv avasajya tat
   tvarayā hy abhyadhāvanta sālatālaśilāyudhāḥ
22 vṛkṣasthāṃś ca talasthāṃś ca vānarān baladarpitān
   abhyakrāmanta te vīrāḥ pālās tatra sahasraśaḥ
23 atha dṛṣṭvā dadhimukhaṃ kruddhaṃ vānarapuṃgavāḥ
   abhyadhāvanta vegena hanūmatpramukhās tadā
24 taṃ savṛkṣaṃ mahābāhum āpatantaṃ mahābalam
   āryakaṃ prāharat tatra bāhubhyāṃ kupito 'ṅgadaḥ
25 madāndhaś a na vedainam āryako 'yaṃ mameti saḥ
   athainaṃ niṣpipeṣāśu vegavad vasudhātale
26 sa bhagnabāhur vimukho vihvalaḥ śoṇitokṣitaḥ
   mumoha sahasā vīro muhūrtaṃ kapikuñjaraḥ
27 sa kathaṃ cid vimuktas tair vānarair vānararṣabhaḥ
   uvācaikāntam āgamya bhṛtyāṃs tān samupāgatān
28 ete tiṣṭhantu gacchāmo bhartā no yatra vānaraḥ
   sugrīvo vipulagrīvaḥ saha rāmeṇa tiṣṭhati
29 sarvaṃ caivāṅgade doṣaṃ śrāvayiṣyāmi pārthiva
   amarṣī vacanaṃ śrutvā ghātayiṣyati vānarān
30 iṣṭaṃ madhuvanaṃ hy etat sugrīvasya mahātmanaḥ
   pitṛpaitāmahaṃ divyaṃ devair api durāsadam
31 sa vānarān imān sarvān madhulubdhān gatāyuṣaḥ
   ghātayiṣyati daṇḍena sugrīvaḥ sasuhṛjjanān
32 vadhyā hy ete durātmāno nṛpājñā paribhāvinaḥ
   amarṣaprabhavo roṣaḥ saphalo no bhaviṣyati
33 evam uktvā dadhimukho vanapālān mahābalaḥ
   jagāma sahasotpatya vanapālaiḥ samanvitaḥ
34 nimeṣāntaramātreṇa sa hi prāpto vanālayaḥ
   sahasrāṃśusuto dhīmān sugrīvo yatra vānaraḥ
35 rāmaṃ ca lakṣmaṇaṃ caiva dṛṣṭvā sugrīvam eva ca
   samapratiṣṭhāṃ jagatīm ākāśān nipapāta ha
36 sa nipatya mahāvīryaḥ sarvais taiḥ parivāritaḥ
   harir dadhimukhaḥ pālaiḥ pālānāṃ parameśvaraḥ
37 sa dīnavadano bhūtvā kṛtvā śirasi cāñjalim
   sugrīvasya śubhau mūrdhnā caraṇau pratyapīḍayat
 1 तान उवाच हरिश्रेष्ठॊ हनूमान वानरर्षभः
  अव्यग्रमनसॊ यूयं मधु सेवत वानराः
 2 शरुत्वा हनुमतॊ वाक्यं हरीणां परवरॊ ऽङगदः
  परत्युवाच परसन्नात्मा पिबन्तु हरयॊ मधु
 3 अवश्यं कृतकार्यस्य वाक्यं हनुमतॊ मया
  अकार्यम अपि कर्तव्यं किम अङ्ग पुनर ईदृशम
 4 अन्दगस्य मुखाच छरुत्वा वचनं वानरर्षभाः
  साधु साध्व इति संहृष्टा वानराः परत्यपूजयन
 5 पूजयित्वाङ्गदं सर्वे वानरा वानरर्षभम
  जग्मुर मधुवनं यत्र नदीवेग इव दरुतम
 6 ते परहृष्टा मधुवनं पालान आक्रम्य वीर्यतः
  अतिसर्गाच च पटवॊ दृष्ट्वा शरुत्वा च मैथिलीम
 7 उत्पत्य च ततः सर्वे वनपालान समागताः
  ताडयन्ति सम शतशः सक्तान मधुवने तदा
 8 मधूनि दरॊणमात्राणि बहुभिः परिगृह्य ते
  घनन्ति सम सहिताः सर्वे भक्षयन्ति तथापरे
 9 के चित पीत्वापविध्यन्ति मधूनि मधुपिङ्गलाः
  मधूच्चिष्टेन के चिच च जघ्नुर अन्यॊन्यम उत्कटाः
 10 अपरे वृक्षमूलेषु शाखां गृह्य वयवस्थितः
   अत्यर्थं च मदग्लानाः पर्णान्य आस्तीर्य शेरते
11 उन्मत्तभूताः पलवगा मधुमत्ताश च हृष्टवत
   कषिपन्त्य अपि तथान्यॊन्यं सखलन्त्य अपि तथापरे
12 के चित कष्वेडान परकुर्वन्ति के चित कूजन्ति हृष्टवत
   हरयॊ मधुना मत्ताः के चित सुप्ता महीतले
13 ये ऽपय अत्र मधुपालाः सयुः परेष्या दधिमुखस्य तु
   ते ऽपि तैर वानरैर भीमैः परतिषिद्धा दिशॊ गताः
14 जानुभिश च परकृष्टाश च देवमार्गं च दर्शिताः
   अब्रुवन परमॊद्विग्ना गत्वा दधिमुखं वचः
15 हनूमता दत्तवरैर हतं मधुवनं बलात
   वयं च जानुभिः कृष्टा देवमार्गं च दर्शिताः
16 ततॊ दधिमुखः करुद्धॊ वनपस तत्र वानरः
   हतं मधुवनं शरुत्वा सान्त्वयाम आस तान हरीन
17 एतागच्छत गच्छामॊ वानरान अतिदर्पितान
   बलेनावारयिष्यामॊ मधु भक्षयतॊ वयम
18 शरुत्वा दधिमुखस्येदं वचनं वानरर्षभाः
   पुनर वीरा मधुवनं तेनैव सहिता ययुः
19 मध्ये चैषां दधिमुखः परगृह्य सुमहातरुम
   समभ्यधावद वेगेना ते च सर्वे पलवंगमाः
20 ते शिलाः पादपांश चापि पाषाणांश चापि वानराः
   गृहीत्वाभ्यागमन करुद्धा यत्र ते कपिकुञ्जराः
21 ते सवामिवचनं वीरा हृदयेष्व अवसज्य तत
   तवरया हय अभ्यधावन्त सालतालशिलायुधाः
22 वृक्षस्थांश च तलस्थांश च वानरान बलदर्पितान
   अभ्यक्रामन्त ते वीराः पालास तत्र सहस्रशः
23 अथ दृष्ट्वा दधिमुखं करुद्धं वानरपुंगवाः
   अभ्यधावन्त वेगेन हनूमत्प्रमुखास तदा
24 तं सवृक्षं महाबाहुम आपतन्तं महाबलम
   आर्यकं पराहरत तत्र बाहुभ्यां कुपितॊ ऽङगदः
25 मदान्धश अ न वेदैनम आर्यकॊ ऽयं ममेति सः
   अथैनं निष्पिपेषाशु वेगवद वसुधातले
26 स भग्नबाहुर विमुखॊ विह्वलः शॊणितॊक्षितः
   मुमॊह सहसा वीरॊ मुहूर्तं कपिकुञ्जरः
27 स कथं चिद विमुक्तस तैर वानरैर वानरर्षभः
   उवाचैकान्तम आगम्य भृत्यांस तान समुपागतान
28 एते तिष्ठन्तु गच्छामॊ भर्ता नॊ यत्र वानरः
   सुग्रीवॊ विपुलग्रीवः सह रामेण तिष्ठति
29 सर्वं चैवाङ्गदे दॊषं शरावयिष्यामि पार्थिव
   अमर्षी वचनं शरुत्वा घातयिष्यति वानरान
30 इष्टं मधुवनं हय एतत सुग्रीवस्य महात्मनः
   पितृपैतामहं दिव्यं देवैर अपि दुरासदम
31 स वानरान इमान सर्वान मधुलुब्धान गतायुषः
   घातयिष्यति दण्डेन सुग्रीवः ससुहृज्जनान
32 वध्या हय एते दुरात्मानॊ नृपाज्ञा परिभाविनः
   अमर्षप्रभवॊ रॊषः सफलॊ नॊ भविष्यति
33 एवम उक्त्वा दधिमुखॊ वनपालान महाबलः
   जगाम सहसॊत्पत्य वनपालैः समन्वितः
34 निमेषान्तरमात्रेण स हि पराप्तॊ वनालयः
   सहस्रांशुसुतॊ धीमान सुग्रीवॊ यत्र वानरः
35 रामं च लक्ष्मणं चैव दृष्ट्वा सुग्रीवम एव च
   समप्रतिष्ठां जगतीम आकाशान निपपात ह
36 स निपत्य महावीर्यः सर्वैस तैः परिवारितः
   हरिर दधिमुखः पालैः पालानां परमेश्वरः
37 स दीनवदनॊ भूत्वा कृत्वा शिरसि चाञ्जलिम
   सुग्रीवस्य शुभौ मूर्ध्ना चरणौ परत्यपीडयत


Next: Chapter 61