Sacred Texts  Hinduism  Index 
Book 5 Index
  Previous  Next 

Book 5
Chapter 50

 1 tasya tadvacanaṃ śrutvā vānarasya mahātmanaḥ
  ājñāpayad vadhaṃ tasya rāvaṇaḥ krodhamūrchitaḥ
 2 vadhe tasya samājñapte rāvaṇena durātmanā
  niveditavato dautyaṃ nānumene vibhīṣaṇaḥ
 3 taṃ rakṣo'dhipatiṃ kruddhaṃ tac ca kāryam upasthitam
  viditvā cintayām āsa kāryaṃ kāryavidhau sthitaḥ
 4 niścitārthas tataḥ sāmnāpūjya śatrujidagrajam
  uvāca hitam atyarthaṃ vākyaṃ vākyaviśāradaḥ
 5 rājan dharmaviruddhaṃ ca lokavṛtteś ca garhitam
  tava cāsadṛśaṃ vīra kaper asya pramāpaṇam
 6 asaṃśayaṃ śatrur ayaṃ pravṛddhaḥ; kṛtaṃ hy anenāpriyam aprameyam
  na dūtavadhyāṃ pravadanti santo; dūtasya dṛṣṭā bahavo hi daṇḍāḥ
 7 vairūpyām aṅgeṣu kaśābhighāto; mauṇḍyaṃ tathā lakṣmaṇasaṃnipātaḥ
  etān hi dūte pravadanti daṇḍān; vadhas tu dūtasya na naḥ śruto 'pi
 8 kathaṃ ca dharmārthavinītabuddhiḥ; parāvarapratyayaniścitārthaḥ
  bhavadvidhaḥ kopavaśe hi tiṣṭhet; kopaṃ niyacchanti hi sattvavantaḥ
 9 na dharmavāde na ca lokavṛtte; na śāstrabuddhigrahaṇeṣu vāpi
  vidyeta kaś cit tava vīratulyas; tvaṃ hy uttamaḥ sarvasurāsurāṇām
 10 na cāpy asya kaper ghāte kaṃ cit paśyāmy ahaṃ guṇam
   teṣv ayaṃ pātyatāṃ daṇḍo yair ayaṃ preṣitaḥ kapiḥ
11 sādhur vā yadi vāsādhur parair eṣa samarpitaḥ
   bruvan parārthaṃ paravān na dūto vadham arhati
12 api cāsmin hate rājan nānyaṃ paśyāmi khecaram
   iha yaḥ punar āgacchet paraṃ pāraṃ mahodadhiḥ
13 tasmān nāsya vadhe yatnaḥ kāryaḥ parapuraṃjaya
   bhavān sendreṣu deveṣu yatnam āsthātum arhati
14 asmin vinaṣṭe na hi dūtam anyaṃ; paśyāmi yas tau nararājaputrau
   yuddhāya yuddhapriyadurvinītāv; udyojayed dīrghapathāvaruddhau
15 parākramotsāhamanasvināṃ ca; surāsurāṇām api durjayena
   tvayā manonandana nairṛtānāṃ; yuddhāyatir nāśayituṃ na yuktā
16 hitāś ca śūrāś ca samāhitāś ca; kuleṣu jātāś ca mahāguṇeṣu
   manasvinaḥ śastrabhṛtāṃ variṣṭhāḥ; koṭyagraśaste subhṛtāś ca yodhāḥ
17 tad ekadeśena balasya tāvat; ke cit tavādeśakṛto 'payāntu
   tau rājaputrau vinigṛhya mūḍhau; pareṣu te bhāvayituṃ prabhāvam
 1 तस्य तद्वचनं शरुत्वा वानरस्य महात्मनः
  आज्ञापयद वधं तस्य रावणः करॊधमूर्छितः
 2 वधे तस्य समाज्ञप्ते रावणेन दुरात्मना
  निवेदितवतॊ दौत्यं नानुमेने विभीषणः
 3 तं रक्षॊऽधिपतिं करुद्धं तच च कार्यम उपस्थितम
  विदित्वा चिन्तयाम आस कार्यं कार्यविधौ सथितः
 4 निश्चितार्थस ततः साम्नापूज्य शत्रुजिदग्रजम
  उवाच हितम अत्यर्थं वाक्यं वाक्यविशारदः
 5 राजन धर्मविरुद्धं च लॊकवृत्तेश च गर्हितम
  तव चासदृशं वीर कपेर अस्य परमापणम
 6 असंशयं शत्रुर अयं परवृद्धः; कृतं हय अनेनाप्रियम अप्रमेयम
  न दूतवध्यां परवदन्ति सन्तॊ; दूतस्य दृष्टा बहवॊ हि दण्डाः
 7 वैरूप्याम अङ्गेषु कशाभिघातॊ; मौण्ड्यं तथा लक्ष्मणसंनिपातः
  एतान हि दूते परवदन्ति दण्डान; वधस तु दूतस्य न नः शरुतॊ ऽपि
 8 कथं च धर्मार्थविनीतबुद्धिः; परावरप्रत्ययनिश्चितार्थः
  भवद्विधः कॊपवशे हि तिष्ठेत; कॊपं नियच्छन्ति हि सत्त्ववन्तः
 9 न धर्मवादे न च लॊकवृत्ते; न शास्त्रबुद्धिग्रहणेषु वापि
  विद्येत कश चित तव वीरतुल्यस; तवं हय उत्तमः सर्वसुरासुराणाम
 10 न चाप्य अस्य कपेर घाते कं चित पश्याम्य अहं गुणम
   तेष्व अयं पात्यतां दण्डॊ यैर अयं परेषितः कपिः
11 साधुर वा यदि वासाधुर परैर एष समर्पितः
   बरुवन परार्थं परवान न दूतॊ वधम अर्हति
12 अपि चास्मिन हते राजन नान्यं पश्यामि खेचरम
   इह यः पुनर आगच्छेत परं पारं महॊदधिः
13 तस्मान नास्य वधे यत्नः कार्यः परपुरंजय
   भवान सेन्द्रेषु देवेषु यत्नम आस्थातुम अर्हति
14 अस्मिन विनष्टे न हि दूतम अन्यं; पश्यामि यस तौ नरराजपुत्रौ
   युद्धाय युद्धप्रियदुर्विनीताव; उद्यॊजयेद दीर्घपथावरुद्धौ
15 पराक्रमॊत्साहमनस्विनां च; सुरासुराणाम अपि दुर्जयेन
   तवया मनॊनन्दन नैरृतानां; युद्धायतिर नाशयितुं न युक्ता
16 हिताश च शूराश च समाहिताश च; कुलेषु जाताश च महागुणेषु
   मनस्विनः शस्त्रभृतां वरिष्ठाः; कॊट्यग्रशस्ते सुभृताश च यॊधाः
17 तद एकदेशेन बलस्य तावत; के चित तवादेशकृतॊ ऽपयान्तु
   तौ राजपुत्रौ विनिगृह्य मूढौ; परेषु ते भावयितुं परभावम


Next: Chapter 51