Sacred Texts  Hinduism  Index 
Book 5 Index
  Previous  Next 

Book 5
Chapter 46

 1 tatas tu rakṣo'dhipatir mahātmā; hanūmatākṣe nihate kumāre
  manaḥ samādhāya tadendrakalpaṃ; samādideśendrajitaṃ sa roṣāt
 2 tvam astravic chastrabhṛtāṃ variṣṭhaḥ; surāsurāṇām api śokadātā
  sureṣu sendreṣu ca dṛṣṭakarmā; pitāmahārādhanasaṃcitāstraḥ
 3 tavāstrabalam āsādya nāsurā na marudgaṇāḥ
  na kaś cit triṣu lokeṣu saṃyuge na gataśramaḥ
 4 bhujavīryābhiguptaś ca tapasā cābhirakṣitaḥ
  deśakālavibhāgajñas tvam eva matisattamaḥ
 5 na te 'sty aśakyaṃ samareṣu karmaṇā; na te 'sty akāryaṃ matipūrvamantraṇe
  na so 'sti kaś cit triṣu saṃgraheṣu vai; na veda yas te 'strabalaṃ balaṃ ca te
 6 mamānurūpaṃ tapaso balaṃ ca te; parākramaś cāstrabalaṃ ca saṃyuge
  na tvāṃ samāsādya raṇāvamarde; manaḥ śramaṃ gacchati niścitārtham
 7 nihatā iṃkarāḥ sarve jambumālī ca rākṣasaḥ
  amātyaputrā vīrāś ca pañca senāgrayāyinaḥ
 8 sahodaras te dayitaḥ kumāro 'kṣaś ca sūditaḥ
  na tu teṣv eva me sāro yas tvayy ariniṣūdana
 9 idaṃ hi dṛṣṭvā matiman mahad balaṃ; kapeḥ prabhāvaṃ ca parākramaṃ ca
  tvam ātmanaś cāpi samīkṣya sāraṃ; kuruṣva vegaṃ svabalānurūpam
 10 balāvamardas tvayi saṃnikṛṣṭe; yathā gate śāmyati śāntaśatrau
   tathā samīkṣyātmabalaṃ paraṃ ca; samārabhasvāstravidāṃ variṣṭha
11 na khalv iyaṃ matiḥ śreṣṭhā yat tvāṃ saṃpreṣayāmy aham
   iyaṃ ca rājadharmāṇāṃ kṣatrasya ca matir matā
12 nānāśastraiś ca saṃgrāme vaiśāradyam ariṃdama
   avaśyam eva boddhavyaṃ kāmyaś ca vijayo raṇe
13 tataḥ pitus tad vacanaṃ niśamya; pradakṣiṇaṃ dakṣasutaprabhāvaḥ
   cakāra bhartāram adīnasattvo; raṇāya vīraḥ pratipannabuddhiḥ
14 tatas taiḥ svagaṇair iṣṭair indrajit pratipūjitaḥ
   yuddhoddhatakṛtotsāhaḥ saṃgrāmaṃ pratipadyata
15 śrīmān padmapalāśākṣo rākṣasādhipateḥ sutaḥ
   nirjagāma mahātejāḥ samudra iva parvasu
16 sa pakṣi rājopamatulyavegair; vyālaiś caturbhiḥ sitatīkṣṇadaṃṣṭraiḥ
   rathaṃ samāyuktam asaṃgavegaṃ; samārurohendrajid indrakalpaḥ
17 sa rathī dhanvināṃ śreṣṭhaḥ śastrajño 'stravidāṃ varaḥ
   rathenābhiyayau kṣipraṃ hanūmān yatra so 'bhavat
18 sa tasya rathanirghoṣaṃ jyāsvanaṃ kārmukasya ca
   niśamya harivīro 'sau saṃprahṛṣṭataro 'bhavat
19 sumahac cāpam ādāya śitaśalyāṃś ca sāyakān
   hanūmantam abhipretya jagāma raṇapaṇḍitaḥ
20 tasmiṃs tataḥ saṃyati jātaharṣe; raṇāya nirgacchati bāṇapāṇau
   diśaś ca sarvāḥ kaluṣā babhūvur; mṛgāś ca raudrā bahudhā vineduḥ
21 samāgatās tatra tu nāgayakṣā; maharṣayaś cakracarāś ca siddhāḥ
   nabhaḥ samāvṛtya ca pakṣisaṃghā; vinedur uccaiḥ paramaprahṛṣṭāḥ
22 āyantaṃ sarathaṃ dṛṣṭvā tūrṇam indrajitaṃ kapiḥ
   vinanāda mahānādaṃ vyavardhata ca vegavān
23 indrajit tu rathaṃ divyam āsthitaś citrakārmukaḥ
   dhanur visphārayām āsa taḍidūrjitaniḥsvanam
24 tataḥ sametāv atitīkṣṇavegau; mahābalau tau raṇanirviśaṅkau
   kapiś ca rakṣo'dhipateś ca putraḥ; surāsurendrāv iva baddhavairau
25 sa tasya vīrasya mahārathasyā; dhanuṣmataḥ saṃyati saṃmatasya
   śarapravegaṃ vyahanat pravṛddhaś; cacāra mārge pitur aprameyaḥ
26 tataḥ śarān āyatatīkṣṇaśalyān; supatriṇaḥ kāñcanacitrapuṅkhān
   mumoca vīraḥ paravīrahantā; susaṃtatān vajranipātavegān
27 sa tasya tat syandananiḥsvanaṃ ca; mṛdaṅgabherīpaṭahasvanaṃ ca
   vikṛṣyamāṇasya ca kārmukasya; niśamya ghoṣaṃ punar utpapāta
28 śarāṇām antareṣv āśu vyavartata mahākapiḥ
   haris tasyābhilakṣasya mokṣayaṁl lakṣyasaṃgraham
29 śarāṇām agratas tasya punaḥ samabhivartata
   prasārya hastau hanumān utpapātānilātmajaḥ
30 tāv ubhau vegasaṃpannau raṇakarmaviśāradau
   sarvabhūtamanogrāhi cakratur yuddham uttamam
31 hanūmato veda na rākṣaso 'ntaraṃ; na mārutis tasya mahātmano 'ntaram
   parasparaṃ nirviṣahau babhūvatuḥ; sametya tau devasamānavikramau
32 tatas tu lakṣye sa vihanyamāne; śareṣu mogheṣu ca saṃpatatsu
   jagāma cintāṃ mahatīṃ mahātmā; samādhisaṃyogasamāhitātmā
33 tato matiṃ rākṣasarājasūnuś; cakāra tasmin harivīramukhye
   avadhyatāṃ tasya kapeḥ samīkṣya; kathaṃ nigacched iti nigrahārtham
34 tataḥ paitāmahāṃ vīraḥ so 'stram astravidāṃ varaḥ
   saṃdadhe sumahātejās taṃ haripravaraṃ prati
35 avadhyo 'yam iti jñātvā tam astreṇāstratattvavit
   nijagrāha mahābāhur mārutātmajam indrajit
36 tena baddhas tato 'streṇa rākṣasena sa vānaraḥ
   abhavan nirviceṣṭaś ca papāta ca mahītale
37 tato 'tha buddhvā sa tadāstrabandhaṃ; prabhoḥ prabhāvād vigatālpavegaḥ
   pitāmahānugraham ātmanaś ca; vicintayām āsa haripravīraḥ
38 tataḥ svāyambhuvair mantrair brahmāstram abhimantritam
   hanūmāṃś cintayām āsa varadānaṃ pitāmahāt
39 na me 'strabandhasya ca śaktir asti; vimokṣaṇe lokaguroḥ prabhāvāt
   ity evam evaṃvihito 'strabandho; mayātmayoner anuvartitavyaḥ
40 sa vīryam astrasya kapir vicārya; pitāmahānugraham ātmanaś ca
   vimokṣaśaktiṃ paricintayitvā; pitāmahājñām anuvartate sma
41 astreṇāpi hi baddhasya bhayaṃ mama na jāyate
   pitāmahamahendrābhyāṃ rakṣitasyānilena ca
42 grahaṇe cāpi rakṣobhir mahan me guṇadarśanam
   rākṣasendreṇa saṃvādas tasmād gṛhṇantu māṃ pare
43 sa niścitārthaḥ paravīrahantā; samīkṣya karī vinivṛttaceṣṭaḥ
   paraiḥ prasahyābhigatair nigṛhya; nanāda tais taiḥ paribhartsyamānaḥ
44 tatas taṃ rākṣasā dṛṣṭvā nirviceṣṭam ariṃdamam
   babandhuḥ śaṇavalkaiś ca drumacīraiś ca saṃhataiḥ
45 sa rocayām āsa paraiś ca bandhanaṃ; prasahya vīrair abhinigrahaṃ ca
   kautūhalān māṃ yadi rākṣasendro; draṣṭuṃ vyavasyed iti niścitārthaḥ
46 sa baddhas tena valkena vimukto 'streṇa vīryavān
   astrabandhaḥ sa cānyaṃ hi na bandham anuvartate
47 athendrajit taṃ drumacīrabandhaṃ; vicārya vīraḥ kapisattamaṃ tam
   vimuktam astreṇa jagāma cintām; anyena baddho hy anuvartate 'stram
48 aho mahat karma kṛtaṃ nirarthakaṃ; na rākṣasair mantragatir vimṛṣṭā
   punaś ca nāstre vihate 'stram anyat; pravartate saṃśayitāḥ sma sarve
49 astreṇa hanumān mukto nātmānam avabudhyate
   kṛṣyamāṇas tu rakṣobhis taiś ca bandhair nipīḍitaḥ
50 hanyamānas tataḥ krūrai rākṣasaiḥ kāṣṭhamuṣṭibhiḥ
   samīpaṃ rākṣasendrasya prākṛṣyata sa vānaraḥ
51 athendrajit taṃ prasamīkṣya muktam; astreṇa baddhaṃ drumacīrasūtraiḥ
   vyadarśayat tatra mahābalaṃ taṃ; haripravīraṃ sagaṇāya rājñe
52 taṃ mattam iva mātaṅgaṃ baddhaṃ kapivarottamam
   rākṣasā rākṣasendrāya rāvaṇāya nyavedayan
53 ko 'yaṃ kasya kuto vāpi kiṃ kāryaṃ ko vyapāśrayaḥ
   iti rākṣasavīrāṇāṃ tatra saṃjajñire kathāḥ
54 hanyatāṃ dahyatāṃ vāpi bhakṣyatām iti cāpare
   rākṣasās tatra saṃkruddhāḥ parasparam athābruvan
55 atītya mārgaṃ sahasā mahātmā; sa tatra rakṣo'dhipapādamūle
   dadarśa rājñaḥ paricāravṛddhān; gṛhaṃ mahāratnavibhūṣitaṃ ca
56 sa dadarśa mahātejā rāvaṇaḥ kapisattamam
   rakṣobhir vikṛtākāraiḥ kṛṣyamāṇam itas tataḥ
57 rākṣasādhipatiṃ cāpi dadarśa kapisattamaḥ
   tejobalasamāyuktaṃ tapantam iva bhāskaram
58 sa roṣasaṃvartitatāmradṛṣṭir; daśānanas taṃ kapim anvavekṣya
   athopaviṣṭān kulaśīlavṛddhān; samādiśat taṃ prati mantramukhyān
59 yathākramaṃ taiḥ sa kapiś ca pṛṣṭaḥ; kāryārtham arthasya ca mūlam ādau
   nivedayām āsa harīśvarasya; dūtaḥ sakāśād aham āgato 'smi
 1 ततस तु रक्षॊऽधिपतिर महात्मा; हनूमताक्षे निहते कुमारे
  मनः समाधाय तदेन्द्रकल्पं; समादिदेशेन्द्रजितं स रॊषात
 2 तवम अस्त्रविच छस्त्रभृतां वरिष्ठः; सुरासुराणाम अपि शॊकदाता
  सुरेषु सेन्द्रेषु च दृष्टकर्मा; पितामहाराधनसंचितास्त्रः
 3 तवास्त्रबलम आसाद्य नासुरा न मरुद्गणाः
  न कश चित तरिषु लॊकेषु संयुगे न गतश्रमः
 4 भुजवीर्याभिगुप्तश च तपसा चाभिरक्षितः
  देशकालविभागज्ञस तवम एव मतिसत्तमः
 5 न ते ऽसत्य अशक्यं समरेषु कर्मणा; न ते ऽसत्य अकार्यं मतिपूर्वमन्त्रणे
  न सॊ ऽसति कश चित तरिषु संग्रहेषु वै; न वेद यस ते ऽसत्रबलं बलं च ते
 6 ममानुरूपं तपसॊ बलं च ते; पराक्रमश चास्त्रबलं च संयुगे
  न तवां समासाद्य रणावमर्दे; मनः शरमं गच्छति निश्चितार्थम
 7 निहता इंकराः सर्वे जम्बुमाली च राक्षसः
  अमात्यपुत्रा वीराश च पञ्च सेनाग्रयायिनः
 8 सहॊदरस ते दयितः कुमारॊ ऽकषश च सूदितः
  न तु तेष्व एव मे सारॊ यस तवय्य अरिनिषूदन
 9 इदं हि दृष्ट्वा मतिमन महद बलं; कपेः परभावं च पराक्रमं च
  तवम आत्मनश चापि समीक्ष्य सारं; कुरुष्व वेगं सवबलानुरूपम
 10 बलावमर्दस तवयि संनिकृष्टे; यथा गते शाम्यति शान्तशत्रौ
   तथा समीक्ष्यात्मबलं परं च; समारभस्वास्त्रविदां वरिष्ठ
11 न खल्व इयं मतिः शरेष्ठा यत तवां संप्रेषयाम्य अहम
   इयं च राजधर्माणां कषत्रस्य च मतिर मता
12 नानाशस्त्रैश च संग्रामे वैशारद्यम अरिंदम
   अवश्यम एव बॊद्धव्यं काम्यश च विजयॊ रणे
13 ततः पितुस तद वचनं निशम्य; परदक्षिणं दक्षसुतप्रभावः
   चकार भर्तारम अदीनसत्त्वॊ; रणाय वीरः परतिपन्नबुद्धिः
14 ततस तैः सवगणैर इष्टैर इन्द्रजित परतिपूजितः
   युद्धॊद्धतकृतॊत्साहः संग्रामं परतिपद्यत
15 शरीमान पद्मपलाशाक्षॊ राक्षसाधिपतेः सुतः
   निर्जगाम महातेजाः समुद्र इव पर्वसु
16 स पक्षि राजॊपमतुल्यवेगैर; वयालैश चतुर्भिः सिततीक्ष्णदंष्ट्रैः
   रथं समायुक्तम असंगवेगं; समारुरॊहेन्द्रजिद इन्द्रकल्पः
17 स रथी धन्विनां शरेष्ठः शस्त्रज्ञॊ ऽसत्रविदां वरः
   रथेनाभिययौ कषिप्रं हनूमान यत्र सॊ ऽभवत
18 स तस्य रथनिर्घॊषं जयास्वनं कार्मुकस्य च
   निशम्य हरिवीरॊ ऽसौ संप्रहृष्टतरॊ ऽभवत
19 सुमहच चापम आदाय शितशल्यांश च सायकान
   हनूमन्तम अभिप्रेत्य जगाम रणपण्डितः
20 तस्मिंस ततः संयति जातहर्षे; रणाय निर्गच्छति बाणपाणौ
   दिशश च सर्वाः कलुषा बभूवुर; मृगाश च रौद्रा बहुधा विनेदुः
21 समागतास तत्र तु नागयक्षा; महर्षयश चक्रचराश च सिद्धाः
   नभः समावृत्य च पक्षिसंघा; विनेदुर उच्चैः परमप्रहृष्टाः
22 आयन्तं सरथं दृष्ट्वा तूर्णम इन्द्रजितं कपिः
   विननाद महानादं वयवर्धत च वेगवान
23 इन्द्रजित तु रथं दिव्यम आस्थितश चित्रकार्मुकः
   धनुर विस्फारयाम आस तडिदूर्जितनिःस्वनम
24 ततः समेताव अतितीक्ष्णवेगौ; महाबलौ तौ रणनिर्विशङ्कौ
   कपिश च रक्षॊऽधिपतेश च पुत्रः; सुरासुरेन्द्राव इव बद्धवैरौ
25 स तस्य वीरस्य महारथस्या; धनुष्मतः संयति संमतस्य
   शरप्रवेगं वयहनत परवृद्धश; चचार मार्गे पितुर अप्रमेयः
26 ततः शरान आयततीक्ष्णशल्यान; सुपत्रिणः काञ्चनचित्रपुङ्खान
   मुमॊच वीरः परवीरहन्ता; सुसंततान वज्रनिपातवेगान
27 स तस्य तत सयन्दननिःस्वनं च; मृदङ्गभेरीपटहस्वनं च
   विकृष्यमाणस्य च कार्मुकस्य; निशम्य घॊषं पुनर उत्पपात
28 शराणाम अन्तरेष्व आशु वयवर्तत महाकपिः
   हरिस तस्याभिलक्षस्य मॊक्षयँल लक्ष्यसंग्रहम
29 शराणाम अग्रतस तस्य पुनः समभिवर्तत
   परसार्य हस्तौ हनुमान उत्पपातानिलात्मजः
30 ताव उभौ वेगसंपन्नौ रणकर्मविशारदौ
   सर्वभूतमनॊग्राहि चक्रतुर युद्धम उत्तमम
31 हनूमतॊ वेद न राक्षसॊ ऽनतरं; न मारुतिस तस्य महात्मनॊ ऽनतरम
   परस्परं निर्विषहौ बभूवतुः; समेत्य तौ देवसमानविक्रमौ
32 ततस तु लक्ष्ये स विहन्यमाने; शरेषु मॊघेषु च संपतत्सु
   जगाम चिन्तां महतीं महात्मा; समाधिसंयॊगसमाहितात्मा
33 ततॊ मतिं राक्षसराजसूनुश; चकार तस्मिन हरिवीरमुख्ये
   अवध्यतां तस्य कपेः समीक्ष्य; कथं निगच्छेद इति निग्रहार्थम
34 ततः पैतामहां वीरः सॊ ऽसत्रम अस्त्रविदां वरः
   संदधे सुमहातेजास तं हरिप्रवरं परति
35 अवध्यॊ ऽयम इति जञात्वा तम अस्त्रेणास्त्रतत्त्ववित
   निजग्राह महाबाहुर मारुतात्मजम इन्द्रजित
36 तेन बद्धस ततॊ ऽसत्रेण राक्षसेन स वानरः
   अभवन निर्विचेष्टश च पपात च महीतले
37 ततॊ ऽथ बुद्ध्वा स तदास्त्रबन्धं; परभॊः परभावाद विगताल्पवेगः
   पितामहानुग्रहम आत्मनश च; विचिन्तयाम आस हरिप्रवीरः
38 ततः सवायम्भुवैर मन्त्रैर बरह्मास्त्रम अभिमन्त्रितम
   हनूमांश चिन्तयाम आस वरदानं पितामहात
39 न मे ऽसत्रबन्धस्य च शक्तिर अस्ति; विमॊक्षणे लॊकगुरॊः परभावात
   इत्य एवम एवंविहितॊ ऽसत्रबन्धॊ; मयात्मयॊनेर अनुवर्तितव्यः
40 स वीर्यम अस्त्रस्य कपिर विचार्य; पितामहानुग्रहम आत्मनश च
   विमॊक्षशक्तिं परिचिन्तयित्वा; पितामहाज्ञाम अनुवर्तते सम
41 अस्त्रेणापि हि बद्धस्य भयं मम न जायते
   पितामहमहेन्द्राभ्यां रक्षितस्यानिलेन च
42 गरहणे चापि रक्षॊभिर महन मे गुणदर्शनम
   राक्षसेन्द्रेण संवादस तस्माद गृह्णन्तु मां परे
43 स निश्चितार्थः परवीरहन्ता; समीक्ष्य करी विनिवृत्तचेष्टः
   परैः परसह्याभिगतैर निगृह्य; ननाद तैस तैः परिभर्त्स्यमानः
44 ततस तं राक्षसा दृष्ट्वा निर्विचेष्टम अरिंदमम
   बबन्धुः शणवल्कैश च दरुमचीरैश च संहतैः
45 स रॊचयाम आस परैश च बन्धनं; परसह्य वीरैर अभिनिग्रहं च
   कौतूहलान मां यदि राक्षसेन्द्रॊ; दरष्टुं वयवस्येद इति निश्चितार्थः
46 स बद्धस तेन वल्केन विमुक्तॊ ऽसत्रेण वीर्यवान
   अस्त्रबन्धः स चान्यं हि न बन्धम अनुवर्तते
47 अथेन्द्रजित तं दरुमचीरबन्धं; विचार्य वीरः कपिसत्तमं तम
   विमुक्तम अस्त्रेण जगाम चिन्ताम; अन्येन बद्धॊ हय अनुवर्तते ऽसत्रम
48 अहॊ महत कर्म कृतं निरर्थकं; न राक्षसैर मन्त्रगतिर विमृष्टा
   पुनश च नास्त्रे विहते ऽसत्रम अन्यत; परवर्तते संशयिताः सम सर्वे
49 अस्त्रेण हनुमान मुक्तॊ नात्मानम अवबुध्यते
   कृष्यमाणस तु रक्षॊभिस तैश च बन्धैर निपीडितः
50 हन्यमानस ततः करूरै राक्षसैः काष्ठमुष्टिभिः
   समीपं राक्षसेन्द्रस्य पराकृष्यत स वानरः
51 अथेन्द्रजित तं परसमीक्ष्य मुक्तम; अस्त्रेण बद्धं दरुमचीरसूत्रैः
   वयदर्शयत तत्र महाबलं तं; हरिप्रवीरं सगणाय राज्ञे
52 तं मत्तम इव मातङ्गं बद्धं कपिवरॊत्तमम
   राक्षसा राक्षसेन्द्राय रावणाय नयवेदयन
53 कॊ ऽयं कस्य कुतॊ वापि किं कार्यं कॊ वयपाश्रयः
   इति राक्षसवीराणां तत्र संजज्ञिरे कथाः
54 हन्यतां दह्यतां वापि भक्ष्यताम इति चापरे
   राक्षसास तत्र संक्रुद्धाः परस्परम अथाब्रुवन
55 अतीत्य मार्गं सहसा महात्मा; स तत्र रक्षॊऽधिपपादमूले
   ददर्श राज्ञः परिचारवृद्धान; गृहं महारत्नविभूषितं च
56 स ददर्श महातेजा रावणः कपिसत्तमम
   रक्षॊभिर विकृताकारैः कृष्यमाणम इतस ततः
57 राक्षसाधिपतिं चापि ददर्श कपिसत्तमः
   तेजॊबलसमायुक्तं तपन्तम इव भास्करम
58 स रॊषसंवर्तितताम्रदृष्टिर; दशाननस तं कपिम अन्ववेक्ष्य
   अथॊपविष्टान कुलशीलवृद्धान; समादिशत तं परति मन्त्रमुख्यान
59 यथाक्रमं तैः स कपिश च पृष्टः; कार्यार्थम अर्थस्य च मूलम आदौ
   निवेदयाम आस हरीश्वरस्य; दूतः सकाशाद अहम आगतॊ ऽसमि


Next: Chapter 47