Sacred Texts  Hinduism  Index 
Book 5 Index
  Previous  Next 

Book 5
Chapter 27

 1 tathāgatāṃ tāṃ vyathitām aninditāṃ; vyapetaharṣāṃ paridīnamānasām
  śubhāṃ nimittāni śubhāni bhejire; naraṃ śriyā juṣṭam ivopajīvinaḥ
 2 tasyāḥ śubhaṃ vāmam arālapakṣma; rājīvṛtaṃ kṛṣṇaviśālaśuklam
  prāspandataikaṃ nayanaṃ sukeśyā; mīnāhataṃ padmam ivābhitāmram
 3 bhujaś ca cārvañcitapīnavṛttaḥ; parārdhya kālāgurucandanārhaḥ
  anuttamenādhyuṣitaḥ priyeṇa; cireṇa vāmaḥ samavepatāśu
 4 gajendrahastapratimaś ca pīnas; tayor dvayoḥ saṃhatayoḥ sujātaḥ
  praspandamānaḥ punar ūrur asyā; rāmaṃ purastāt sthitam ācacakṣe
 5 śubhaṃ punar hemasamānavarṇam; īṣadrajodhvastam ivāmalākṣyāḥ
  vāsaḥ sthitāyāḥ śikharāgradantyāḥ; kiṃ cit parisraṃsata cārugātryāḥ
 6 etair nimittair aparaiś ca subhrūḥ; saṃbodhitā prāg api sādhusiddhaiḥ
  vātātapaklāntam iva pranaṣṭaṃ; varṣeṇa bījaṃ pratisaṃjaharṣa
 7 tasyāḥ punar bimbaphalopamauṣṭhaṃ; svakṣibhrukeśāntam arālapakṣma
  vaktraṃ babhāse sitaśukladaṃṣṭraṃ; rāhor mukhāc candra iva pramuktaḥ
 8 sā vītaśokā vyapanītatandrī; śāntajvarā harṣavibuddhasattvā
  aśobhatāryā vadanena śukle; śītānśunā rātrir ivoditena
 1 तथागतां तां वयथिताम अनिन्दितां; वयपेतहर्षां परिदीनमानसाम
  शुभां निमित्तानि शुभानि भेजिरे; नरं शरिया जुष्टम इवॊपजीविनः
 2 तस्याः शुभं वामम अरालपक्ष्म; राजीवृतं कृष्णविशालशुक्लम
  परास्पन्दतैकं नयनं सुकेश्या; मीनाहतं पद्मम इवाभिताम्रम
 3 भुजश च चार्वञ्चितपीनवृत्तः; परार्ध्य कालागुरुचन्दनार्हः
  अनुत्तमेनाध्युषितः परियेण; चिरेण वामः समवेपताशु
 4 गजेन्द्रहस्तप्रतिमश च पीनस; तयॊर दवयॊः संहतयॊः सुजातः
  परस्पन्दमानः पुनर ऊरुर अस्या; रामं पुरस्तात सथितम आचचक्षे
 5 शुभं पुनर हेमसमानवर्णम; ईषद्रजॊध्वस्तम इवामलाक्ष्याः
  वासः सथितायाः शिखराग्रदन्त्याः; किं चित परिस्रंसत चारुगात्र्याः
 6 एतैर निमित्तैर अपरैश च सुभ्रूः; संबॊधिता पराग अपि साधुसिद्धैः
  वातातपक्लान्तम इव परनष्टं; वर्षेण बीजं परतिसंजहर्ष
 7 तस्याः पुनर बिम्बफलॊपमौष्ठं; सवक्षिभ्रुकेशान्तम अरालपक्ष्म
  वक्त्रं बभासे सितशुक्लदंष्ट्रं; राहॊर मुखाच चन्द्र इव परमुक्तः
 8 सा वीतशॊका वयपनीततन्द्री; शान्तज्वरा हर्षविबुद्धसत्त्वा
  अशॊभतार्या वदनेन शुक्ले; शीतान्शुना रात्रिर इवॊदितेन


Next: Chapter 28