Sacred Texts  Hinduism  Index 
Book 5 Index
  Previous  Next 

Book 5
Chapter 20

 1 sītāyā vacanaṃ śrutvā paruṣaṃ rākṣasādhipaḥ
  pratyuvāca tataḥ sītāṃ vipriyaṃ priyadarśanām
 2 yathā yathā sāntvayitā vaśyaḥ strīṇāṃ tathā tathā
  yathā yathā priyaṃ vaktā paribhūtas tathā tathā
 3 saṃniyacchati me krodhaṃ tvayi kāmaḥ samutthitaḥ
  dravato mārgam āsādya hayān iva susārathiḥ
 4 vāmaḥ kāmo manuṣyāṇāṃ yasmin kila nibadhyate
  jane tasmiṃs tv anukrośaḥ snehaś ca kila jāyate
 5 etasmāt kāraṇān na tāṃ ghatayāmi varānane
  vadhārhām avamānārhāṃ mithyāpravrajite ratām
 6 paruṣāṇi hi vākyāni yāni yāni bravīṣi mām
  teṣu teṣu vadho yuktas tava maithili dāruṇaḥ
 7 evam uktvā tu vaidehīṃ rāvaṇo rākṣasādhipaḥ
  krodhasaṃrambhasaṃyuktaḥ sītām uttaram abravīt
 8 dvau māsau rakṣitavyau me yo 'vadhis te mayā kṛtaḥ
  tataḥ śayanam āroha mama tvaṃ varavarṇini
 9 dvābhyām ūrdhvaṃ tu māsābhyāṃ bhartāraṃ mām anicchatīm
  mama tvāṃ prātarāśārtham ārabhante mahānase
 10 tāṃ tarjyamānāṃ saṃprekṣya rākṣasendreṇa jānakīm
   devagandharvakanyās tā viṣedur vipulekṣaṇāḥ
11 oṣṭhaprakārair aparā netravaktrais tathāparāḥ
   sītām āśvāsayām āsus tarjitāṃ tena rakṣasā
12 tābhir āśvāsitā sītā rāvaṇaṃ rākṣasādhipam
   uvācātmahitaṃ vākyaṃ vṛttaśauṇḍīryagarvitam
13 nūnaṃ na te janaḥ kaś cid asin niḥśreyase sthitaḥ
   nivārayati yo na tvāṃ karmaṇo 'smād vigarhitāt
14 māṃ hi dharmātmanaḥ patnīṃ śacīm iva śacīpateḥ
   tvadanyas triṣu lokeṣu prārthayen manasāpi kaḥ
15 rākṣasādhama rāmasya bhāryām amitatejasaḥ
   uktavān asi yat pāpaṃ kva gatas tasya mokṣyase
16 yathā dṛptaś ca mātaṅgaḥ śaśaś ca sahitau vane
   tathā dviradavad rāmas tvaṃ nīca śaśavat smṛtaḥ
17 sa tvam ikṣvākunāthaṃ vai kṣipann iha na lajjase
   cakṣuṣo viṣayaṃ tasya na tāvad upagacchasi
18 ime te nayane krūre virūpe kṛṣṇapiṅgale
   kṣitau na patite kasmān mām anāryanirīkṣitaḥ
19 tasya dharmātmanaḥ patnīṃ snuṣāṃ daśarathasya ca
   kathaṃ vyāharato māṃ te na jihvā pāpa śīryate
20 asaṃdeśāt tu rāmasya tapasaś cānupālanāt
   na tvāṃ kurmi daśagrīva bhasma bhasmārhatejasā
21 nāpahartum ahaṃ śakyā tasya rāmasya dhīmataḥ
   vidhis tava vadhārthāya vihito nātra saṃśayaḥ
22 śūreṇa dhanadabhrātā balaiḥ samuditena ca
   apohya rāmaṃ kasmād dhi dāracāuryaṃ tvayā kṛtam
23 sītāyā vacanaṃ śrutvā rāvaṇo rākṣasādhipaḥ
   vivṛtya nayane krūre jānakīm anvavaikṣata
24 nīlajīmūtasaṃkāśo mahābhujaśirodharaḥ
   siṃhasattvagatiḥ śrīmān dīptajihvogralocanaḥ
25 calāgramakuṭaḥ prāṃśuś citramālyānulepanaḥ
   raktamālyāmbaradharas taptāṅgadavibhūṣaṇaḥ
26 śroṇīsūtreṇa mahatā mekakena susaṃvṛtaḥ
   amṛtotpādanaddhena bhujaṃgeneva mandaraḥ
27 taruṇādityavarṇābhyāṃ kuṇḍalābhyāṃ vibhūṣitaḥ
   raktapallavapuṣpābhyām aśokābhyām ivācalaḥ
28 avekṣamāṇo vaidehīṃ kopasaṃraktalocanaḥ
   uvāca rāvaṇaḥ sītāṃ bhujaṃga iva niḥśvasan
29 anayenābhisaṃpannam arthahīnam anuvrate
   nāśayāmy aham adya tvāṃ sūryaḥ saṃdhyām ivaujasā
30 ity uktvā maithilīṃ rājā rāvaṇaḥ śatrurāvaṇaḥ
   saṃdideśa tataḥ sarvā rākṣasīr ghoradarśanāḥ
31 ekākṣīm ekakarṇāṃ ca karṇaprāvaraṇāṃ tathā
   gokarṇīṃ hastikarṇīṃ ca lambakarṇīm akarṇikām
32 hastipadya śvapadyau ca gopadīṃ pādacūlikām
   ekākṣīm ekapādīṃ ca pṛthupādīm apādikām
33 atimātraśirogrīvām atimātrakucodarīm
   atimātrāsyanetrāṃ ca dīrghajihvām ajihvikām
   anāsikāṃ siṃhamukhīṃ gomukhīṃ sūkarīmukhīm
34 yathā madvaśagā sītā kṣipraṃ bhavati jānakī
   tathā kuruta rākṣasyaḥ sarvāḥ kṣipraṃ sametya ca
35 pratilomānulomaiś ca sāmadānādibhedanaiḥ
   āvartayata vaidehīṃ daṇḍasyodyamanena ca
36 iti pratisamādiśya rākṣasendraḥ punaḥ punaḥ
   kāmamanyuparītātmā jānakīṃ paryatarjayat
37 upagamya tataḥ kṣipraṃ rākṣasī dhānyamālinī
   pariṣvajya daśagrīvam idaṃ vacanam abravīt
38 mayā krīḍa mahārājasītayā kiṃ tavānayā
   akāmāṃ kāmayānasya śarīram upatapyate
   icchantīṃ kāmayānasya prītir bhavati śobhanā
39 evam uktas tu rākṣasyā samutkṣiptas tato balī
   jvaladbhāskaravarṇābhaṃ praviveśa niveśanam
40 devagandharvakanyāś ca nāgakanyāś ca tās tataḥ
   parivārya daśagrīvaṃ viviśus tad gṛhottamam
41 sa maithilīṃ dharmaparām avasthitāṃ; pravepamānāṃ paribhartsya rāvaṇaḥ
   vihāya sītāṃ madanena mohitaḥ; svam eva veśma praviveśa bhāsvaram
 1 सीताया वचनं शरुत्वा परुषं राक्षसाधिपः
  परत्युवाच ततः सीतां विप्रियं परियदर्शनाम
 2 यथा यथा सान्त्वयिता वश्यः सत्रीणां तथा तथा
  यथा यथा परियं वक्ता परिभूतस तथा तथा
 3 संनियच्छति मे करॊधं तवयि कामः समुत्थितः
  दरवतॊ मार्गम आसाद्य हयान इव सुसारथिः
 4 वामः कामॊ मनुष्याणां यस्मिन किल निबध्यते
  जने तस्मिंस तव अनुक्रॊशः सनेहश च किल जायते
 5 एतस्मात कारणान न तां घतयामि वरानने
  वधार्हाम अवमानार्हां मिथ्याप्रव्रजिते रताम
 6 परुषाणि हि वाक्यानि यानि यानि बरवीषि माम
  तेषु तेषु वधॊ युक्तस तव मैथिलि दारुणः
 7 एवम उक्त्वा तु वैदेहीं रावणॊ राक्षसाधिपः
  करॊधसंरम्भसंयुक्तः सीताम उत्तरम अब्रवीत
 8 दवौ मासौ रक्षितव्यौ मे यॊ ऽवधिस ते मया कृतः
  ततः शयनम आरॊह मम तवं वरवर्णिनि
 9 दवाभ्याम ऊर्ध्वं तु मासाभ्यां भर्तारं माम अनिच्छतीम
  मम तवां परातराशार्थम आरभन्ते महानसे
 10 तां तर्ज्यमानां संप्रेक्ष्य राक्षसेन्द्रेण जानकीम
   देवगन्धर्वकन्यास ता विषेदुर विपुलेक्षणाः
11 ओष्ठप्रकारैर अपरा नेत्रवक्त्रैस तथापराः
   सीताम आश्वासयाम आसुस तर्जितां तेन रक्षसा
12 ताभिर आश्वासिता सीता रावणं राक्षसाधिपम
   उवाचात्महितं वाक्यं वृत्तशौण्डीर्यगर्वितम
13 नूनं न ते जनः कश चिद असिन निःश्रेयसे सथितः
   निवारयति यॊ न तवां कर्मणॊ ऽसमाद विगर्हितात
14 मां हि धर्मात्मनः पत्नीं शचीम इव शचीपतेः
   तवदन्यस तरिषु लॊकेषु परार्थयेन मनसापि कः
15 राक्षसाधम रामस्य भार्याम अमिततेजसः
   उक्तवान असि यत पापं कव गतस तस्य मॊक्ष्यसे
16 यथा दृप्तश च मातङ्गः शशश च सहितौ वने
   तथा दविरदवद रामस तवं नीच शशवत समृतः
17 स तवम इक्ष्वाकुनाथं वै कषिपन्न इह न लज्जसे
   चक्षुषॊ विषयं तस्य न तावद उपगच्छसि
18 इमे ते नयने करूरे विरूपे कृष्णपिङ्गले
   कषितौ न पतिते कस्मान माम अनार्यनिरीक्षितः
19 तस्य धर्मात्मनः पत्नीं सनुषां दशरथस्य च
   कथं वयाहरतॊ मां ते न जिह्वा पाप शीर्यते
20 असंदेशात तु रामस्य तपसश चानुपालनात
   न तवां कुर्मि दशग्रीव भस्म भस्मार्हतेजसा
21 नापहर्तुम अहं शक्या तस्य रामस्य धीमतः
   विधिस तव वधार्थाय विहितॊ नात्र संशयः
22 शूरेण धनदभ्राता बलैः समुदितेन च
   अपॊह्य रामं कस्माद धि दारचाुर्यं तवया कृतम
23 सीताया वचनं शरुत्वा रावणॊ राक्षसाधिपः
   विवृत्य नयने करूरे जानकीम अन्ववैक्षत
24 नीलजीमूतसंकाशॊ महाभुजशिरॊधरः
   सिंहसत्त्वगतिः शरीमान दीप्तजिह्वॊग्रलॊचनः
25 चलाग्रमकुटः परांशुश चित्रमाल्यानुलेपनः
   रक्तमाल्याम्बरधरस तप्ताङ्गदविभूषणः
26 शरॊणीसूत्रेण महता मेककेन सुसंवृतः
   अमृतॊत्पादनद्धेन भुजंगेनेव मन्दरः
27 तरुणादित्यवर्णाभ्यां कुण्डलाभ्यां विभूषितः
   रक्तपल्लवपुष्पाभ्याम अशॊकाभ्याम इवाचलः
28 अवेक्षमाणॊ वैदेहीं कॊपसंरक्तलॊचनः
   उवाच रावणः सीतां भुजंग इव निःश्वसन
29 अनयेनाभिसंपन्नम अर्थहीनम अनुव्रते
   नाशयाम्य अहम अद्य तवां सूर्यः संध्याम इवौजसा
30 इत्य उक्त्वा मैथिलीं राजा रावणः शत्रुरावणः
   संदिदेश ततः सर्वा राक्षसीर घॊरदर्शनाः
31 एकाक्षीम एककर्णां च कर्णप्रावरणां तथा
   गॊकर्णीं हस्तिकर्णीं च लम्बकर्णीम अकर्णिकाम
32 हस्तिपद्य शवपद्यौ च गॊपदीं पादचूलिकाम
   एकाक्षीम एकपादीं च पृथुपादीम अपादिकाम
33 अतिमात्रशिरॊग्रीवाम अतिमात्रकुचॊदरीम
   अतिमात्रास्यनेत्रां च दीर्घजिह्वाम अजिह्विकाम
   अनासिकां सिंहमुखीं गॊमुखीं सूकरीमुखीम
34 यथा मद्वशगा सीता कषिप्रं भवति जानकी
   तथा कुरुत राक्षस्यः सर्वाः कषिप्रं समेत्य च
35 परतिलॊमानुलॊमैश च सामदानादिभेदनैः
   आवर्तयत वैदेहीं दण्डस्यॊद्यमनेन च
36 इति परतिसमादिश्य राक्षसेन्द्रः पुनः पुनः
   काममन्युपरीतात्मा जानकीं पर्यतर्जयत
37 उपगम्य ततः कषिप्रं राक्षसी धान्यमालिनी
   परिष्वज्य दशग्रीवम इदं वचनम अब्रवीत
38 मया करीड महाराजसीतया किं तवानया
   अकामां कामयानस्य शरीरम उपतप्यते
   इच्छन्तीं कामयानस्य परीतिर भवति शॊभना
39 एवम उक्तस तु राक्षस्या समुत्क्षिप्तस ततॊ बली
   जवलद्भास्करवर्णाभं परविवेश निवेशनम
40 देवगन्धर्वकन्याश च नागकन्याश च तास ततः
   परिवार्य दशग्रीवं विविशुस तद गृहॊत्तमम
41 स मैथिलीं धर्मपराम अवस्थितां; परवेपमानां परिभर्त्स्य रावणः
   विहाय सीतां मदनेन मॊहितः; सवम एव वेश्म परविवेश भास्वरम


Next: Chapter 21