Sacred Texts  Hinduism  Index 
Book 5 Index
  Previous  Next 

Book 5
Chapter 2

 1 sa sāgaram anādhṛṣyam atikramya mahābalaḥ
  trikūṭaśikhare laṅkāṃ sthitāṃ svastho dadarśa ha
 2 tataḥ pādapamuktena puṣpavarṣeṇa vīryavān
  abhivṛṣṭaḥ sthitas tatra babhau puṣpamayo yathā
 3 yojanānāṃ śataṃ śrīmāṃs tīrtvāpy uttamavikramaḥ
  aniśvasan kapis tatra na glānim adhigacchati
 4 śatāny ahaṃ yojanānāṃ krameyaṃ subahūny api
  kiṃ punaḥ sāgarasyāntaṃ saṃkhyātaṃ śatayojanam
 5 sa tu vīryavatāṃ śreṣṭhaḥ plavatām api cottamaḥ
  jagāma vegavāṁl laṅkāṃ laṅghayitvā mahodadhim
 6 śādvalāni ca nīlāni gandhavanti vanāni ca
  gaṇḍavanti ca madhyena jagāma nagavanti ca
 7 śailāṃś ca tarusaṃchannān vanarājīś ca puṣpitāḥ
  abhicakrāma tejasvī hanumān plavagarṣabhaḥ
 8 sa tasminn acale tiṣṭhan vanāny upavanāni ca
  sa nagāgre ca tāṃ laṅkāṃ dadarśa pavanātmajaḥ
 9 saralān karṇikārāṃś ca kharjūrāṃś ca supuṣpitān
  priyālān muculindāṃś ca kuṭajān ketakān api
 10 priyaṅgūn gandhapūrṇāṃś ca nīpān saptacchadāṃs tathā
   asanān kovidārāṃś ca karavīrāṃś ca puṣpitān
11 puṣpabhāranibaddhāṃś ca tathā mukulitān api
   pādapān vihagākīrṇān pavanādhūtamastakān
12 haṃsakāraṇḍavākīrṇā vāpīḥ padmotpalāyutāḥ
   ākrīḍān vividhān ramyān vividhāṃś ca jalāśayān
13 saṃtatān vividhair vṛkṣaiḥ sarvartuphalapuṣpitaiḥ
   udyānāni ca ramyāṇi dadarśa kapikuñjaraḥ
14 samāsādya ca lakṣmīvāṁl laṅkāṃ rāvaṇapālitām
   parikhābhiḥ sapadmābhiḥ sotpalābhir alaṃkṛtām
15 sītāpaharaṇārthena rāvaṇena surakṣitām
   samantād vicaradbhiś ca rākṣasair ugradhanvibhiḥ
16 kāñcanenāvṛtāṃ ramyāṃ prākāreṇa mahāpurīm
   aṭṭālakaśatākīrṇāṃ patākādhvajamālinīm
17 toraṇaiḥ kāñcanair divyair latāpaṅktivicitritaiḥ
   dadarśa hanumāṁl laṅkāṃ divi devapurīm iva
18 girimūrdhni sthitāṃ laṅkāṃ pāṇḍurair bhavanaiḥ śubhaiḥ
   dadarśa sa kapiḥ śrīmān puram ākāśagaṃ yathā
19 pālitāṃ rākṣasendreṇa nirmitāṃ viśvakarmaṇā
   plavamānām ivākāśe dadarśa hanumān purīm
20 saṃpūrṇāṃ rākṣasair ghorair nāgair bhogavatīm iva
   acintyāṃ sukṛtāṃ spaṣṭāṃ kuberādhyuṣitāṃ purā
21 daṃṣṭribhir bahubhiḥ śūraiḥ śūlapaṭṭiśapāṇibhiḥ
   rakṣitāṃ rākṣasair ghorair guhām āśīviṣair api
22 vapraprākārajaghanāṃ vipulāmbunavāmbarām
   śataghnīśūlakeśāntām aṭṭālakavataṃsakām
23 dvāram uttaram āsādya cintayām āsa vānaraḥ
   kailāsaśikharaprakhyam ālikhantam ivāmbaram
   dhriyamāṇam ivākāśam ucchritair bhavanottamaiḥ
24 tasyāś ca mahatīṃ guptiṃ sāgaraṃ ca nirīkṣya saḥ
   rāvaṇaṃ ca ripuṃ ghoraṃ cintayām āsa vānaraḥ
25 āgatyāpīha harayo bhaviṣyanti nirarthakāḥ
   na hi yuddhena vai laṅkā śakyā jetuṃ surair api
26 imāṃ tu viṣamāṃ durgāṃ laṅkāṃ rāvaṇapālitām
   prāpyāpi sa mahābāhuḥ kiṃ kariṣyati rāghavaḥ
27 avakāśo na sāntvasya rākṣaseṣv abhigamyate
   na dānasya na bhedasya naiva yuddhasya dṛśyate
28 caturṇām eva hi gatir vānarāṇāṃ mahātmanām
   vāliputrasya nīlasya mama rājñaś ca dhīmataḥ
29 yāvaj jānāmi vaidehīṃ yadi jīvati vā na vā
   tatraiva cintayiṣyāmi dṛṣṭvā tāṃ janakātmajām
30 tataḥ sa cintayām āsa muhūrtaṃ kapikuñjaraḥ
   giriśṛṅge sthitas tasmin rāmasyābhyudaye rataḥ
31 anena rūpeṇa mayā na śakyā rakṣasāṃ purī
   praveṣṭuṃ rākṣasair guptā krūrair balasamanvitaiḥ
32 ugraujaso mahāvīryo balavantaś ca rākṣasāḥ
   vañcanīyā mayā sarve jānakīṃ parimārgitā
33 lakṣyālakṣyeṇa rūpeṇa rātrau laṅkā purī mayā
   praveṣṭuṃ prāptakālaṃ me kṛtyaṃ sādhayituṃ mahat
34 tāṃ purīṃ tādṛśīṃ dṛṣṭvā durādharṣāṃ surāsuraiḥ
   hanūmāṃś cintayām āsa viniḥśvasya muhur muhuḥ
35 kenopāyena paśyeyaṃ maithilīṃ janakātmajām
   adṛṣṭo rākṣasendreṇa rāvaṇena durātmanā
36 na vinaśyet kathaṃ kāryaṃ rāmasya viditātmanaḥ
   ekām ekaś ca paśyeyaṃ rahite janakātmajām
37 bhūtāś cārtho vipadyante deśakālavirodhitāḥ
   viklavaṃ dūtam āsādya tamaḥ sūryodaye yathā
38 arthānarthāntare buddhir niścitāpi na śobhate
   ghātayanti hi kāryāṇi dūtāḥ paṇḍitamāninaḥ
39 na vinaśyet kathaṃ kāryaṃ vaiklavyaṃ na kathaṃ bhavet
   laṅghanaṃ ca samudrasya kathaṃ nu na vṛthā bhavet
40 mayi dṛṣṭe tu rakṣobhī rāmasya viditātmanaḥ
   bhaved vyartham idaṃ kāryaṃ rāvaṇānartham icchataḥ
41 na hi śakyaṃ kva cit sthātum avijñātena rākṣasaiḥ
   api rākṣasarūpeṇa kim utānyena kena cit
42 vāyur apy atra nājñātaś cared iti matir mama
   na hy asty aviditaṃ kiṃ cid rākṣasānāṃ balīyasām
43 ihāhaṃ yadi tiṣṭhāmi svena rūpeṇa saṃvṛtaḥ
   vināśam upayāsyāmi bhartur arthaś ca hīyate
44 tad ahaṃ svena rūpeṇa rajanyāṃ hrasvatāṃ gataḥ
   laṅkām abhipatiṣyāmi rāghavasyārthasiddhaye
45 rāvaṇasya purīṃ rātrau praviśya sudurāsadām
   vicinvan bhavanaṃ sarvaṃ drakṣyāmi janakātmajām
46 iti saṃcintya hanumān sūryasyāstamayaṃ kapiḥ
   ācakāṅkṣe tadā vīrā vaidehyā darśanotsukaḥ
   pṛṣadaṃśakamātraḥ san babhūvādbhutadarśanaḥ
47 pradoṣakāle hanumāṃs tūrṇam utpatya vīryavān
   praviveśa purīṃ ramyāṃ suvibhaktamahāpatham
48 prāsādamālāvitatāṃ stambhaiḥ kāñcanarājataiḥ
   śātakumbhamayair jālair gandharvanagaropamām
49 saptabhaumāṣṭabhaumaiś ca sa dadarśa mahāpurīm
   talaiḥ sphāṭikasaṃpūrṇaiḥ kārtasvaravibhūṣitaiḥ
50 vaidūryamaṇicitraiś ca muktājālavibhūṣitaiḥ
   talaiḥ śuśubhire tāni bhavanāny atra rakṣasām
51 kāñcanāni vicitrāṇi toraṇāni ca rakṣasām
   laṅkām uddyotayām āsuḥ sarvataḥ samalaṃkṛtām
52 acintyām adbhutākārāṃ dṛṣṭvā laṅkāṃ mahākapiḥ
   āsīd viṣaṇṇo hṛṣṭaś ca vaidehyā darśanotsukaḥ
53 sa pāṇḍurodviddhavimānamālinīṃ; mahārhajāmbūnadajālatoraṇām
   yaśasvināṃ rāvaṇabāhupālitāṃ; kṣapācarair bhīmabalaiḥ samāvṛtām
54 candro 'pi sācivyam ivāsya kurvaṃs; tārāgaṇair madhyagato virājan
   jyotsnāvitānena vitatya lokam; uttiṣṭhate naikasahasraraśmiḥ
55 śaṅkhaprabhaṃ kṣīramṛṇālavarṇam; udgacchamānaṃ vyavabhāsamānam
   dadarśa candraṃ sa kapipravīraḥ; poplūyamānaṃ sarasīva haṃsaṃ
 1 स सागरम अनाधृष्यम अतिक्रम्य महाबलः
  तरिकूटशिखरे लङ्कां सथितां सवस्थॊ ददर्श ह
 2 ततः पादपमुक्तेन पुष्पवर्षेण वीर्यवान
  अभिवृष्टः सथितस तत्र बभौ पुष्पमयॊ यथा
 3 यॊजनानां शतं शरीमांस तीर्त्वाप्य उत्तमविक्रमः
  अनिश्वसन कपिस तत्र न गलानिम अधिगच्छति
 4 शतान्य अहं यॊजनानां करमेयं सुबहून्य अपि
  किं पुनः सागरस्यान्तं संख्यातं शतयॊजनम
 5 स तु वीर्यवतां शरेष्ठः पलवताम अपि चॊत्तमः
  जगाम वेगवाँल लङ्कां लङ्घयित्वा महॊदधिम
 6 शाद्वलानि च नीलानि गन्धवन्ति वनानि च
  गण्डवन्ति च मध्येन जगाम नगवन्ति च
 7 शैलांश च तरुसंछन्नान वनराजीश च पुष्पिताः
  अभिचक्राम तेजस्वी हनुमान पलवगर्षभः
 8 स तस्मिन्न अचले तिष्ठन वनान्य उपवनानि च
  स नगाग्रे च तां लङ्कां ददर्श पवनात्मजः
 9 सरलान कर्णिकारांश च खर्जूरांश च सुपुष्पितान
  परियालान मुचुलिन्दांश च कुटजान केतकान अपि
 10 परियङ्गून गन्धपूर्णांश च नीपान सप्तच्छदांस तथा
   असनान कॊविदारांश च करवीरांश च पुष्पितान
11 पुष्पभारनिबद्धांश च तथा मुकुलितान अपि
   पादपान विहगाकीर्णान पवनाधूतमस्तकान
12 हंसकारण्डवाकीर्णा वापीः पद्मॊत्पलायुताः
   आक्रीडान विविधान रम्यान विविधांश च जलाशयान
13 संततान विविधैर वृक्षैः सर्वर्तुफलपुष्पितैः
   उद्यानानि च रम्याणि ददर्श कपिकुञ्जरः
14 समासाद्य च लक्ष्मीवाँल लङ्कां रावणपालिताम
   परिखाभिः सपद्माभिः सॊत्पलाभिर अलंकृताम
15 सीतापहरणार्थेन रावणेन सुरक्षिताम
   समन्ताद विचरद्भिश च राक्षसैर उग्रधन्विभिः
16 काञ्चनेनावृतां रम्यां पराकारेण महापुरीम
   अट्टालकशताकीर्णां पताकाध्वजमालिनीम
17 तॊरणैः काञ्चनैर दिव्यैर लतापङ्क्तिविचित्रितैः
   ददर्श हनुमाँल लङ्कां दिवि देवपुरीम इव
18 गिरिमूर्ध्नि सथितां लङ्कां पाण्डुरैर भवनैः शुभैः
   ददर्श स कपिः शरीमान पुरम आकाशगं यथा
19 पालितां राक्षसेन्द्रेण निर्मितां विश्वकर्मणा
   पलवमानाम इवाकाशे ददर्श हनुमान पुरीम
20 संपूर्णां राक्षसैर घॊरैर नागैर भॊगवतीम इव
   अचिन्त्यां सुकृतां सपष्टां कुबेराध्युषितां पुरा
21 दंष्ट्रिभिर बहुभिः शूरैः शूलपट्टिशपाणिभिः
   रक्षितां राक्षसैर घॊरैर गुहाम आशीविषैर अपि
22 वप्रप्राकारजघनां विपुलाम्बुनवाम्बराम
   शतघ्नीशूलकेशान्ताम अट्टालकवतंसकाम
23 दवारम उत्तरम आसाद्य चिन्तयाम आस वानरः
   कैलासशिखरप्रख्यम आलिखन्तम इवाम्बरम
   धरियमाणम इवाकाशम उच्छ्रितैर भवनॊत्तमैः
24 तस्याश च महतीं गुप्तिं सागरं च निरीक्ष्य सः
   रावणं च रिपुं घॊरं चिन्तयाम आस वानरः
25 आगत्यापीह हरयॊ भविष्यन्ति निरर्थकाः
   न हि युद्धेन वै लङ्का शक्या जेतुं सुरैर अपि
26 इमां तु विषमां दुर्गां लङ्कां रावणपालिताम
   पराप्यापि स महाबाहुः किं करिष्यति राघवः
27 अवकाशॊ न सान्त्वस्य राक्षसेष्व अभिगम्यते
   न दानस्य न भेदस्य नैव युद्धस्य दृश्यते
28 चतुर्णाम एव हि गतिर वानराणां महात्मनाम
   वालिपुत्रस्य नीलस्य मम राज्ञश च धीमतः
29 यावज जानामि वैदेहीं यदि जीवति वा न वा
   तत्रैव चिन्तयिष्यामि दृष्ट्वा तां जनकात्मजाम
30 ततः स चिन्तयाम आस मुहूर्तं कपिकुञ्जरः
   गिरिशृङ्गे सथितस तस्मिन रामस्याभ्युदये रतः
31 अनेन रूपेण मया न शक्या रक्षसां पुरी
   परवेष्टुं राक्षसैर गुप्ता करूरैर बलसमन्वितैः
32 उग्रौजसॊ महावीर्यॊ बलवन्तश च राक्षसाः
   वञ्चनीया मया सर्वे जानकीं परिमार्गिता
33 लक्ष्यालक्ष्येण रूपेण रात्रौ लङ्का पुरी मया
   परवेष्टुं पराप्तकालं मे कृत्यं साधयितुं महत
34 तां पुरीं तादृशीं दृष्ट्वा दुराधर्षां सुरासुरैः
   हनूमांश चिन्तयाम आस विनिःश्वस्य मुहुर मुहुः
35 केनॊपायेन पश्येयं मैथिलीं जनकात्मजाम
   अदृष्टॊ राक्षसेन्द्रेण रावणेन दुरात्मना
36 न विनश्येत कथं कार्यं रामस्य विदितात्मनः
   एकाम एकश च पश्येयं रहिते जनकात्मजाम
37 भूताश चार्थॊ विपद्यन्ते देशकालविरॊधिताः
   विक्लवं दूतम आसाद्य तमः सूर्यॊदये यथा
38 अर्थानर्थान्तरे बुद्धिर निश्चितापि न शॊभते
   घातयन्ति हि कार्याणि दूताः पण्डितमानिनः
39 न विनश्येत कथं कार्यं वैक्लव्यं न कथं भवेत
   लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत
40 मयि दृष्टे तु रक्षॊभी रामस्य विदितात्मनः
   भवेद वयर्थम इदं कार्यं रावणानर्थम इच्छतः
41 न हि शक्यं कव चित सथातुम अविज्ञातेन राक्षसैः
   अपि राक्षसरूपेण किम उतान्येन केन चित
42 वायुर अप्य अत्र नाज्ञातश चरेद इति मतिर मम
   न हय अस्त्य अविदितं किं चिद राक्षसानां बलीयसाम
43 इहाहं यदि तिष्ठामि सवेन रूपेण संवृतः
   विनाशम उपयास्यामि भर्तुर अर्थश च हीयते
44 तद अहं सवेन रूपेण रजन्यां हरस्वतां गतः
   लङ्काम अभिपतिष्यामि राघवस्यार्थसिद्धये
45 रावणस्य पुरीं रात्रौ परविश्य सुदुरासदाम
   विचिन्वन भवनं सर्वं दरक्ष्यामि जनकात्मजाम
46 इति संचिन्त्य हनुमान सूर्यस्यास्तमयं कपिः
   आचकाङ्क्षे तदा वीरा वैदेह्या दर्शनॊत्सुकः
   पृषदंशकमात्रः सन बभूवाद्भुतदर्शनः
47 परदॊषकाले हनुमांस तूर्णम उत्पत्य वीर्यवान
   परविवेश पुरीं रम्यां सुविभक्तमहापथम
48 परासादमालाविततां सतम्भैः काञ्चनराजतैः
   शातकुम्भमयैर जालैर गन्धर्वनगरॊपमाम
49 सप्तभौमाष्टभौमैश च स ददर्श महापुरीम
   तलैः सफाटिकसंपूर्णैः कार्तस्वरविभूषितैः
50 वैदूर्यमणिचित्रैश च मुक्ताजालविभूषितैः
   तलैः शुशुभिरे तानि भवनान्य अत्र रक्षसाम
51 काञ्चनानि विचित्राणि तॊरणानि च रक्षसाम
   लङ्काम उद्द्यॊतयाम आसुः सर्वतः समलंकृताम
52 अचिन्त्याम अद्भुताकारां दृष्ट्वा लङ्कां महाकपिः
   आसीद विषण्णॊ हृष्टश च वैदेह्या दर्शनॊत्सुकः
53 स पाण्डुरॊद्विद्धविमानमालिनीं; महार्हजाम्बूनदजालतॊरणाम
   यशस्विनां रावणबाहुपालितां; कषपाचरैर भीमबलैः समावृताम
54 चन्द्रॊ ऽपि साचिव्यम इवास्य कुर्वंस; तारागणैर मध्यगतॊ विराजन
   जयॊत्स्नावितानेन वितत्य लॊकम; उत्तिष्ठते नैकसहस्ररश्मिः
55 शङ्खप्रभं कषीरमृणालवर्णम; उद्गच्छमानं वयवभासमानम
   ददर्श चन्द्रं स कपिप्रवीरः; पॊप्लूयमानं सरसीव हंसं


Next: Chapter 3