Sacred Texts  Hinduism  Index 
Book 4 Index
  Previous  Next 

Book 4
Chapter 63

 1 ākhyātā gṛdhrarājena samutpatya plavaṃgamāḥ
  saṃgatāḥ prītisaṃyuktā vineduḥ siṃhavikramāḥ
 2 saṃpāter vacanaṃ śrutvā harayo rāvaṇakṣayam
  hṛṣṭāḥ sāgaram ājagmuḥ sītādarśanakāṅkṣiṇaḥ
 3 abhikramya tu taṃ deśaṃ dadṛśur bhīmavikramāḥ
  kṛtsnaṃ lokasya mahataḥ pratibimbam iva sthitam
 4 dakṣiṇasya samudrasya samāsādyottarāṃ diśam
  saṃniveśaṃ tataś cakruḥ sahitā vānarottamāḥ
 5 sattvair mahadbhir vikṛtaiḥ krīḍadbhir vividhair jale
  vyāttāsyaiḥ sumahākāyair ūrmibhiś ca samākulam
 6 prasuptam iva cānyatra krīḍantam iva cānyataḥ
  kva cit parvatamātraiś ca jalarāśibhir āvṛtam
 7 saṃkulaṃ dānavendraiś ca pātālatalavāsibhiḥ
  romaharṣakaraṃ dṛṣṭvā viṣeduḥ kapikuñjarāḥ
 8 ākāśam iva duṣpāraṃ sāgaraṃ prekṣya vānarāḥ
  viṣeduḥ sahasā sarve kathaṃ kāryam iti bruvan
 9 viṣaṇṇāṃ vāhinīṃ dṛṣṭvā sāgarasya nirīkṣaṇāt
  āśvāsayām āsa harīn bhayārtān harisattamaḥ
 10 na niṣādena naḥ kāryaṃ viṣādo doṣavattaraḥ
   viṣādo hanti puruṣaṃ bālaṃ kruddha ivoragaḥ
11 viṣādo 'yaṃ prasahate vikrame paryupasthite
   tejasā tasya hīnasya puruṣārtho na sidhyati
12 tasyāṃ rātryāṃ vyatītāyām aṅgado vānaraiḥ saha
   harivṛddhaiḥ samāgamya punar mantram amantrayat
13 sā vānarāṇāṃ dhvajinī parivāryāṅgadaṃ babhau
   vāsavaṃ parivāryeva marutāṃ vāhinī sthitā
14 ko 'nyas tāṃ vānarīṃ senāṃ śaktaḥ stambhayituṃ bhavet
   anyatra vālitanayād anyatra ca hanūmataḥ
15 tatas tān harivṛddhāṃś ca tac ca sainyam ariṃdamaḥ
   anumānyāṅgadaḥ śrīmān vākyam arthavad abravīt
16 ka idānīṃ mahātejā laṅghayiṣyati sāgaram
   kaḥ kariṣyati sugrīvaṃ satyasaṃdham ariṃdamam
17 ko vīro yojanaśataṃ laṅghayeta plavaṃgamāḥ
   imāṃś ca yūthapān sarvān mocayet ko mahābhayāt
18 kasya prasādād dārāṃś ca putrāṃś caiva gṛhāṇi ca
   ito nivṛttāḥ paśyema siddhārthāḥ sukhino vayam
19 kasya prasādād rāmaṃ ca lakṣmaṇaṃ ca mahābalam
   abhigacchema saṃhṛṣṭāḥ sugrīvaṃ ca mahābalam
20 yadi kaś cit samartho vaḥ sāgaraplavane hariḥ
   sa dadātv iha naḥ śīghraṃ puṇyām abhayadakṣiṇām
21 aṅgadasya vacaḥ śrutvā na kaś cit kiṃ cid abravīt
   stimitevābhavat sarvā sā tatra harivāhinī
22 punar evāṅgadaḥ prāha tān harīn harisattamaḥ
   sarve balavatāṃ śreṣṭhā bhavanto dṛḍhavikramāḥ
23 vyapadeśya kule jātāḥ pūjitāś cāpy abhīkṣṇaśaḥ
   na hi vo gamane saṃgaḥ kadā cid api kasya cit
24 bruvadhvaṃ yasya yā śaktir gamane plavagarṣabhāḥ
 1 आख्याता गृध्रराजेन समुत्पत्य पलवंगमाः
  संगताः परीतिसंयुक्ता विनेदुः सिंहविक्रमाः
 2 संपातेर वचनं शरुत्वा हरयॊ रावणक्षयम
  हृष्टाः सागरम आजग्मुः सीतादर्शनकाङ्क्षिणः
 3 अभिक्रम्य तु तं देशं ददृशुर भीमविक्रमाः
  कृत्स्नं लॊकस्य महतः परतिबिम्बम इव सथितम
 4 दक्षिणस्य समुद्रस्य समासाद्यॊत्तरां दिशम
  संनिवेशं ततश चक्रुः सहिता वानरॊत्तमाः
 5 सत्त्वैर महद्भिर विकृतैः करीडद्भिर विविधैर जले
  वयात्तास्यैः सुमहाकायैर ऊर्मिभिश च समाकुलम
 6 परसुप्तम इव चान्यत्र करीडन्तम इव चान्यतः
  कव चित पर्वतमात्रैश च जलराशिभिर आवृतम
 7 संकुलं दानवेन्द्रैश च पातालतलवासिभिः
  रॊमहर्षकरं दृष्ट्वा विषेदुः कपिकुञ्जराः
 8 आकाशम इव दुष्पारं सागरं परेक्ष्य वानराः
  विषेदुः सहसा सर्वे कथं कार्यम इति बरुवन
 9 विषण्णां वाहिनीं दृष्ट्वा सागरस्य निरीक्षणात
  आश्वासयाम आस हरीन भयार्तान हरिसत्तमः
 10 न निषादेन नः कार्यं विषादॊ दॊषवत्तरः
   विषादॊ हन्ति पुरुषं बालं करुद्ध इवॊरगः
11 विषादॊ ऽयं परसहते विक्रमे पर्युपस्थिते
   तेजसा तस्य हीनस्य पुरुषार्थॊ न सिध्यति
12 तस्यां रात्र्यां वयतीतायाम अङ्गदॊ वानरैः सह
   हरिवृद्धैः समागम्य पुनर मन्त्रम अमन्त्रयत
13 सा वानराणां धवजिनी परिवार्याङ्गदं बभौ
   वासवं परिवार्येव मरुतां वाहिनी सथिता
14 कॊ ऽनयस तां वानरीं सेनां शक्तः सतम्भयितुं भवेत
   अन्यत्र वालितनयाद अन्यत्र च हनूमतः
15 ततस तान हरिवृद्धांश च तच च सैन्यम अरिंदमः
   अनुमान्याङ्गदः शरीमान वाक्यम अर्थवद अब्रवीत
16 क इदानीं महातेजा लङ्घयिष्यति सागरम
   कः करिष्यति सुग्रीवं सत्यसंधम अरिंदमम
17 कॊ वीरॊ यॊजनशतं लङ्घयेत पलवंगमाः
   इमांश च यूथपान सर्वान मॊचयेत कॊ महाभयात
18 कस्य परसादाद दारांश च पुत्रांश चैव गृहाणि च
   इतॊ निवृत्ताः पश्येम सिद्धार्थाः सुखिनॊ वयम
19 कस्य परसादाद रामं च लक्ष्मणं च महाबलम
   अभिगच्छेम संहृष्टाः सुग्रीवं च महाबलम
20 यदि कश चित समर्थॊ वः सागरप्लवने हरिः
   स ददात्व इह नः शीघ्रं पुण्याम अभयदक्षिणाम
21 अङ्गदस्य वचः शरुत्वा न कश चित किं चिद अब्रवीत
   सतिमितेवाभवत सर्वा सा तत्र हरिवाहिनी
22 पुनर एवाङ्गदः पराह तान हरीन हरिसत्तमः
   सर्वे बलवतां शरेष्ठा भवन्तॊ दृढविक्रमाः
23 वयपदेश्य कुले जाताः पूजिताश चाप्य अभीक्ष्णशः
   न हि वॊ गमने संगः कदा चिद अपि कस्य चित
24 बरुवध्वं यस्य या शक्तिर गमने पलवगर्षभाः


Next: Chapter 64