Sacred Texts  Hinduism  Index 
Book 4 Index
  Previous  Next 

Book 4
Chapter 55

 1 upaviṣṭās tu te sarve yasmin prāyaṃ giristhale
  harayo gṛdhrarājaś ca taṃ deśam upacakrame
 2 sāmpātir nāma nāmnā tu cirajīvī vihaṃgamaḥ
  bhrātā jaṭāyuṣaḥ śrīmān prakhyātabalapauruṣaḥ
 3 kandarād abhiniṣkramya sa vindhyasya mahāgireḥ
  upaviṣṭān harīn dṛṣṭvā hṛṣṭātmā giram abravīt
 4 vidhiḥ kila naraṃ loke vidhānenānuvartate
  yathāyaṃ vihito bhakṣyaś cirān mahyam upāgataḥ
 5 paramparāṇāṃ bhakṣiṣye vānarāṇāṃ mṛtaṃ mṛtam
  uvācaivaṃ vacaḥ pakṣī tān nirīkṣya plavaṃgamān
 6 tasya tadvacanaṃ śrutvā bhakṣalubdhasya pakṣiṇaḥ
  aṅgadaḥ param āyasto hanūmantam athābravīt
 7 paśya sītāpadeśena sākṣād vaivasvato yamaḥ
  imaṃ deśam anuprāpto vānarāṇāṃ vipattaye
 8 rāmasya na kṛtaṃ kāryaṃ rājño na ca vacaḥ kṛtam
  harīṇām iyam ajñātā vipattiḥ sahasāgatā
 9 vaidehyāḥ priyakāmena kṛtaṃ karma jaṭāyuṣā
  gṛdhrarājena yat tatra śrutaṃ vas tad aśeṣataḥ
 10 tathā sarvāṇi bhūtāni tiryagyonigatāny api
   priyaṃ kurvanti rāmasya tyaktvā prāṇān yathā vayam
11 rāghavārthe pariśrāntā vayaṃ saṃtyaktajīvitāḥ
   kāntārāṇi prapannāḥ sma na ca paśyāma maithilīm
12 sa sukhī gṛdhrarājas tu rāvaṇena hato raṇe
   muktaś ca sugrīvabhayād gataś ca paramāṃ gatim
13 jaṭāyuṣo vināśena rājño daśarathasya ca
   haraṇena ca vaidehyāḥ saṃśayaṃ harayo gatāḥ
14 rāmalakṣmaṇayor vāsām araṇye saha sītayā
   rāghavasya ca bāṇena vālinaś ca tathā vadhaḥ
15 rāmakopād aśeṣāṇāṃ rākṣasānāṃ tathā vadhaḥ
   kaikeyyā varadānena idaṃ hi vikṛtaṃ kṛtam
16 tat tu śrutvā tadā vākyam aṅgadasya mukhodgatam
   abravīd vacanaṃ gṛdhras tīkṣṇatuṇḍo mahāsvanaḥ
17 ko 'yaṃ girā ghoṣayati prāṇaiḥ priyatarasya me
   jaṭāyuṣo vadhaṃ bhrātuḥ kampayann iva me manaḥ
18 katham āsīj janasthāne yuddhaṃ rākṣasagṛdhrayoḥ
   nāmadheyam idaṃ bhrātuś cirasyādya mayā śrutam
19 yavīyaso guṇajñasya ślāghanīyasya vikramaiḥ
   tad iccheyam ahaṃ śrotuṃ vināśaṃ vānararṣabhāḥ
20 bhrātur jaṭāyuṣas tasya janasthānanivāsinaḥ
   tasyaiva ca mama bhrātuḥ sakhā daśarathaḥ katham
   yasya rāmaḥ priyaḥ putro jyeṣṭho gurujanapriyaḥ
21 sūryāṃśudagdhapakṣatvān na śaknomi visarpitum
   iccheyaṃ parvatād asmād avatartum ariṃdamāḥ
 1 उपविष्टास तु ते सर्वे यस्मिन परायं गिरिस्थले
  हरयॊ गृध्रराजश च तं देशम उपचक्रमे
 2 साम्पातिर नाम नाम्ना तु चिरजीवी विहंगमः
  भराता जटायुषः शरीमान परख्यातबलपौरुषः
 3 कन्दराद अभिनिष्क्रम्य स विन्ध्यस्य महागिरेः
  उपविष्टान हरीन दृष्ट्वा हृष्टात्मा गिरम अब्रवीत
 4 विधिः किल नरं लॊके विधानेनानुवर्तते
  यथायं विहितॊ भक्ष्यश चिरान मह्यम उपागतः
 5 परम्पराणां भक्षिष्ये वानराणां मृतं मृतम
  उवाचैवं वचः पक्षी तान निरीक्ष्य पलवंगमान
 6 तस्य तद्वचनं शरुत्वा भक्षलुब्धस्य पक्षिणः
  अङ्गदः परम आयस्तॊ हनूमन्तम अथाब्रवीत
 7 पश्य सीतापदेशेन साक्षाद वैवस्वतॊ यमः
  इमं देशम अनुप्राप्तॊ वानराणां विपत्तये
 8 रामस्य न कृतं कार्यं राज्ञॊ न च वचः कृतम
  हरीणाम इयम अज्ञाता विपत्तिः सहसागता
 9 वैदेह्याः परियकामेन कृतं कर्म जटायुषा
  गृध्रराजेन यत तत्र शरुतं वस तद अशेषतः
 10 तथा सर्वाणि भूतानि तिर्यग्यॊनिगतान्य अपि
   परियं कुर्वन्ति रामस्य तयक्त्वा पराणान यथा वयम
11 राघवार्थे परिश्रान्ता वयं संत्यक्तजीविताः
   कान्ताराणि परपन्नाः सम न च पश्याम मैथिलीम
12 स सुखी गृध्रराजस तु रावणेन हतॊ रणे
   मुक्तश च सुग्रीवभयाद गतश च परमां गतिम
13 जटायुषॊ विनाशेन राज्ञॊ दशरथस्य च
   हरणेन च वैदेह्याः संशयं हरयॊ गताः
14 रामलक्ष्मणयॊर वासाम अरण्ये सह सीतया
   राघवस्य च बाणेन वालिनश च तथा वधः
15 रामकॊपाद अशेषाणां राक्षसानां तथा वधः
   कैकेय्या वरदानेन इदं हि विकृतं कृतम
16 तत तु शरुत्वा तदा वाक्यम अङ्गदस्य मुखॊद्गतम
   अब्रवीद वचनं गृध्रस तीक्ष्णतुण्डॊ महास्वनः
17 कॊ ऽयं गिरा घॊषयति पराणैः परियतरस्य मे
   जटायुषॊ वधं भरातुः कम्पयन्न इव मे मनः
18 कथम आसीज जनस्थाने युद्धं राक्षसगृध्रयॊः
   नामधेयम इदं भरातुश चिरस्याद्य मया शरुतम
19 यवीयसॊ गुणज्ञस्य शलाघनीयस्य विक्रमैः
   तद इच्छेयम अहं शरॊतुं विनाशं वानरर्षभाः
20 भरातुर जटायुषस तस्य जनस्थाननिवासिनः
   तस्यैव च मम भरातुः सखा दशरथः कथम
   यस्य रामः परियः पुत्रॊ जयेष्ठॊ गुरुजनप्रियः
21 सूर्यांशुदग्धपक्षत्वान न शक्नॊमि विसर्पितुम
   इच्छेयं पर्वताद अस्माद अवतर्तुम अरिंदमाः


Next: Chapter 56