Sacred Texts  Hinduism  Index 
Book 4 Index
  Previous  Next 

Book 4
Chapter 53

 1 tathā bruvati tāre tu tārādhipativarcasi
  atha mene hṛtaṃ rājyaṃ hanumān aṅgadena tat
 2 buddhyā hy aṣṭāṅgayā yuktaṃ caturbalasamanvitam
  caturdaśaguṇaṃ mene hanumān vālinaḥ sutam
 3 āpūryamāṇaṃ śaśvac ca tejobalaparākramaiḥ
  śaśinaṃ śuklapakṣādau vardhamānam iva śriyā
 4 bṛhaspatisamaṃ buddhyā vikrame sadṛśaṃ pituḥ
  śuśrūṣamāṇaṃ tārasya śukrasyeva puraṃdaram
 5 bhartur arthe pariśrāntaṃ sarvaśāstraviśāradam
  abhisaṃdhātum ārebhe hanumān aṅgadaṃ tataḥ
 6 sa caturṇām upāyānāṃ tṛtīyam upavarṇayan
  bhedayām āsa tān sarvān vānarān vākyasaṃpadā
 7 teṣu sarveṣu bhinneṣu tato 'bhīṣayad aṅgadam
  bhīṣaṇair bahubhir vākyaiḥ kopopāyasamanvitaiḥ
 8 tvaṃ samarthataraḥ pitrā yuddhe tāreya vai dhuram
  dṛḍhaṃ dhārayituṃ śaktaḥ kapirājyaṃ yathā pitā
 9 nityam asthiracittā hi kapayo haripuṃgava
  nājñāpyaṃ viṣahiṣyanti putradārān vinā tvayā
 10 tvāṃ naite hy anuyuñjeyuḥ pratyakṣaṃ pravadāmi te
   yathāyaṃ jāmbavān nīlaḥ suhotraś ca mahākapiḥ
11 na hy ahaṃ ta ime sarve sāmadānādibhir guṇaiḥ
   daṇḍena na tvayā śakyāḥ sugrīvād apakarṣitum
12 vigṛhyāsanam apy āhur durbalena balīyasaḥ
   ātmarakṣākaras tasmān na vigṛhṇīta durbalaḥ
13 yāṃ cemāṃ manyase dhātrīm etad bilam iti śrutam
   etal lakṣmaṇabāṇānām īṣatkāryaṃ vidāraṇe
14 svalpaṃ hi kṛtam indreṇa kṣipatā hy aśaniṃ purā
   lakṣmaṇo niśitair bāṇair bhindyāt patrapuṭaṃ yathā
   lakṣmaṇasya ca nārācā bahavaḥ santi tadvidhāḥ
15 avasthāne yadaiva tvam āsiṣyasi paraṃtapa
   tadaiva harayaḥ sarve tyakṣyanti kṛtaniścayāḥ
16 smarantaḥ putradārāṇāṃ nityodvignā bubhukṣitāḥ
   kheditā duḥkhaśayyābhis tvāṃ kariṣyanti pṛṣṭhataḥ
17 sa tvaṃ hīnaḥ suhṛdbhiś ca hitakāmaiś ca bandhubhiḥ
   tṛṇād api bhṛśodvignaḥ spandamānād bhaviṣyasi
18 na ca jātu na hiṃsyus tvāṃ ghorā lakṣmaṇasāyakāḥ
   apavṛttaṃ jighāṃsanto mahāvegā durāsadāḥ
19 asmābhis tu gataṃ sārdhaṃ vinītavad upasthitam
   ānupūrvyāt tu sugrīvo rājye tvāṃ sthāpayiṣyati
20 dharmakāmaḥ pitṛvyas te prītikāmo dṛḍhavrataḥ
   śuciḥ satyapratijñaś ca nā tvāṃ jātu jighāṃsati
21 priyakāmaś ca te mātus tadarthaṃ cāsya jīvitam
   tasyāpatyaṃ ca nāsty anyat tasmād aṅgada gamyatām
 1 तथा बरुवति तारे तु ताराधिपतिवर्चसि
  अथ मेने हृतं राज्यं हनुमान अङ्गदेन तत
 2 बुद्ध्या हय अष्टाङ्गया युक्तं चतुर्बलसमन्वितम
  चतुर्दशगुणं मेने हनुमान वालिनः सुतम
 3 आपूर्यमाणं शश्वच च तेजॊबलपराक्रमैः
  शशिनं शुक्लपक्षादौ वर्धमानम इव शरिया
 4 बृहस्पतिसमं बुद्ध्या विक्रमे सदृशं पितुः
  शुश्रूषमाणं तारस्य शुक्रस्येव पुरंदरम
 5 भर्तुर अर्थे परिश्रान्तं सर्वशास्त्रविशारदम
  अभिसंधातुम आरेभे हनुमान अङ्गदं ततः
 6 स चतुर्णाम उपायानां तृतीयम उपवर्णयन
  भेदयाम आस तान सर्वान वानरान वाक्यसंपदा
 7 तेषु सर्वेषु भिन्नेषु ततॊ ऽभीषयद अङ्गदम
  भीषणैर बहुभिर वाक्यैः कॊपॊपायसमन्वितैः
 8 तवं समर्थतरः पित्रा युद्धे तारेय वै धुरम
  दृढं धारयितुं शक्तः कपिराज्यं यथा पिता
 9 नित्यम अस्थिरचित्ता हि कपयॊ हरिपुंगव
  नाज्ञाप्यं विषहिष्यन्ति पुत्रदारान विना तवया
 10 तवां नैते हय अनुयुञ्जेयुः परत्यक्षं परवदामि ते
   यथायं जाम्बवान नीलः सुहॊत्रश च महाकपिः
11 न हय अहं त इमे सर्वे सामदानादिभिर गुणैः
   दण्डेन न तवया शक्याः सुग्रीवाद अपकर्षितुम
12 विगृह्यासनम अप्य आहुर दुर्बलेन बलीयसः
   आत्मरक्षाकरस तस्मान न विगृह्णीत दुर्बलः
13 यां चेमां मन्यसे धात्रीम एतद बिलम इति शरुतम
   एतल लक्ष्मणबाणानाम ईषत्कार्यं विदारणे
14 सवल्पं हि कृतम इन्द्रेण कषिपता हय अशनिं पुरा
   लक्ष्मणॊ निशितैर बाणैर भिन्द्यात पत्रपुटं यथा
   लक्ष्मणस्य च नाराचा बहवः सन्ति तद्विधाः
15 अवस्थाने यदैव तवम आसिष्यसि परंतप
   तदैव हरयः सर्वे तयक्ष्यन्ति कृतनिश्चयाः
16 समरन्तः पुत्रदाराणां नित्यॊद्विग्ना बुभुक्षिताः
   खेदिता दुःखशय्याभिस तवां करिष्यन्ति पृष्ठतः
17 स तवं हीनः सुहृद्भिश च हितकामैश च बन्धुभिः
   तृणाद अपि भृशॊद्विग्नः सपन्दमानाद भविष्यसि
18 न च जातु न हिंस्युस तवां घॊरा लक्ष्मणसायकाः
   अपवृत्तं जिघांसन्तॊ महावेगा दुरासदाः
19 अस्माभिस तु गतं सार्धं विनीतवद उपस्थितम
   आनुपूर्व्यात तु सुग्रीवॊ राज्ये तवां सथापयिष्यति
20 धर्मकामः पितृव्यस ते परीतिकामॊ दृढव्रतः
   शुचिः सत्यप्रतिज्ञश च ना तवां जातु जिघांसति
21 परियकामश च ते मातुस तदर्थं चास्य जीवितम
   तस्यापत्यं च नास्त्य अन्यत तस्माद अङ्गद गम्यताम


Next: Chapter 54