Sacred Texts  Hinduism  Index 
Book 4 Index
  Previous  Next 

Book 4
Chapter 39

 1 atha rājā samṛddhārthaḥ sugrīvaḥ plavageśvaraḥ
  uvāca naraśārdūlaṃ rāmaṃ parabalārdanam
 2 āgatā viniviṣṭāś ca balinaḥ kāmarūpiṇaḥ
  vānarendrā mahendrābhā ye madviṣayavāsinaḥ
 3 ta ime bahusāhasrair haribhir bhīmavikramaiḥ
  āgatā vānarā ghorā daityadānavasaṃnibhāḥ
 4 khyātakarmāpadānāś ca balavanto jitaklamāḥ
  parākrameṣu vikhyātā vyavasāyeṣu cottamāḥ
 5 pṛthivyambucarā rāma nānānaganivāsinaḥ
  koṭyagraśa ime prāptā vānarās tava kiṃkarāḥ
 6 nideśavartinaḥ sarve sarve guruhite ratāḥ
  abhipretam anuṣṭhātuṃ tava śakṣyanty ariṃdama
 7 yan manyase naravyāghra prāptakālaṃ tad ucyatām
  tat sainyaṃ tvadvaśe yuktam ājñāpayitum arhasi
 8 kāmam eṣām idaṃ kāryaṃ viditaṃ mama tattvataḥ
  tathāpi tu yathā tattvam ājñāpayitum arhasi
 9 tathā bruvāṇaṃ sugrīvaṃ rāmo daśarathātmajaḥ
  bāhubhyāṃ saṃpariṣvajya idaṃ vacanam abravīt
 10 jñāyatāṃ saumya vaidehī yadi jīvati vā na vā
   sa ca deśo mahāprājña yasmin vasati rāvaṇaḥ
11 adhigamya ca vaidehīṃ nilayaṃ rāvaṇasya ca
   prāptakālaṃ vidhāsyāmi tasmin kāle saha tvayā
12 nāham asmin prabhuḥ kārye vānareśa na lakṣmaṇaḥ
   tvam asya hetuḥ kāryasya prabhuś ca plavageśvara
13 tvam evājñāpaya vibho mama kāryaviniścayam
   tvaṃ hi jānāsi yat kāryaṃ mama vīra na saṃśayaḥ
14 suhṛddvitīyo vikrāntaḥ prājñaḥ kālaviśeṣavit
   bhavān asmaddhite yuktaḥ sukṛtārtho 'rthavittamaḥ
15 evam uktas tu sugrīvo vinataṃ nāma yūthapam
   abravīd rāma sāmnidhye lakṣmaṇasya ca dhīmataḥ
   śailābhaṃ meghanirghoṣam ūrjitaṃ plavageśvaram
16 somasūryātmajaiḥ sārdhaṃ vānarair vānarottama
   deśakālanayair yuktaḥ kāryākāryaviniścaye
17 vṛtaḥ śatasahasreṇa vānarāṇāṃ tarasvinām
   adhigaccha diśaṃ pūrvāṃ saśailavanakānanām
18 tatra sītāṃ ca vaidehīṃ nilayaṃ rāvaṇasya ca
   mārgadhvaṃ giridurgeṣu vaneṣu ca nadīṣu ca
19 nadīṃ bhāgīrathīṃ ramyāṃ sarayūṃ kauśikīṃ tathā
   kālindīṃ yamunāṃ ramyāṃ yāmunaṃ ca mahāgirim
20 sarasvatīṃ ca sindhuṃ ca śoṇaṃ maṇinibhodakam
   mahīṃ kālamahīṃ caiva śailakānanaśobhitām
21 brahmamālān videhāṃś ca mālavān kāśikosalān
   māgadhāṃś ca mahāgrāmān puṇḍrān vaṅgāṃs tathaiva ca
22 pattanaṃ kośakārāṇāṃ bhūmiṃ ca rajatākarām
   sarvam etad vicetavyaṃ mṛgayadbhir tatas tataḥ
23 rāmasya dayitāṃ bhāryāṃ sītāṃ daśarataḥ snuṣām
   samudram avagāḍhāṃś ca parvatān pattanāni ca
24 mandarasya ca ye koṭiṃ saṃśritāḥ ke cid āyatām
   karṇaprāvaraṇāś caiva tathā cāpy oṣṭhakarṇakāḥ
25 ghorā lohamukhāś caiva javanāś caikapādakāḥ
   akṣayā balavantaś ca puruṣāḥ puruṣādakāḥ
26 kirātāḥ karṇacūḍāś ca hemāṅgāḥ priyadarśanāḥ
   āmamīnāśanās tatra kirātā dvīpavāsinaḥ
27 antarjalacarā ghorā naravyāghrā iti śrutāḥ
   eteṣām ālayāḥ sarve viceyāḥ kānanaukasaḥ
28 giribhir ye ca gamyante plavanena plavena ca
   ratnavantaṃ yavadvīpaṃ saptarājyopaśobhitam
29 suvarṇarūpyakaṃ caiva suvarṇākaramaṇḍitam
   yavadvīpam atikramya śiśiro nāma parvataḥ
30 divaṃ spṛśati śṛṅgeṇa devadānavasevitaḥ
   eteṣāṃ giridurgeṣu pratāpeṣu vaneṣu ca
31 rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ
   tataḥ samudradvīpāṃś ca subhīmān draṣṭum arhatha
32 tatrāsurā mahākāyāś chāyāṃ gṛhṇanti nityaśaḥ
   brahmaṇā samanujñātā dīrghakālaṃ bubhukṣitāḥ
33 taṃ kālameghapratimaṃ mahoraganiṣevitam
   abhigamya mahānādaṃ tīrthenaiva mahodadhim
34 tato raktajalaṃ bhīmaṃ lohitaṃ nāma sāgaram
   gatā drakṣyatha tāṃ caiva bṛhatīṃ kūṭaśālmalīm
35 gṛhaṃ ca vainateyasya nānāratnavibhūṣitam
   tatra kailāsasaṃkāśaṃ vihitaṃ viśvakarmaṇā
36 tatra śailanibhā bhīmā mandehā nāma rākṣasāḥ
   śailaśṛṅgeṣu lambante nānārūpā bhayāvahāḥ
37 te patanti jale nityaṃ sūryasyodayanaṃ prati
   abhitaptāś ca sūryeṇa lambante sma punaḥ punaḥ
38 tataḥ pāṇḍurameghābhaṃ kṣīraudaṃ nāma sāgaram
   gatā drakṣyatha durdharṣā mukhā hāram ivormibhiḥ
39 tasya madhye mahāśveta ṛṣabho nāma parvataḥ
   divyagandhaiḥ kusumitai rajataiś ca nagair vṛtaḥ
40 saraś ca rājataiḥ padmair jvalitair hemakesaraiḥ
   nāmnā sudarśanaṃ nāma rājahaṃsaiḥ samākulam
41 vibudhāś cāraṇā yakṣāḥ kiṃnarāḥ sāpsarogaṇāḥ
   hṛṣṭāḥ samabhigacchanti nalinīṃ tāṃ riraṃsavaḥ
42 kṣīrodaṃ samatikramya tato drakṣyatha vānarāḥ
   jalodaṃ sāgaraśreṣṭhaṃ sarvabhūtabhayāvaham
43 tatra tat kopajaṃ tejaḥ kṛtaṃ hayamukhaṃ mahat
   asyāhus tan mahāvegam odanaṃ sacarācaram
44 tatra vikrośatāṃ nādo bhūtānāṃ sāgaraukasām
   śrūyate cāsamarthānāṃ dṛṣṭvā tad vaḍavāmukham
45 svādūdasyottare deśe yojanāni trayodaśa
   jātarūpaśilo nāma mahān kanakaparvataḥ
46 āsīnaṃ parvatasyāgre sarvabhūtanamaskṛtam
   sahasraśirasaṃ devam anantaṃ nīlavāsasaṃ
47 triśirāḥ kāñcanaḥ ketus tālas tasya mahātmanaḥ
   sthāpitaḥ parvatasyāgre virājati savedikaḥ
48 pūrvasyāṃ diśi nirmāṇaṃ kṛtaṃ tat tridaśeśvaraiḥ
   tataḥ paraṃ hemamayaḥ śrīmān udayaparvataḥ
49 tasya koṭir divaṃ spṛṣṭvā śatayojanam āyatā
   jātarūpamayī divyā virājati savedikā
50 sālais tālais tamālaiś ca karṇikāraiś ca puṣpitaiḥ
   jātarūpamayair divyaiḥ śobhate sūryasaṃnibhaiḥ
51 tatra yojanavistāram ucchritaṃ daśayojanam
   śṛṅgaṃ saumanasaṃ nāma jātarūpamayaṃ dhruvam
52 tatra pūrvaṃ padaṃ kṛtvā purā viṣṇus trivikrame
   dvitīyaṃ śikharaṃ meroś cakāra puruṣottamaḥ
53 uttareṇa parikramya jambūdvīpaṃ divākaraḥ
   dṛśyo bhavati bhūyiṣṭhaṃ śikharaṃ tan mahocchrayam
54 tatra vaikhānasā nāma vālakhilyā maharṣayaḥ
   prakāśamānā dṛśyante sūryavarṇās tapasvinaḥ
55 ayaṃ sudarśano dvīpaḥ puro yasya prakāśate
   yasmiṃs tejaś ca cakṣuś ca sarvaprānabhṛtām api
56 śailasya tasya kuñjeṣu kandareṣu vaneṣu ca
   rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ
57 kāñcanasya ca śailasya sūryasya ca mahātmanaḥ
   āviṣṭā tejasā saṃdhyā pūrvā raktā prakāśate
58 tataḥ paramagamyā syād dik pūrvā tridaśāvṛtā
   rahitā candrasūryābhyām adṛśyā timirāvṛtā
59 śaileṣu teṣu sarveṣu kandareṣu vaneṣu ca
   ya ca noktā mayā deśā viceyā teṣu jānakī
60 etāvad vānaraiḥ śakyaṃ gantuṃ vānarapuṃgavāḥ
   abhāskaram amaryādaṃ na jānīmas tataḥ param
61 adhigamya tu vaidehīṃ nilayaṃ rāvaṇasya ca
   māse pūrṇe nivartadhvam udayaṃ prāpya parvatam
62 ūrdhvaṃ māsān na vastavyaṃ vasan vadhyo bhaven mama
   siddhārthāḥ saṃnivartadhvam adhigamya ca maithilīm
63 mahendrakāntāṃ vanaṣaṇḍa maṇḍitāṃ; diśaṃ caritvā nipuṇena vānarāḥ
   avāpya sītāṃ raghuvaṃśajapriyāṃ; tato nivṛttāḥ sukhito bhaviṣyatha
 1 अथ राजा समृद्धार्थः सुग्रीवः पलवगेश्वरः
  उवाच नरशार्दूलं रामं परबलार्दनम
 2 आगता विनिविष्टाश च बलिनः कामरूपिणः
  वानरेन्द्रा महेन्द्राभा ये मद्विषयवासिनः
 3 त इमे बहुसाहस्रैर हरिभिर भीमविक्रमैः
  आगता वानरा घॊरा दैत्यदानवसंनिभाः
 4 खयातकर्मापदानाश च बलवन्तॊ जितक्लमाः
  पराक्रमेषु विख्याता वयवसायेषु चॊत्तमाः
 5 पृथिव्यम्बुचरा राम नानानगनिवासिनः
  कॊट्यग्रश इमे पराप्ता वानरास तव किंकराः
 6 निदेशवर्तिनः सर्वे सर्वे गुरुहिते रताः
  अभिप्रेतम अनुष्ठातुं तव शक्ष्यन्त्य अरिंदम
 7 यन मन्यसे नरव्याघ्र पराप्तकालं तद उच्यताम
  तत सैन्यं तवद्वशे युक्तम आज्ञापयितुम अर्हसि
 8 कामम एषाम इदं कार्यं विदितं मम तत्त्वतः
  तथापि तु यथा तत्त्वम आज्ञापयितुम अर्हसि
 9 तथा बरुवाणं सुग्रीवं रामॊ दशरथात्मजः
  बाहुभ्यां संपरिष्वज्य इदं वचनम अब्रवीत
 10 जञायतां सौम्य वैदेही यदि जीवति वा न वा
   स च देशॊ महाप्राज्ञ यस्मिन वसति रावणः
11 अधिगम्य च वैदेहीं निलयं रावणस्य च
   पराप्तकालं विधास्यामि तस्मिन काले सह तवया
12 नाहम अस्मिन परभुः कार्ये वानरेश न लक्ष्मणः
   तवम अस्य हेतुः कार्यस्य परभुश च पलवगेश्वर
13 तवम एवाज्ञापय विभॊ मम कार्यविनिश्चयम
   तवं हि जानासि यत कार्यं मम वीर न संशयः
14 सुहृद्द्वितीयॊ विक्रान्तः पराज्ञः कालविशेषवित
   भवान अस्मद्धिते युक्तः सुकृतार्थॊ ऽरथवित्तमः
15 एवम उक्तस तु सुग्रीवॊ विनतं नाम यूथपम
   अब्रवीद राम साम्निध्ये लक्ष्मणस्य च धीमतः
   शैलाभं मेघनिर्घॊषम ऊर्जितं पलवगेश्वरम
16 सॊमसूर्यात्मजैः सार्धं वानरैर वानरॊत्तम
   देशकालनयैर युक्तः कार्याकार्यविनिश्चये
17 वृतः शतसहस्रेण वानराणां तरस्विनाम
   अधिगच्छ दिशं पूर्वां सशैलवनकाननाम
18 तत्र सीतां च वैदेहीं निलयं रावणस्य च
   मार्गध्वं गिरिदुर्गेषु वनेषु च नदीषु च
19 नदीं भागीरथीं रम्यां सरयूं कौशिकीं तथा
   कालिन्दीं यमुनां रम्यां यामुनं च महागिरिम
20 सरस्वतीं च सिन्धुं च शॊणं मणिनिभॊदकम
   महीं कालमहीं चैव शैलकाननशॊभिताम
21 बरह्ममालान विदेहांश च मालवान काशिकॊसलान
   मागधांश च महाग्रामान पुण्ड्रान वङ्गांस तथैव च
22 पत्तनं कॊशकाराणां भूमिं च रजताकराम
   सर्वम एतद विचेतव्यं मृगयद्भिर ततस ततः
23 रामस्य दयितां भार्यां सीतां दशरतः सनुषाम
   समुद्रम अवगाढांश च पर्वतान पत्तनानि च
24 मन्दरस्य च ये कॊटिं संश्रिताः के चिद आयताम
   कर्णप्रावरणाश चैव तथा चाप्य ओष्ठकर्णकाः
25 घॊरा लॊहमुखाश चैव जवनाश चैकपादकाः
   अक्षया बलवन्तश च पुरुषाः पुरुषादकाः
26 किराताः कर्णचूडाश च हेमाङ्गाः परियदर्शनाः
   आममीनाशनास तत्र किराता दवीपवासिनः
27 अन्तर्जलचरा घॊरा नरव्याघ्रा इति शरुताः
   एतेषाम आलयाः सर्वे विचेयाः काननौकसः
28 गिरिभिर ये च गम्यन्ते पलवनेन पलवेन च
   रत्नवन्तं यवद्वीपं सप्तराज्यॊपशॊभितम
29 सुवर्णरूप्यकं चैव सुवर्णाकरमण्डितम
   यवद्वीपम अतिक्रम्य शिशिरॊ नाम पर्वतः
30 दिवं सपृशति शृङ्गेण देवदानवसेवितः
   एतेषां गिरिदुर्गेषु परतापेषु वनेषु च
31 रावणः सह वैदेह्या मार्गितव्यस ततस ततः
   ततः समुद्रद्वीपांश च सुभीमान दरष्टुम अर्हथ
32 तत्रासुरा महाकायाश छायां गृह्णन्ति नित्यशः
   बरह्मणा समनुज्ञाता दीर्घकालं बुभुक्षिताः
33 तं कालमेघप्रतिमं महॊरगनिषेवितम
   अभिगम्य महानादं तीर्थेनैव महॊदधिम
34 ततॊ रक्तजलं भीमं लॊहितं नाम सागरम
   गता दरक्ष्यथ तां चैव बृहतीं कूटशाल्मलीम
35 गृहं च वैनतेयस्य नानारत्नविभूषितम
   तत्र कैलाससंकाशं विहितं विश्वकर्मणा
36 तत्र शैलनिभा भीमा मन्देहा नाम राक्षसाः
   शैलशृङ्गेषु लम्बन्ते नानारूपा भयावहाः
37 ते पतन्ति जले नित्यं सूर्यस्यॊदयनं परति
   अभितप्ताश च सूर्येण लम्बन्ते सम पुनः पुनः
38 ततः पाण्डुरमेघाभं कषीरौदं नाम सागरम
   गता दरक्ष्यथ दुर्धर्षा मुखा हारम इवॊर्मिभिः
39 तस्य मध्ये महाश्वेत ऋषभॊ नाम पर्वतः
   दिव्यगन्धैः कुसुमितै रजतैश च नगैर वृतः
40 सरश च राजतैः पद्मैर जवलितैर हेमकेसरैः
   नाम्ना सुदर्शनं नाम राजहंसैः समाकुलम
41 विबुधाश चारणा यक्षाः किंनराः साप्सरॊगणाः
   हृष्टाः समभिगच्छन्ति नलिनीं तां रिरंसवः
42 कषीरॊदं समतिक्रम्य ततॊ दरक्ष्यथ वानराः
   जलॊदं सागरश्रेष्ठं सर्वभूतभयावहम
43 तत्र तत कॊपजं तेजः कृतं हयमुखं महत
   अस्याहुस तन महावेगम ओदनं सचराचरम
44 तत्र विक्रॊशतां नादॊ भूतानां सागरौकसाम
   शरूयते चासमर्थानां दृष्ट्वा तद वडवामुखम
45 सवादूदस्यॊत्तरे देशे यॊजनानि तरयॊदश
   जातरूपशिलॊ नाम महान कनकपर्वतः
46 आसीनं पर्वतस्याग्रे सर्वभूतनमस्कृतम
   सहस्रशिरसं देवम अनन्तं नीलवाससं
47 तरिशिराः काञ्चनः केतुस तालस तस्य महात्मनः
   सथापितः पर्वतस्याग्रे विराजति सवेदिकः
48 पूर्वस्यां दिशि निर्माणं कृतं तत तरिदशेश्वरैः
   ततः परं हेममयः शरीमान उदयपर्वतः
49 तस्य कॊटिर दिवं सपृष्ट्वा शतयॊजनम आयता
   जातरूपमयी दिव्या विराजति सवेदिका
50 सालैस तालैस तमालैश च कर्णिकारैश च पुष्पितैः
   जातरूपमयैर दिव्यैः शॊभते सूर्यसंनिभैः
51 तत्र यॊजनविस्तारम उच्छ्रितं दशयॊजनम
   शृङ्गं सौमनसं नाम जातरूपमयं धरुवम
52 तत्र पूर्वं पदं कृत्वा पुरा विष्णुस तरिविक्रमे
   दवितीयं शिखरं मेरॊश चकार पुरुषॊत्तमः
53 उत्तरेण परिक्रम्य जम्बूद्वीपं दिवाकरः
   दृश्यॊ भवति भूयिष्ठं शिखरं तन महॊच्छ्रयम
54 तत्र वैखानसा नाम वालखिल्या महर्षयः
   परकाशमाना दृश्यन्ते सूर्यवर्णास तपस्विनः
55 अयं सुदर्शनॊ दवीपः पुरॊ यस्य परकाशते
   यस्मिंस तेजश च चक्षुश च सर्वप्रानभृताम अपि
56 शैलस्य तस्य कुञ्जेषु कन्दरेषु वनेषु च
   रावणः सह वैदेह्या मार्गितव्यस ततस ततः
57 काञ्चनस्य च शैलस्य सूर्यस्य च महात्मनः
   आविष्टा तेजसा संध्या पूर्वा रक्ता परकाशते
58 ततः परमगम्या सयाद दिक पूर्वा तरिदशावृता
   रहिता चन्द्रसूर्याभ्याम अदृश्या तिमिरावृता
59 शैलेषु तेषु सर्वेषु कन्दरेषु वनेषु च
   य च नॊक्ता मया देशा विचेया तेषु जानकी
60 एतावद वानरैः शक्यं गन्तुं वानरपुंगवाः
   अभास्करम अमर्यादं न जानीमस ततः परम
61 अधिगम्य तु वैदेहीं निलयं रावणस्य च
   मासे पूर्णे निवर्तध्वम उदयं पराप्य पर्वतम
62 ऊर्ध्वं मासान न वस्तव्यं वसन वध्यॊ भवेन मम
   सिद्धार्थाः संनिवर्तध्वम अधिगम्य च मैथिलीम
63 महेन्द्रकान्तां वनषण्ड मण्डितां; दिशं चरित्वा निपुणेन वानराः
   अवाप्य सीतां रघुवंशजप्रियां; ततॊ निवृत्ताः सुखितॊ भविष्यथ


Next: Chapter 40