Sacred Texts  Hinduism  Index 
Book 4 Index
  Previous  Next 

Book 4
Chapter 37

 1 pratigṛhya ca tat sarvam upānayam upāhṛtam
  vānarān sāntvayitvā ca sarvān eva vyasarjayat
 2 visarjayitvā sa harīñ śūrāṃs tān kṛtakarmaṇaḥ
  mene kṛtārtham ātmānaṃ rāghavaṃ ca mahābalam
 3 sa lakṣmaṇo bhīmabalaṃ sarvavānarasattamam
  abravīt praśritaṃ vākyaṃ sugrīvaṃ saṃpraharṣayan
  kiṣkindhāyā viniṣkrāma yadi te saumya rocate
 4 tasya tadvacanaṃ śrutvā lakṣmaṇasya subhāṣitam
  sugrīvaḥ paramaprīto vākyam etad uvāca ha
 5 evaṃ bhavatu gacchāmaḥ stheyaṃ tvacchāsane mayā
  tam evam uktvā sugrīvo lakṣmaṇaṃ śubhalakṣmaṇam
 6 visarjayām āsa tadā tārām anyāś ca yoṣitaḥ
  etety uccair harivarān sugrīvaḥ samudāharat
 7 tasya tadvacanaṃ śrutvā harayaḥ śīghram āyayuḥ
  baddhāñjalipuṭāḥ sarve ye syuḥ strīdarśanakṣamāḥ
 8 tān uvāca tataḥ prāptān rājārkasadṛśaprabhaḥ
  upasthāpayata kṣipraṃ śibikāṃ mama vānarāḥ
 9 śrutvā tu vacanaṃ tasya harayaḥ śīghravikramāḥ
  samupasthāpayām āsuḥ śibikāṃ priyadarśanām
 10 tām upasthāpitāṃ dṛṣṭvā śibikāṃ vānarādhipaḥ
   lakṣmaṇāruhyatāṃ śīghram iti saumitrim abravīt
11 ity uktvā kāñcanaṃ yānaṃ sugrīvaḥ sūryasaṃnibham
   bṛhadbhir haribhir yuktam āruroha salakṣmaṇaḥ
12 pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani
   śuklaiś ca bālavyajanair dhūyamānaiḥ samantataḥ
13 śaṅkhabherīninādaiś ca bandibhiś cābhivanditaḥ
   niryayau prāpya sugrīvo rājyaśriyam anuttamām
14 sa vānaraśatais tīṣkṇair bahubhiḥ śastrapāṇibhiḥ
   parikīrṇo yayau tatra yatra rāmo vyavasthitaḥ
15 sa taṃ deśam anuprāpya śreṣṭhaṃ rāmaniṣevitam
   avātaran mahātejāḥ śibikāyāḥ salakṣmaṇaḥ
16 āsādya ca tato rāmaṃ kṛtāñjalipuṭo 'bhavat
   kṛtāñjalau sthite tasmin vānarāś cabhavaṃs tathā
17 taṭākam iva tad dṛṣṭvā rāmaḥ kuḍmalapaṅkajam
   vānarāṇāṃ mahat sainyaṃ sugrīve prītimān abhūt
18 pādayoḥ patitaṃ mūrdhnā tam utthāpya harīśvaram
   preṃṇā ca bahumānāc ca rāghavaḥ pariṣasvaje
19 pariṣvajya ca dharmātmā niṣīdeti tato 'bravīt
   taṃ niṣaṇṇaṃ tato dṛṣṭvā kṣitau rāmo 'bravīd vacaḥ
20 dharmam arthaṃ ca kāmaṃ ca kāle yas tu niṣevate
   vibhajya satataṃ vīra sa rājā harisattama
21 hitvā dharmaṃ tathārthaṃ ca kāmaṃ yas tu niṣevate
   sa vṛkṣāgre yathā suptaḥ patitaḥ pratibudhyate
22 amitrāṇāṃ vadhe yukto mitrāṇāṃ saṃgrahe rataḥ
   trivargaphalabhoktā tu rājā dharmeṇa yujyate
23 udyogasamayas tv eṣa prāptaḥ śatruvināśana
   saṃcintyatāṃ hi piṅgeśa haribhiḥ saha mantribhiḥ
24 evam uktas tu sugrīvo rāmaṃ vacanam abravīt
25 pranaṣṭā śrīś ca kīrtiś ca kapirājyaṃ ca śāśvatam
   tvatprasādān mahābāho punaḥ prāptam idaṃ mayā
26 tava devaprasadāc ca bhrātuś ca jayatāṃ vara
   kṛtaṃ na pratikuryād yaḥ puruṣāṇāṃ sa dūṣakaḥ
27 ete vānaramukhyāś ca śataśaḥ śatrusūdana
   prāptāś cādāya balinaḥ pṛthivyāṃ sarvavānarān
28 ṛkṣāś cāvahitāḥ śūrā golāṅgūlāś ca rāghava
   kāntāra vanadurgāṇām abhijñā ghoradarśanāḥ
29 devagandharvaputrāś ca vānarāḥ kāmarūpiṇaḥ
   svaiḥ svaiḥ parivṛtāḥ sainyair vartante pathi rāghava
30 śataiḥ śatasahasraiś ca koṭibhiś ca plavaṃgamāḥ
   ayutaiś cāvṛtā vīrā śaṅkubhiś ca paraṃtapa
31 arbudair arbudaśatair madhyaiś cāntaiś ca vānarāḥ
   samudraiś ca parārdhaiś ca harayo hariyūthapāḥ
32 āgamiṣyanti te rājan mahendrasamavikramāḥ
   merumandarasaṃkāśā vindhyamerukṛtālayāḥ
33 te tvām abhigamiṣyanti rākṣasaṃ ye sabāndhavam
   nihatya rāvaṇaṃ saṃkhye hy ānayiṣyanti maithilīm
34 tatas tam udyogam avekṣya buddhimān; haripravīrasya nideśavartinaḥ
   babhūva harṣād vasudhādhipātmajaḥ; prabuddhanīlotpalatulyadarśanaḥ
 1 परतिगृह्य च तत सर्वम उपानयम उपाहृतम
  वानरान सान्त्वयित्वा च सर्वान एव वयसर्जयत
 2 विसर्जयित्वा स हरीञ शूरांस तान कृतकर्मणः
  मेने कृतार्थम आत्मानं राघवं च महाबलम
 3 स लक्ष्मणॊ भीमबलं सर्ववानरसत्तमम
  अब्रवीत परश्रितं वाक्यं सुग्रीवं संप्रहर्षयन
  किष्किन्धाया विनिष्क्राम यदि ते सौम्य रॊचते
 4 तस्य तद्वचनं शरुत्वा लक्ष्मणस्य सुभाषितम
  सुग्रीवः परमप्रीतॊ वाक्यम एतद उवाच ह
 5 एवं भवतु गच्छामः सथेयं तवच्छासने मया
  तम एवम उक्त्वा सुग्रीवॊ लक्ष्मणं शुभलक्ष्मणम
 6 विसर्जयाम आस तदा ताराम अन्याश च यॊषितः
  एतेत्य उच्चैर हरिवरान सुग्रीवः समुदाहरत
 7 तस्य तद्वचनं शरुत्वा हरयः शीघ्रम आययुः
  बद्धाञ्जलिपुटाः सर्वे ये सयुः सत्रीदर्शनक्षमाः
 8 तान उवाच ततः पराप्तान राजार्कसदृशप्रभः
  उपस्थापयत कषिप्रं शिबिकां मम वानराः
 9 शरुत्वा तु वचनं तस्य हरयः शीघ्रविक्रमाः
  समुपस्थापयाम आसुः शिबिकां परियदर्शनाम
 10 ताम उपस्थापितां दृष्ट्वा शिबिकां वानराधिपः
   लक्ष्मणारुह्यतां शीघ्रम इति सौमित्रिम अब्रवीत
11 इत्य उक्त्वा काञ्चनं यानं सुग्रीवः सूर्यसंनिभम
   बृहद्भिर हरिभिर युक्तम आरुरॊह सलक्ष्मणः
12 पाण्डुरेणातपत्रेण धरियमाणेन मूर्धनि
   शुक्लैश च बालव्यजनैर धूयमानैः समन्ततः
13 शङ्खभेरीनिनादैश च बन्दिभिश चाभिवन्दितः
   निर्ययौ पराप्य सुग्रीवॊ राज्यश्रियम अनुत्तमाम
14 स वानरशतैस तीष्क्णैर बहुभिः शस्त्रपाणिभिः
   परिकीर्णॊ ययौ तत्र यत्र रामॊ वयवस्थितः
15 स तं देशम अनुप्राप्य शरेष्ठं रामनिषेवितम
   अवातरन महातेजाः शिबिकायाः सलक्ष्मणः
16 आसाद्य च ततॊ रामं कृताञ्जलिपुटॊ ऽभवत
   कृताञ्जलौ सथिते तस्मिन वानराश चभवंस तथा
17 तटाकम इव तद दृष्ट्वा रामः कुड्मलपङ्कजम
   वानराणां महत सैन्यं सुग्रीवे परीतिमान अभूत
18 पादयॊः पतितं मूर्ध्ना तम उत्थाप्य हरीश्वरम
   परेंणा च बहुमानाच च राघवः परिषस्वजे
19 परिष्वज्य च धर्मात्मा निषीदेति ततॊ ऽबरवीत
   तं निषण्णं ततॊ दृष्ट्वा कषितौ रामॊ ऽबरवीद वचः
20 धर्मम अर्थं च कामं च काले यस तु निषेवते
   विभज्य सततं वीर स राजा हरिसत्तम
21 हित्वा धर्मं तथार्थं च कामं यस तु निषेवते
   स वृक्षाग्रे यथा सुप्तः पतितः परतिबुध्यते
22 अमित्राणां वधे युक्तॊ मित्राणां संग्रहे रतः
   तरिवर्गफलभॊक्ता तु राजा धर्मेण युज्यते
23 उद्यॊगसमयस तव एष पराप्तः शत्रुविनाशन
   संचिन्त्यतां हि पिङ्गेश हरिभिः सह मन्त्रिभिः
24 एवम उक्तस तु सुग्रीवॊ रामं वचनम अब्रवीत
25 परनष्टा शरीश च कीर्तिश च कपिराज्यं च शाश्वतम
   तवत्प्रसादान महाबाहॊ पुनः पराप्तम इदं मया
26 तव देवप्रसदाच च भरातुश च जयतां वर
   कृतं न परतिकुर्याद यः पुरुषाणां स दूषकः
27 एते वानरमुख्याश च शतशः शत्रुसूदन
   पराप्ताश चादाय बलिनः पृथिव्यां सर्ववानरान
28 ऋक्षाश चावहिताः शूरा गॊलाङ्गूलाश च राघव
   कान्तार वनदुर्गाणाम अभिज्ञा घॊरदर्शनाः
29 देवगन्धर्वपुत्राश च वानराः कामरूपिणः
   सवैः सवैः परिवृताः सैन्यैर वर्तन्ते पथि राघव
30 शतैः शतसहस्रैश च कॊटिभिश च पलवंगमाः
   अयुतैश चावृता वीरा शङ्कुभिश च परंतप
31 अर्बुदैर अर्बुदशतैर मध्यैश चान्तैश च वानराः
   समुद्रैश च परार्धैश च हरयॊ हरियूथपाः
32 आगमिष्यन्ति ते राजन महेन्द्रसमविक्रमाः
   मेरुमन्दरसंकाशा विन्ध्यमेरुकृतालयाः
33 ते तवाम अभिगमिष्यन्ति राक्षसं ये सबान्धवम
   निहत्य रावणं संख्ये हय आनयिष्यन्ति मैथिलीम
34 ततस तम उद्यॊगम अवेक्ष्य बुद्धिमान; हरिप्रवीरस्य निदेशवर्तिनः
   बभूव हर्षाद वसुधाधिपात्मजः; परबुद्धनीलॊत्पलतुल्यदर्शनः


Next: Chapter 38