Sacred Texts  Hinduism  Index 
Book 4 Index
  Previous  Next 

Book 4
Chapter 32

 1 atha pratisamādiṣṭo lakṣmaṇaḥ paravīrahā
  praviveśa guhāṃ ghorāṃ kiṣkindhāṃ rāmaśāsanāt
 2 dvārasthā harayas tatra mahākāyā mahābalāḥ
  babhūvur lakṣmaṇaṃ dṛṣṭvā sarve prāñjalayaḥ sthitāḥ
 3 niḥśvasantaṃ tu taṃ dṛṣṭvā kruddhaṃ daśarathātmajam
  babhūvur harayas trastā na cainaṃ paryavārayan
 4 sa taṃ ratnamayīṃ śrīmān divyāṃ puṣpitakānanām
  ramyāṃ ratnasamākīrṇāṃ dadarśa mahatīṃ guhām
 5 harmyaprāsādasaṃbādhāṃ nānāpaṇyopaśobhitām
  sarvakāmaphalair vṛkṣaiḥ puṣpitair upaśobhitām
 6 devagandharvaputraiś ca vānaraiḥ kāmarūpibhiḥ
  divya mālyāmbaradhāraiḥ śobhitāṃ priyadarśanaiḥ
 7 candanāgarupadmānāṃ gandhaiḥ surabhigandhinām
  maireyāṇāṃ madhūnāṃ ca saṃmoditamahāpathām
 8 vindhyamerugiriprasthaiḥ prāsādair naikabhūmibhiḥ
  dadarśa girinadyaś ca vimalās tatra rāghavaḥ
 9 aṅgadasya gṛhaṃ ramyaṃ maindasya dvividasya ca
  gavayasya gavākṣasya gajasya śarabhasya ca
 10 vidyunmāleś ca saṃpāteḥ sūryākṣasya hanūmataḥ
   vīrabāhoḥ subāhoś ca nalasya ca mahātmanaḥ
11 kumudasya suṣeṇasya tārajāmbavatos tathā
   dadhivaktrasya nīlasya supāṭalasunetrayoḥ
12 eteṣāṃ kapimukhyānāṃ rājamārge mahātmanām
   dadarśa gṛhamukhyāni mahāsārāṇi lakṣmaṇaḥ
13 pāṇḍurābhraprakāśāni divyamālyayutāni ca
   prabhūtadhanadhānyāni strīratnaiḥ śobhitāni ca
14 pāṇḍureṇa tu śailena parikṣiptaṃ durāsadam
   vānarendragṛhaṃ ramyaṃ mahendrasadanopamam
15 śulkaiḥ prāsādaśikharaiḥ kailāsaśikharopamaiḥ
   sarvakāmaphalair vṛkṣaiḥ puṣṭitair upaśobhitam
16 mahendradattaiḥ śrīmadbhir nīlajīmūtasaṃnibhaiḥ
   divyapuṣpaphalair vṛkṣaiḥ śītacchāyair manoramaiḥ
17 haribhiḥ saṃvṛtadvāraṃ balibhiḥ śastrapāṇibhiḥ
   divyamālyāvṛtaṃ śubhraṃ taptakāñcanatoraṇam
18 sugrīvasya gṛhaṃ ramyaṃ praviveśa mahābalaḥ
   avāryamāṇaḥ saumitrir mahābhram iva bhāskaraḥ
19 sa sapta kakṣyā dharmātmā yānāsanasamāvṛtāḥ
   praviśya sumahad guptaṃ dadarśāntaḥpuraṃ mahat
20 haimarājataparyaṅkair bahubhiś ca varāsanaiḥ
   mahārhāstaraṇopetais tatra tatropaśobhitam
21 praviśann eva satataṃ śuśrāva madhurasvaram
   tantrīgītasamākīrṇaṃ samagītapadākṣaram
22 bahvīś ca vividhākārā rūpayauvanagarvitāḥ
   striyaḥ sugrīvabhavane dadarśa sa mahābalaḥ
23 dṛṣṭvābhijanasaṃpannāś citramālyakṛtasrajaḥ
   varamālyakṛtavyagrā bhūṣaṇottamabhūṣitāḥ
24 nātṛptān nāti ca vyagrān nānudāttaparicchadān
   sugrīvānucarāṃś cāpi lakṣayām āsa lakṣmaṇaḥ
25 tataḥ sugrīvam āsīnaṃ kāñcane paramāsane
   mahārhāstaraṇopete dadarśādityasaṃnibham
26 divyābharaṇacitrāṅgaṃ divyarūpaṃ yaśasvinam
   divyamālyāmbaradharaṃ mahendram iva durjayam
   divyābharaṇamālyābhiḥ pramadābhiḥ samāvṛtam
27 rumāṃ tu vīraḥ parirabhya gāḍhaṃ; varāsanastho varahemavarṇaḥ
   dadarśa saumitrim adīnasattvaṃ; viśālanetraḥ suviśālanetram
 1 अथ परतिसमादिष्टॊ लक्ष्मणः परवीरहा
  परविवेश गुहां घॊरां किष्किन्धां रामशासनात
 2 दवारस्था हरयस तत्र महाकाया महाबलाः
  बभूवुर लक्ष्मणं दृष्ट्वा सर्वे पराञ्जलयः सथिताः
 3 निःश्वसन्तं तु तं दृष्ट्वा करुद्धं दशरथात्मजम
  बभूवुर हरयस तरस्ता न चैनं पर्यवारयन
 4 स तं रत्नमयीं शरीमान दिव्यां पुष्पितकाननाम
  रम्यां रत्नसमाकीर्णां ददर्श महतीं गुहाम
 5 हर्म्यप्रासादसंबाधां नानापण्यॊपशॊभिताम
  सर्वकामफलैर वृक्षैः पुष्पितैर उपशॊभिताम
 6 देवगन्धर्वपुत्रैश च वानरैः कामरूपिभिः
  दिव्य माल्याम्बरधारैः शॊभितां परियदर्शनैः
 7 चन्दनागरुपद्मानां गन्धैः सुरभिगन्धिनाम
  मैरेयाणां मधूनां च संमॊदितमहापथाम
 8 विन्ध्यमेरुगिरिप्रस्थैः परासादैर नैकभूमिभिः
  ददर्श गिरिनद्यश च विमलास तत्र राघवः
 9 अङ्गदस्य गृहं रम्यं मैन्दस्य दविविदस्य च
  गवयस्य गवाक्षस्य गजस्य शरभस्य च
 10 विद्युन्मालेश च संपातेः सूर्याक्षस्य हनूमतः
   वीरबाहॊः सुबाहॊश च नलस्य च महात्मनः
11 कुमुदस्य सुषेणस्य तारजाम्बवतॊस तथा
   दधिवक्त्रस्य नीलस्य सुपाटलसुनेत्रयॊः
12 एतेषां कपिमुख्यानां राजमार्गे महात्मनाम
   ददर्श गृहमुख्यानि महासाराणि लक्ष्मणः
13 पाण्डुराभ्रप्रकाशानि दिव्यमाल्ययुतानि च
   परभूतधनधान्यानि सत्रीरत्नैः शॊभितानि च
14 पाण्डुरेण तु शैलेन परिक्षिप्तं दुरासदम
   वानरेन्द्रगृहं रम्यं महेन्द्रसदनॊपमम
15 शुल्कैः परासादशिखरैः कैलासशिखरॊपमैः
   सर्वकामफलैर वृक्षैः पुष्टितैर उपशॊभितम
16 महेन्द्रदत्तैः शरीमद्भिर नीलजीमूतसंनिभैः
   दिव्यपुष्पफलैर वृक्षैः शीतच्छायैर मनॊरमैः
17 हरिभिः संवृतद्वारं बलिभिः शस्त्रपाणिभिः
   दिव्यमाल्यावृतं शुभ्रं तप्तकाञ्चनतॊरणम
18 सुग्रीवस्य गृहं रम्यं परविवेश महाबलः
   अवार्यमाणः सौमित्रिर महाभ्रम इव भास्करः
19 स सप्त कक्ष्या धर्मात्मा यानासनसमावृताः
   परविश्य सुमहद गुप्तं ददर्शान्तःपुरं महत
20 हैमराजतपर्यङ्कैर बहुभिश च वरासनैः
   महार्हास्तरणॊपेतैस तत्र तत्रॊपशॊभितम
21 परविशन्न एव सततं शुश्राव मधुरस्वरम
   तन्त्रीगीतसमाकीर्णं समगीतपदाक्षरम
22 बह्वीश च विविधाकारा रूपयौवनगर्विताः
   सत्रियः सुग्रीवभवने ददर्श स महाबलः
23 दृष्ट्वाभिजनसंपन्नाश चित्रमाल्यकृतस्रजः
   वरमाल्यकृतव्यग्रा भूषणॊत्तमभूषिताः
24 नातृप्तान नाति च वयग्रान नानुदात्तपरिच्छदान
   सुग्रीवानुचरांश चापि लक्षयाम आस लक्ष्मणः
25 ततः सुग्रीवम आसीनं काञ्चने परमासने
   महार्हास्तरणॊपेते ददर्शादित्यसंनिभम
26 दिव्याभरणचित्राङ्गं दिव्यरूपं यशस्विनम
   दिव्यमाल्याम्बरधरं महेन्द्रम इव दुर्जयम
   दिव्याभरणमाल्याभिः परमदाभिः समावृतम
27 रुमां तु वीरः परिरभ्य गाढं; वरासनस्थॊ वरहेमवर्णः
   ददर्श सौमित्रिम अदीनसत्त्वं; विशालनेत्रः सुविशालनेत्रम


Next: Chapter 33