Sacred Texts  Hinduism  Index 
Book 4 Index
  Previous  Next 

Book 4
Chapter 28

 1 samīkṣya vimalaṃ vyoma gatavidyudbalāhakam
  sārasāravasaṃghuṣṭaṃ ramyajyotsnānulepanam
 2 samṛddhārthaṃ ca sugrīvaṃ mandadharmārthasaṃgraham
  atyartham asatāṃ mārgam ekāntagatamānasaṃ
 3 nivṛttakāryaṃ siddhārthaṃ pramadābhirataṃ sadā
  prāptavantam abhipretān sarvān eva manorathān
 4 svāṃ ca pātnīm abhipretāṃ tārāṃ cāpi samīpsitām
  viharantam ahorātraṃ kṛtārthaṃ vigatajvalam
 5 krīḍantam iva deveśaṃ nandane 'psarasāṃ gaṇaiḥ
  mantriṣu nyastakāryaṃ ca mantriṇām anavekṣakam
 6 utsannarājyasaṃdeśaṃ kāmavṛttam avasthitam
  niścitārtho 'rthatattvajñaḥ kāladharmaviśeṣavit
 7 prasādya vākyair madhurair hetumadbhir manoramaiḥ
  vākyavid vākyatattvajñaṃ harīśaṃ mārutātmajaḥ
 8 hitaṃ tathyaṃ ca pathyaṃ ca sāmadharmārthanītimat
  praṇayaprītisaṃyuktaṃ viśvāsakṛtaniścayam
  harīśvaram upāgamya hanumān vākyam abravīt
 9 rājyaṃ prāptaṃ yaśaś caiva kaulī śrīr abhivarthitā
  mitrāṇāṃ saṃgrahaḥ śeṣas tad bhavān kartum arhati
 10 yo hi mitreṣu kālajñaḥ satataṃ sādhu vartate
   tasya rājyaṃ ca kīrtiś ca pratāpaś cābhivardhate
11 yasya kośaś ca daṇḍaś ca mitrāṇy ātmā ca bhūmipa
   samavetāni sarvāṇi sa rājyaṃ mahad aśnute
12 tad bhavān vṛttasaṃpannaḥ sthitaḥ pathi niratyaye
   mitrārtham abhinītārthaṃ yathāvat kartum arhati
13 yas tu kālavyatīteṣu mitrakāryeṣu vartate
   sa kṛtvā mahato 'py arthān na mitrārthena yujyate
14 kriyatāṃ rāghavasyaitad vaidehyāḥ parimārgaṇam
   tad idaṃ vīra kāryaṃ te kālātītam ariṃdama
15 na ca kālam atītaṃ te nivedayati kālavit
   tvaramāṇo 'pi san prājñas tava rājan vaśānugaḥ
16 kulasya ketuḥ sphītasya dīrghabandhuś ca rāghavaḥ
   aprameyaprabhāvaś ca svayaṃ cāpratimo guṇaiḥ
17 tasya tvaṃ kuru vai kāryaṃ pūrvaṃ tena kṛtaṃ tava
   harīśvara hariśreṣṭhān ājñāpayitum arhasi
18 na hi tāvad bhavet kālo vyatītaś codanād ṛte
   coditasya hi kāryasya bhavet kālavyatikramaḥ
19 akartur api kāryasya bhavān kartā harīśvara
   kiṃ punaḥ pratikartus te rājyena ca dhanena ca
20 śaktimān asi vikrānto vānararṣka gaṇeśvara
   kartuṃ dāśaratheḥ prītim ājñāyāṃ kiṃ nu sajjase
21 kāmaṃ khalu śarair śaktaḥ surāsuramahoragān
   vaśe dāśarathiḥ kartuṃ tvatpratijñāṃ tu kāṅkṣate
22 prāṇatyāgāviśaṅkena kṛtaṃ tena tava priyam
   tasya mārgāma vaidehīṃ pṛthivyām api cāmbare
23 na devā na ca gandharvā nāsurā na marudgaṇāḥ
   na ca yakṣā bhayaṃ tasya kuryuḥ kim uta rākṣasāḥ
24 tad evaṃ śaktiyuktasya pūrvaṃ priyakṛtas tathā
   rāmasyārhasi piṅgeśa kartuṃ sarvātmanā priyam
25 nādhastād avanau nāpsu gatir nopari cāmbare
   kasya cit sajjate 'smākaṃ kapīśvara tavājñayā
26 tad ājñāpaya kaḥ kiṃ te kṛte vasatu kutra cit
   harayo hy apradhṛṣyās te santi koṭyagrato 'nagha
27 tasya tadvacanaṃ śrutvā kāle sādhuniveditam
   sugrīvaḥ sattvasaṃpannaś cakāra matim uttamām
28 sa saṃdideśābhimataṃ nīlaṃ nityakṛtodyamam
   dikṣu sarvāsu sarveṣāṃ sainyānām upasaṃgrahe
29 yathā senā samagrā me yūthapālāś ca sarvaśaḥ
   samāgacchanty asaṃgena senāgrāṇi tathā kuru
30 ye tv antapālāḥ plavagāḥ śīghragā vyavasāyinaḥ
   samānayantu te sainyaṃ tvaritāḥ śāsanān mama
   svayaṃ cānantaraṃ sainyaṃ bhavān evānupaśyatu
31 tripañcarātrād ūrdhvaṃ yaḥ prāpnuyān neha vānaraḥ
   tasya prāṇāntiko daṇḍo nātra kāryā vicāraṇā
32 harīṃś ca vṛddhān upayātu sāṅgado; bhavān mamājñām adhikṛtya niścitām
   iti vyavasthāṃ haripuṃgaveśvaro; vidhāya veśma praviveśa vīryavān
 1 समीक्ष्य विमलं वयॊम गतविद्युद्बलाहकम
  सारसारवसंघुष्टं रम्यज्यॊत्स्नानुलेपनम
 2 समृद्धार्थं च सुग्रीवं मन्दधर्मार्थसंग्रहम
  अत्यर्थम असतां मार्गम एकान्तगतमानसं
 3 निवृत्तकार्यं सिद्धार्थं परमदाभिरतं सदा
  पराप्तवन्तम अभिप्रेतान सर्वान एव मनॊरथान
 4 सवां च पात्नीम अभिप्रेतां तारां चापि समीप्सिताम
  विहरन्तम अहॊरात्रं कृतार्थं विगतज्वलम
 5 करीडन्तम इव देवेशं नन्दने ऽपसरसां गणैः
  मन्त्रिषु नयस्तकार्यं च मन्त्रिणाम अनवेक्षकम
 6 उत्सन्नराज्यसंदेशं कामवृत्तम अवस्थितम
  निश्चितार्थॊ ऽरथतत्त्वज्ञः कालधर्मविशेषवित
 7 परसाद्य वाक्यैर मधुरैर हेतुमद्भिर मनॊरमैः
  वाक्यविद वाक्यतत्त्वज्ञं हरीशं मारुतात्मजः
 8 हितं तथ्यं च पथ्यं च सामधर्मार्थनीतिमत
  परणयप्रीतिसंयुक्तं विश्वासकृतनिश्चयम
  हरीश्वरम उपागम्य हनुमान वाक्यम अब्रवीत
 9 राज्यं पराप्तं यशश चैव कौली शरीर अभिवर्थिता
  मित्राणां संग्रहः शेषस तद भवान कर्तुम अर्हति
 10 यॊ हि मित्रेषु कालज्ञः सततं साधु वर्तते
   तस्य राज्यं च कीर्तिश च परतापश चाभिवर्धते
11 यस्य कॊशश च दण्डश च मित्राण्य आत्मा च भूमिप
   समवेतानि सर्वाणि स राज्यं महद अश्नुते
12 तद भवान वृत्तसंपन्नः सथितः पथि निरत्यये
   मित्रार्थम अभिनीतार्थं यथावत कर्तुम अर्हति
13 यस तु कालव्यतीतेषु मित्रकार्येषु वर्तते
   स कृत्वा महतॊ ऽपय अर्थान न मित्रार्थेन युज्यते
14 करियतां राघवस्यैतद वैदेह्याः परिमार्गणम
   तद इदं वीर कार्यं ते कालातीतम अरिंदम
15 न च कालम अतीतं ते निवेदयति कालवित
   तवरमाणॊ ऽपि सन पराज्ञस तव राजन वशानुगः
16 कुलस्य केतुः सफीतस्य दीर्घबन्धुश च राघवः
   अप्रमेयप्रभावश च सवयं चाप्रतिमॊ गुणैः
17 तस्य तवं कुरु वै कार्यं पूर्वं तेन कृतं तव
   हरीश्वर हरिश्रेष्ठान आज्ञापयितुम अर्हसि
18 न हि तावद भवेत कालॊ वयतीतश चॊदनाद ऋते
   चॊदितस्य हि कार्यस्य भवेत कालव्यतिक्रमः
19 अकर्तुर अपि कार्यस्य भवान कर्ता हरीश्वर
   किं पुनः परतिकर्तुस ते राज्येन च धनेन च
20 शक्तिमान असि विक्रान्तॊ वानरर्ष्क गणेश्वर
   कर्तुं दाशरथेः परीतिम आज्ञायां किं नु सज्जसे
21 कामं खलु शरैर शक्तः सुरासुरमहॊरगान
   वशे दाशरथिः कर्तुं तवत्प्रतिज्ञां तु काङ्क्षते
22 पराणत्यागाविशङ्केन कृतं तेन तव परियम
   तस्य मार्गाम वैदेहीं पृथिव्याम अपि चाम्बरे
23 न देवा न च गन्धर्वा नासुरा न मरुद्गणाः
   न च यक्षा भयं तस्य कुर्युः किम उत राक्षसाः
24 तद एवं शक्तियुक्तस्य पूर्वं परियकृतस तथा
   रामस्यार्हसि पिङ्गेश कर्तुं सर्वात्मना परियम
25 नाधस्ताद अवनौ नाप्सु गतिर नॊपरि चाम्बरे
   कस्य चित सज्जते ऽसमाकं कपीश्वर तवाज्ञया
26 तद आज्ञापय कः किं ते कृते वसतु कुत्र चित
   हरयॊ हय अप्रधृष्यास ते सन्ति कॊट्यग्रतॊ ऽनघ
27 तस्य तद्वचनं शरुत्वा काले साधुनिवेदितम
   सुग्रीवः सत्त्वसंपन्नश चकार मतिम उत्तमाम
28 स संदिदेशाभिमतं नीलं नित्यकृतॊद्यमम
   दिक्षु सर्वासु सर्वेषां सैन्यानाम उपसंग्रहे
29 यथा सेना समग्रा मे यूथपालाश च सर्वशः
   समागच्छन्त्य असंगेन सेनाग्राणि तथा कुरु
30 ये तव अन्तपालाः पलवगाः शीघ्रगा वयवसायिनः
   समानयन्तु ते सैन्यं तवरिताः शासनान मम
   सवयं चानन्तरं सैन्यं भवान एवानुपश्यतु
31 तरिपञ्चरात्राद ऊर्ध्वं यः पराप्नुयान नेह वानरः
   तस्य पराणान्तिकॊ दण्डॊ नात्र कार्या विचारणा
32 हरींश च वृद्धान उपयातु साङ्गदॊ; भवान ममाज्ञाम अधिकृत्य निश्चिताम
   इति वयवस्थां हरिपुंगवेश्वरॊ; विधाय वेश्म परविवेश वीर्यवान


Next: Chapter 29