Sacred Texts  Hinduism  Index 
Book 4 Index
  Previous  Next 

Book 4
Chapter 18

 1 ity uktaḥ praśritaṃ vākyaṃ dharmārthasahitaṃ hitam
  paruṣaṃ vālinā rāmo nihatena vicetasā
 2 taṃ niṣprabham ivādityaṃ muktatoyam ivāmbudam
  uktavākyaṃ hariśreṣṭham upaśāntam ivānalam
 3 dharmārthaguṇasaṃpannaṃ harīśvaram anuttamam
  adhikṣiptas tadā rāmaḥ paścād vālinam abravīt
 4 dharmam arthaṃ ca kāmaṃ ca samayaṃ cāpi laukikam
  avijñāya kathaṃ bālyān mām ihādya vigarhase
 5 apṛṣṭvā buddhisaṃpannān vṛddhān ācāryasaṃmatān
  saumya vānaracāpalyāt tvaṃ māṃ vaktum ihecchasi
 6 ikṣvākūṇām iyaṃ bhūmiḥ saśailavanakānanā
  mṛgapakṣimanuṣyāṇāṃ nigrahānugrahāv api
 7 tāṃ pālayati dharmātmā bharataḥ satyavāg ṛjuḥ
  dharmakāmārthatattvajño nigrahānugrahe rataḥ
 8 nayaś ca vinayaś cobhau yasmin satyaṃ ca susthitam
  vikramaś ca yathā dṛṣṭaḥ sa rājā deśakālavit
 9 tasya dharmakṛtādeśā vayam anye ca pārthivaḥ
  carāmo vasudhāṃ kṛtsnāṃ dharmasaṃtānam icchavaḥ
 10 tasmin nṛpatiśārdūla bharate dharmavatsale
   pālayaty akhilāṃ bhūmiṃ kaś cared dharmanigraham
11 te vayaṃ mārgavibhraṣṭaṃ svadharme parame sthitāḥ
   bharatājñāṃ puraskṛtya nigṛhṇīmo yathāvidhi
12 tvaṃ tu saṃkliṣṭadharmā ca karmaṇā ca vigarhitaḥ
   kāmatantrapradhānaś ca na sthito rājavartmani
13 jyeṣṭho bhrātā pitā caiva yaś ca vidyāṃ prayacchati
   trayas te pitaro jñeyā dharme ca pathi vartinaḥ
14 yavīyān ātmanaḥ putraḥ śiṣyaś cāpi guṇoditaḥ
   putravat te trayaś cintyā dharmaś ced atra kāraṇam
15 sūkṣmaḥ paramadurjñeyaḥ satāṃ dharmaḥ plavaṃgama
   hṛdisthaḥ sarvabhūtānām ātmā veda śubhāśubham
16 capalaś capalaiḥ sārdhaṃ vānarair akṛtātmabhiḥ
   jātyandha iva jātyandhair mantrayan drakṣyase nu kim
17 ahaṃ tu vyaktatām asya vacanasya bravīmi te
   na hi māṃ kevalaṃ roṣāt tvaṃ vigarhitum arhasi
18 tad etat kāraṇaṃ paśya yadarthaṃ tvaṃ mayā hataḥ
   bhrātur vartasi bhāryāyāṃ tyaktvā dharmaṃ sanātanam
19 asya tvaṃ dharamāṇasya sugrīvasya mahātmanaḥ
   rumāyāṃ vartase kāmāt snuṣāyāṃ pāpakarmakṛt
20 tad vyatītasya te dharmāt kāmavṛttasya vānara
   bhrātṛbhāryābhimarśe 'smin daṇḍo 'yaṃ pratipāditaḥ
21 na hi dharmaviruddhasya lokavṛttād apeyuṣaḥ
   daṇḍād anyatra paśyāmi nigrahaṃ hariyūthapa
22 aurasīṃ bhaginīṃ vāpi bhāryāṃ vāpy anujasya yaḥ
   pracareta naraḥ kāmāt tasya daṇḍo vadhaḥ smṛtaḥ
23 bharatas tu mahīpālo vayaṃ tv ādeśavartinaḥ
   tvaṃ ca dharmād atikrāntaḥ kathaṃ śakyam upekṣitum
24 gurudharmavyatikrāntaṃ prājño dharmeṇa pālayan
   bharataḥ kāmavṛttānāṃ nigrahe paryavasthitaḥ
25 vayaṃ tu bharatādeśaṃ vidhiṃ kṛtvā harīśvara
   tvadvidhān bhinnamaryādān niyantuṃ paryavasthitāḥ
26 sugrīveṇa ca me sakhyaṃ lakṣmaṇena yathā tathā
   dārarājyanimittaṃ ca niḥśreyasi rataḥ sa me
27 pratijñā ca mayā dattā tadā vānarasaṃnidhau
   pratijñā ca kathaṃ śakyā madvidhenānavekṣitum
28 tad ebhiḥ kāraṇaiḥ sarvair mahadbhir dharmasaṃhitaiḥ
   śāsanaṃ tava yad yuktaṃ tad bhavān anumanyatām
29 sarvathā dharma ity eva draṣṭavyas tava nigrahaḥ
   vayasyasyopakartavyaṃ dharmam evānupaśyatā
30 rājabhir dhṛtadaṇḍās tu kṛtvā pāpāni mānavāḥ
   nirmalāḥ svargam āyānti santaḥ sukṛtino yathā
31 āryeṇa mama māndhātrā vyasanaṃ ghoram īpsitam
   śramaṇena kṛte pāpe yathā pāpaṃ kṛtaṃ tvayā
32 anyair api kṛtaṃ pāpaṃ pramattair vasudhādhipaiḥ
   prāyaścittaṃ ca kurvanti tena tac chāmyate rajaḥ
33 tad alaṃ paritāpena dharmataḥ parikalpitaḥ
   vadho vānaraśārdūla na vayaṃ svavaśe sthitāḥ
34 vāgurābhiś ca pāśaiś ca kūṭaiś ca vividhair narāḥ
   praticchannāś ca dṛśyāś ca gṛhṇanti subahūn mṛgān
   pradhāvitān vā vitrastān visrabdhān ativiṣṭhitān
35 pramattān apramattān vā narā māṃsārthino bhṛśam
   vidhyanti vimukhāṃś cāpi na ca doṣo 'tra vidyate
36 yānti rājarṣayaś cātra mṛgayāṃ dharmakovidāḥ
   tasmāt tvaṃ nihato yuddhe mayā bāṇena vānara
   ayudhyan pratiyudhyan vā yasmāc chākhāmṛgo hy asi
37 durlabhasya ca dharmasya jīvitasya śubhasya ca
   rājāno vānaraśreṣṭha pradātāro na saṃśayaḥ
38 tān na hiṃsyān na cākrośen nākṣipen nāpriyaṃ vadet
   devā mānuṣarūpeṇa caranty ete mahītale
39 tvaṃ tu dharmam avijñāya kevalaṃ roṣam āsthitaḥ
   pradūṣayasi māṃ dharme pitṛpaitāmahe sthitam
40 evam uktas tu rāmeṇa vālī pravyathito bhṛśam
   pratyuvāca tato rāmaṃ prāñjalir vānareśvaraḥ
41 yat tvam āttha naraśreṣṭha tad evaṃ nātra saṃśayaḥ
   prativaktuṃ prakṛṣṭe hi nāpakṛṣṭas tu śaknuyāt
42 yad ayuktaṃ mayā pūrvaṃ pramādād vākyam apriyam
   tatrāpi khalu me doṣaṃ kartuṃ nārhasi rāghava
43 tvaṃ hi dṛṣṭārthatattvajñaḥ prajānāṃ ca hite rataḥ
   kāryakāraṇasiddhau te prasannā buddhir avyayā
44 mām apy avagataṃ dharmād vyatikrāntapuraskṛtam
   dharmasaṃhitayā vācā dharmajña paripālaya
45 bāṣpasaṃruddhakaṇṭhas tu vālī sārtaravaḥ śanaiḥ
   uvāca rāmaṃ saṃprekṣya paṅkalagna iva dvipaḥ
46 na tv ātmānam ahaṃ śoce na tārāṃ nāpi bāndhavān
   yathā putraṃ guṇaśreṣṭham aṅgadaṃ kanakāṅgadam
47 sa mamādarśanād dīno bālyāt prabhṛti lālitaḥ
   taṭāka iva pītāmbur upaśoṣaṃ gamiṣyati
48 sugrīve cāṅgade caiva vidhatsva matim uttamām
   tvaṃ hi śāstā ca goptā ca kāryākāryavidhau sthitaḥ
49 yā te narapate vṛttir bharate lakṣmaṇe ca yā
   sugrīve cāṅgade rājaṃs tāṃ cintayitum arhasi
50 maddoṣakṛtadoṣāṃ tāṃ yathā tārāṃ tapasvinīm
   sugrīvo nāvamanyeta tathāvasthātum arhasi
51 tvayā hy anugṛhītena śakyaṃ rājyam upāsitum
   tvadvaśe vartamānena tava cittānuvartinā
52 sa tam āśvāsayad rāmo vālinaṃ vyaktadarśanam
53 na vayaṃ bhavatā cintyā nāpy ātmā harisattama
   vayaṃ bhavadviśeṣeṇa dharmataḥ kṛtaniścayāḥ
54 daṇḍye yaḥ pātayed daṇḍaṃ daṇḍyo yaś cāpi daṇḍyate
   kāryakāraṇasiddhārthāv ubhau tau nāvasīdataḥ
55 tad bhavān daṇḍasaṃyogād asmād vigatakalmaṣaḥ
   gataḥ svāṃ prakṛtiṃ dharmyāṃ dharmadṛṣṭtena vartmanā
56 sa tasya vākyaṃ madhuraṃ mahātmanaḥ; samāhitaṃ dharmapathānuvartinaḥ
   niśamya rāmasya raṇāvamardino; vacaḥ suyuktaṃ nijagāda vānaraḥ
57 śarābhitaptena vicetasā mayā; pradūṣitas tvaṃ yad ajānatā prabho
   idaṃ mahendropamabhīmavikrama; prasāditas tvaṃ kṣama me mahīśvara
 1 इत्य उक्तः परश्रितं वाक्यं धर्मार्थसहितं हितम
  परुषं वालिना रामॊ निहतेन विचेतसा
 2 तं निष्प्रभम इवादित्यं मुक्ततॊयम इवाम्बुदम
  उक्तवाक्यं हरिश्रेष्ठम उपशान्तम इवानलम
 3 धर्मार्थगुणसंपन्नं हरीश्वरम अनुत्तमम
  अधिक्षिप्तस तदा रामः पश्चाद वालिनम अब्रवीत
 4 धर्मम अर्थं च कामं च समयं चापि लौकिकम
  अविज्ञाय कथं बाल्यान माम इहाद्य विगर्हसे
 5 अपृष्ट्वा बुद्धिसंपन्नान वृद्धान आचार्यसंमतान
  सौम्य वानरचापल्यात तवं मां वक्तुम इहेच्छसि
 6 इक्ष्वाकूणाम इयं भूमिः सशैलवनकानना
  मृगपक्षिमनुष्याणां निग्रहानुग्रहाव अपि
 7 तां पालयति धर्मात्मा भरतः सत्यवाग ऋजुः
  धर्मकामार्थतत्त्वज्ञॊ निग्रहानुग्रहे रतः
 8 नयश च विनयश चॊभौ यस्मिन सत्यं च सुस्थितम
  विक्रमश च यथा दृष्टः स राजा देशकालवित
 9 तस्य धर्मकृतादेशा वयम अन्ये च पार्थिवः
  चरामॊ वसुधां कृत्स्नां धर्मसंतानम इच्छवः
 10 तस्मिन नृपतिशार्दूल भरते धर्मवत्सले
   पालयत्य अखिलां भूमिं कश चरेद धर्मनिग्रहम
11 ते वयं मार्गविभ्रष्टं सवधर्मे परमे सथिताः
   भरताज्ञां पुरस्कृत्य निगृह्णीमॊ यथाविधि
12 तवं तु संक्लिष्टधर्मा च कर्मणा च विगर्हितः
   कामतन्त्रप्रधानश च न सथितॊ राजवर्त्मनि
13 जयेष्ठॊ भराता पिता चैव यश च विद्यां परयच्छति
   तरयस ते पितरॊ जञेया धर्मे च पथि वर्तिनः
14 यवीयान आत्मनः पुत्रः शिष्यश चापि गुणॊदितः
   पुत्रवत ते तरयश चिन्त्या धर्मश चेद अत्र कारणम
15 सूक्ष्मः परमदुर्ज्ञेयः सतां धर्मः पलवंगम
   हृदिस्थः सर्वभूतानाम आत्मा वेद शुभाशुभम
16 चपलश चपलैः सार्धं वानरैर अकृतात्मभिः
   जात्यन्ध इव जात्यन्धैर मन्त्रयन दरक्ष्यसे नु किम
17 अहं तु वयक्तताम अस्य वचनस्य बरवीमि ते
   न हि मां केवलं रॊषात तवं विगर्हितुम अर्हसि
18 तद एतत कारणं पश्य यदर्थं तवं मया हतः
   भरातुर वर्तसि भार्यायां तयक्त्वा धर्मं सनातनम
19 अस्य तवं धरमाणस्य सुग्रीवस्य महात्मनः
   रुमायां वर्तसे कामात सनुषायां पापकर्मकृत
20 तद वयतीतस्य ते धर्मात कामवृत्तस्य वानर
   भरातृभार्याभिमर्शे ऽसमिन दण्डॊ ऽयं परतिपादितः
21 न हि धर्मविरुद्धस्य लॊकवृत्ताद अपेयुषः
   दण्डाद अन्यत्र पश्यामि निग्रहं हरियूथप
22 औरसीं भगिनीं वापि भार्यां वाप्य अनुजस्य यः
   परचरेत नरः कामात तस्य दण्डॊ वधः समृतः
23 भरतस तु महीपालॊ वयं तव आदेशवर्तिनः
   तवं च धर्माद अतिक्रान्तः कथं शक्यम उपेक्षितुम
24 गुरुधर्मव्यतिक्रान्तं पराज्ञॊ धर्मेण पालयन
   भरतः कामवृत्तानां निग्रहे पर्यवस्थितः
25 वयं तु भरतादेशं विधिं कृत्वा हरीश्वर
   तवद्विधान भिन्नमर्यादान नियन्तुं पर्यवस्थिताः
26 सुग्रीवेण च मे सख्यं लक्ष्मणेन यथा तथा
   दारराज्यनिमित्तं च निःश्रेयसि रतः स मे
27 परतिज्ञा च मया दत्ता तदा वानरसंनिधौ
   परतिज्ञा च कथं शक्या मद्विधेनानवेक्षितुम
28 तद एभिः कारणैः सर्वैर महद्भिर धर्मसंहितैः
   शासनं तव यद युक्तं तद भवान अनुमन्यताम
29 सर्वथा धर्म इत्य एव दरष्टव्यस तव निग्रहः
   वयस्यस्यॊपकर्तव्यं धर्मम एवानुपश्यता
30 राजभिर धृतदण्डास तु कृत्वा पापानि मानवाः
   निर्मलाः सवर्गम आयान्ति सन्तः सुकृतिनॊ यथा
31 आर्येण मम मान्धात्रा वयसनं घॊरम ईप्सितम
   शरमणेन कृते पापे यथा पापं कृतं तवया
32 अन्यैर अपि कृतं पापं परमत्तैर वसुधाधिपैः
   परायश्चित्तं च कुर्वन्ति तेन तच छाम्यते रजः
33 तद अलं परितापेन धर्मतः परिकल्पितः
   वधॊ वानरशार्दूल न वयं सववशे सथिताः
34 वागुराभिश च पाशैश च कूटैश च विविधैर नराः
   परतिच्छन्नाश च दृश्याश च गृह्णन्ति सुबहून मृगान
   परधावितान वा वित्रस्तान विस्रब्धान अतिविष्ठितान
35 परमत्तान अप्रमत्तान वा नरा मांसार्थिनॊ भृशम
   विध्यन्ति विमुखांश चापि न च दॊषॊ ऽतर विद्यते
36 यान्ति राजर्षयश चात्र मृगयां धर्मकॊविदाः
   तस्मात तवं निहतॊ युद्धे मया बाणेन वानर
   अयुध्यन परतियुध्यन वा यस्माच छाखामृगॊ हय असि
37 दुर्लभस्य च धर्मस्य जीवितस्य शुभस्य च
   राजानॊ वानरश्रेष्ठ परदातारॊ न संशयः
38 तान न हिंस्यान न चाक्रॊशेन नाक्षिपेन नाप्रियं वदेत
   देवा मानुषरूपेण चरन्त्य एते महीतले
39 तवं तु धर्मम अविज्ञाय केवलं रॊषम आस्थितः
   परदूषयसि मां धर्मे पितृपैतामहे सथितम
40 एवम उक्तस तु रामेण वाली परव्यथितॊ भृशम
   परत्युवाच ततॊ रामं पराञ्जलिर वानरेश्वरः
41 यत तवम आत्थ नरश्रेष्ठ तद एवं नात्र संशयः
   परतिवक्तुं परकृष्टे हि नापकृष्टस तु शक्नुयात
42 यद अयुक्तं मया पूर्वं परमादाद वाक्यम अप्रियम
   तत्रापि खलु मे दॊषं कर्तुं नार्हसि राघव
43 तवं हि दृष्टार्थतत्त्वज्ञः परजानां च हिते रतः
   कार्यकारणसिद्धौ ते परसन्ना बुद्धिर अव्यया
44 माम अप्य अवगतं धर्माद वयतिक्रान्तपुरस्कृतम
   धर्मसंहितया वाचा धर्मज्ञ परिपालय
45 बाष्पसंरुद्धकण्ठस तु वाली सार्तरवः शनैः
   उवाच रामं संप्रेक्ष्य पङ्कलग्न इव दविपः
46 न तव आत्मानम अहं शॊचे न तारां नापि बान्धवान
   यथा पुत्रं गुणश्रेष्ठम अङ्गदं कनकाङ्गदम
47 स ममादर्शनाद दीनॊ बाल्यात परभृति लालितः
   तटाक इव पीताम्बुर उपशॊषं गमिष्यति
48 सुग्रीवे चाङ्गदे चैव विधत्स्व मतिम उत्तमाम
   तवं हि शास्ता च गॊप्ता च कार्याकार्यविधौ सथितः
49 या ते नरपते वृत्तिर भरते लक्ष्मणे च या
   सुग्रीवे चाङ्गदे राजंस तां चिन्तयितुम अर्हसि
50 मद्दॊषकृतदॊषां तां यथा तारां तपस्विनीम
   सुग्रीवॊ नावमन्येत तथावस्थातुम अर्हसि
51 तवया हय अनुगृहीतेन शक्यं राज्यम उपासितुम
   तवद्वशे वर्तमानेन तव चित्तानुवर्तिना
52 स तम आश्वासयद रामॊ वालिनं वयक्तदर्शनम
53 न वयं भवता चिन्त्या नाप्य आत्मा हरिसत्तम
   वयं भवद्विशेषेण धर्मतः कृतनिश्चयाः
54 दण्ड्ये यः पातयेद दण्डं दण्ड्यॊ यश चापि दण्ड्यते
   कार्यकारणसिद्धार्थाव उभौ तौ नावसीदतः
55 तद भवान दण्डसंयॊगाद अस्माद विगतकल्मषः
   गतः सवां परकृतिं धर्म्यां धर्मदृष्ट्तेन वर्त्मना
56 स तस्य वाक्यं मधुरं महात्मनः; समाहितं धर्मपथानुवर्तिनः
   निशम्य रामस्य रणावमर्दिनॊ; वचः सुयुक्तं निजगाद वानरः
57 शराभितप्तेन विचेतसा मया; परदूषितस तवं यद अजानता परभॊ
   इदं महेन्द्रॊपमभीमविक्रम; परसादितस तवं कषम मे महीश्वर


Next: Chapter 19