Sacred Texts  Hinduism  Index 
Book 4 Index
  Previous  Next 

Book 4
Chapter 7

 1 evam uktas tu sugrīvo rāmeṇārtena vānaraḥ
  abravīt prāñjalir vākyaṃ sabāṣpaṃ bāṣpagadgadaḥ
 2 na jāne nilayaṃ tasya sarvathā pāparakṣasaḥ
  sāmarthyaṃ vikramaṃ vāpi dauṣkuleyasya vā kulam
 3 satyaṃ tu pratijānāmi tyaja śokam ariṃdama
  kariṣyāmi tathā yatnaṃ yathā prāpsyasi maithilīm
 4 rāvaṇaṃ sagaṇaṃ hatvā paritoṣyātmapauruṣam
  tathāsmi kartā nacirād yathā prīto bhaviṣyasi
 5 alaṃ vaiklavyam ālambya dhairyam ātmagataṃ smara
  tvadvidhānāṃ na sadṛśam īdṛśaṃ buddhilāghavam
 6 mayāpi vyasanaṃ prāptaṃ bhāryā haraṇajaṃ mahat
  na cāham evaṃ śocāmi na ca dhairyaṃ parityaje
 7 nāhaṃ tām anuśocāmi prākṛto vānaro 'pi san
  mahātmā ca vinītaś cā kiṃ punar dhṛtimān bhavān
 8 bāṣpam āpatitaṃ dhairyān nigrahītuṃ tvam arhasi
  maryādāṃ sattvayuktānāṃ dhṛtiṃ notsraṣṭum arhasi
 9 vyasane vārtha kṛcchre vā bhaye vā jīvitāntage
  vimṛśan vai svayā buddhyā dhṛtimān nāvasīdati
 10 bāliśas tu naro nityaṃ vaiklavyaṃ yo 'nuvartate
   sa majjaty avaśaḥ śoke bhārākrānteva naur jale
11 eṣo 'ñjalir mayā baddhaḥ praṇayāt tvāṃ prasādaye
   pauruṣaṃ śraya śokasya nāntaraṃ dātum arhasi
12 ye śokam anuvartante na teṣāṃ vidyate sukham
   tejaś ca kṣīyate teṣāṃ na tvaṃ śocitum arhasi
13 hitaṃ vayasya bhāvena brūhi nopadiśāmi te
   vayasyatāṃ pūjayan me na tvaṃ śocitum arhasi
14 madhuraṃ sāntvitas tena sugrīveṇa sa rāghavaḥ
   mukham aśrupariklinnaṃ vastrāntena pramārjayat
15 prakṛtiṣṭhas tu kākutsthaḥ sugrīvavacanāt prabhuḥ
   saṃpariṣvajya sugrīvam idaṃ vacanam abravīt
16 kartavyaṃ yad vayasyena snigdhena ca hitena ca
   anurūpaṃ ca yuktaṃ ca kṛtaṃ sugrīva tat tvayā
17 eṣa ca prakṛtiṣṭho 'ham anunītas tvayā sakhe
   durlabho hīdṛśo bandhur asmin kāle viśeṣataḥ
18 kiṃ tu yatnas tvayā kāryo maithilyāḥ parimārgaṇe
   rākṣasasya ca raudrasya rāvaṇasya durātmanaḥ
19 mayā ca yad anuṣṭheyaṃ visrabdhena tad ucyatām
   varṣāsv iva ca sukṣetre sarvaṃ saṃpadyate tava
20 mayā ca yad idaṃ vākyam abhimānāt samīritam
   tat tvayā hariśārdūla tattvam ity upadhāryatām
21 anṛtaṃ noktapūrvaṃ me na ca vakṣye kadā cana
   etat te pratijānāmi satyenaiva śapāmi te
22 tataḥ prahṛṣṭaḥ sugrīvo vānaraiḥ sacivaiḥ saha
   rāghavasya vacaḥ śrutvā pratijñātaṃ viśeṣataḥ
23 mahānubhāvasya vaco niśamya; harir narāṇām ṛṣabhasya tasya
   kṛtaṃ sa mene harivīra mukhyas; tadā svakāryaṃ hṛdayena vidvān
 1 एवम उक्तस तु सुग्रीवॊ रामेणार्तेन वानरः
  अब्रवीत पराञ्जलिर वाक्यं सबाष्पं बाष्पगद्गदः
 2 न जाने निलयं तस्य सर्वथा पापरक्षसः
  सामर्थ्यं विक्रमं वापि दौष्कुलेयस्य वा कुलम
 3 सत्यं तु परतिजानामि तयज शॊकम अरिंदम
  करिष्यामि तथा यत्नं यथा पराप्स्यसि मैथिलीम
 4 रावणं सगणं हत्वा परितॊष्यात्मपौरुषम
  तथास्मि कर्ता नचिराद यथा परीतॊ भविष्यसि
 5 अलं वैक्लव्यम आलम्ब्य धैर्यम आत्मगतं समर
  तवद्विधानां न सदृशम ईदृशं बुद्धिलाघवम
 6 मयापि वयसनं पराप्तं भार्या हरणजं महत
  न चाहम एवं शॊचामि न च धैर्यं परित्यजे
 7 नाहं ताम अनुशॊचामि पराकृतॊ वानरॊ ऽपि सन
  महात्मा च विनीतश चा किं पुनर धृतिमान भवान
 8 बाष्पम आपतितं धैर्यान निग्रहीतुं तवम अर्हसि
  मर्यादां सत्त्वयुक्तानां धृतिं नॊत्स्रष्टुम अर्हसि
 9 वयसने वार्थ कृच्छ्रे वा भये वा जीवितान्तगे
  विमृशन वै सवया बुद्ध्या धृतिमान नावसीदति
 10 बालिशस तु नरॊ नित्यं वैक्लव्यं यॊ ऽनुवर्तते
   स मज्जत्य अवशः शॊके भाराक्रान्तेव नौर जले
11 एषॊ ऽञजलिर मया बद्धः परणयात तवां परसादये
   पौरुषं शरय शॊकस्य नान्तरं दातुम अर्हसि
12 ये शॊकम अनुवर्तन्ते न तेषां विद्यते सुखम
   तेजश च कषीयते तेषां न तवं शॊचितुम अर्हसि
13 हितं वयस्य भावेन बरूहि नॊपदिशामि ते
   वयस्यतां पूजयन मे न तवं शॊचितुम अर्हसि
14 मधुरं सान्त्वितस तेन सुग्रीवेण स राघवः
   मुखम अश्रुपरिक्लिन्नं वस्त्रान्तेन परमार्जयत
15 परकृतिष्ठस तु काकुत्स्थः सुग्रीववचनात परभुः
   संपरिष्वज्य सुग्रीवम इदं वचनम अब्रवीत
16 कर्तव्यं यद वयस्येन सनिग्धेन च हितेन च
   अनुरूपं च युक्तं च कृतं सुग्रीव तत तवया
17 एष च परकृतिष्ठॊ ऽहम अनुनीतस तवया सखे
   दुर्लभॊ हीदृशॊ बन्धुर अस्मिन काले विशेषतः
18 किं तु यत्नस तवया कार्यॊ मैथिल्याः परिमार्गणे
   राक्षसस्य च रौद्रस्य रावणस्य दुरात्मनः
19 मया च यद अनुष्ठेयं विस्रब्धेन तद उच्यताम
   वर्षास्व इव च सुक्षेत्रे सर्वं संपद्यते तव
20 मया च यद इदं वाक्यम अभिमानात समीरितम
   तत तवया हरिशार्दूल तत्त्वम इत्य उपधार्यताम
21 अनृतं नॊक्तपूर्वं मे न च वक्ष्ये कदा चन
   एतत ते परतिजानामि सत्येनैव शपामि ते
22 ततः परहृष्टः सुग्रीवॊ वानरैः सचिवैः सह
   राघवस्य वचः शरुत्वा परतिज्ञातं विशेषतः
23 महानुभावस्य वचॊ निशम्य; हरिर नराणाम ऋषभस्य तस्य
   कृतं स मेने हरिवीर मुख्यस; तदा सवकार्यं हृदयेन विद्वान


Next: Chapter 8