Sacred Texts  Hinduism  Index 
Book 4 Index
  Previous  Next 

Book 4
Chapter 5

 1 ṛśyamūkāt tu hanumān gatvā taṃ malayaṃ giram
  ācacakṣe tadā vīrau kapirājāya rāghavau
 2 ayaṃ rāmo mahāprājñaḥ saṃprāpto dṛḍhavikramaḥ
  lakṣmaṇena saha bhrātrā rāmo 'yaṃ satyavikramaḥ
 3 ikṣvākūṇāṃ kule jāto rāmo daśarathātmajaḥ
  dharme nigaditaś caiva pitur nirdeśapālakaḥ
 4 tasyāsya vasato 'raṇye niyatasya mahātmanaḥ
  rakṣasāpahṛtā bhāryā sa tvāṃ śaraṇam āgataḥ
 5 rājasūyāśvamedhaiś ca vahnir yenābhitarpitaḥ
  dakṣiṇāś ca tathotsṛṣṭā gāvaḥ śatasahasraśaḥ
 6 tapasā satyavākyena vasudhā yena pālitā
  strīhetos tasya putro 'yaṃ rāmas tvāṃ śaraṇaṃ gataḥ
 7 bhavatā sakhyakāmau tau bhrātarau rāmalakṣmaṇau
  pratigṛhyārcayasvemau pūjanīyatamāv ubhau
 8 śrutvā hanumato vākyaṃ sugrīvo hṛṣṭamānasaḥ
  bhayaṃ sa rāghavād ghoraṃ prajahau vigatajvaraḥ
 9 sa kṛtvā mānuṣaṃ rūpaṃ sugrīvaḥ plavagādhipaḥ
  darśanīyatamo bhūtvā prītyā provāca rāghavam
 10 bhavān dharmavinītaś ca vikrāntaḥ sarvavatsalaḥ
   ākhyātā vāyuputreṇa tattvato me bhavadguṇāḥ
11 tan mamaivaiṣa satkāro lābhaś caivottamaḥ prabho
   yat tvam icchasi sauhārdaṃ vānareṇa mayā saha
12 rocate yadi vā sakhyaṃ bāhur eṣa prasāritaḥ
   gṛhyatāṃ pāṇinā pāṇir maryādā vadhyatāṃ dhruvā
13 etat tu vacanaṃ śrutvā sugrīvasya subhāṣitam
   saṃprahṛṣṭamanā hastaṃ pīḍayām āsa pāṇinā
   hṛdyaṃ sauhṛdam ālambya paryaṣvajata pīḍitam
14 tato hanūmān saṃtyajya bhikṣurūpam ariṃdamaḥ
   kāṣṭhayoḥ svena rūpeṇa janayām āsa pāvakam
15 dīpyamānaṃ tato vahniṃ puṣpair abhyarcya satkṛtam
   tayor madhye tu suprīto nidadhe susamāhitaḥ
16 tato 'gniṃ dīpyamānaṃ tau cakratuś ca pradakṣiṇam
   sugrīvo rāghavaś caiva vayasyatvam upāgatau
17 tataḥ suprīta manasau tāv ubhau harirāghavau
   anyonyam abhivīkṣantau na tṛptim upajagmatuḥ
18 tataḥ sarvārthavidvāṃsaṃ rāmaṃ daśarathātmajam
   sugrīvaḥ prāha tejasvī vākyam ekamanās tadā
 1 ऋश्यमूकात तु हनुमान गत्वा तं मलयं गिरम
  आचचक्षे तदा वीरौ कपिराजाय राघवौ
 2 अयं रामॊ महाप्राज्ञः संप्राप्तॊ दृढविक्रमः
  लक्ष्मणेन सह भरात्रा रामॊ ऽयं सत्यविक्रमः
 3 इक्ष्वाकूणां कुले जातॊ रामॊ दशरथात्मजः
  धर्मे निगदितश चैव पितुर निर्देशपालकः
 4 तस्यास्य वसतॊ ऽरण्ये नियतस्य महात्मनः
  रक्षसापहृता भार्या स तवां शरणम आगतः
 5 राजसूयाश्वमेधैश च वह्निर येनाभितर्पितः
  दक्षिणाश च तथॊत्सृष्टा गावः शतसहस्रशः
 6 तपसा सत्यवाक्येन वसुधा येन पालिता
  सत्रीहेतॊस तस्य पुत्रॊ ऽयं रामस तवां शरणं गतः
 7 भवता सख्यकामौ तौ भरातरौ रामलक्ष्मणौ
  परतिगृह्यार्चयस्वेमौ पूजनीयतमाव उभौ
 8 शरुत्वा हनुमतॊ वाक्यं सुग्रीवॊ हृष्टमानसः
  भयं स राघवाद घॊरं परजहौ विगतज्वरः
 9 स कृत्वा मानुषं रूपं सुग्रीवः पलवगाधिपः
  दर्शनीयतमॊ भूत्वा परीत्या परॊवाच राघवम
 10 भवान धर्मविनीतश च विक्रान्तः सर्ववत्सलः
   आख्याता वायुपुत्रेण तत्त्वतॊ मे भवद्गुणाः
11 तन ममैवैष सत्कारॊ लाभश चैवॊत्तमः परभॊ
   यत तवम इच्छसि सौहार्दं वानरेण मया सह
12 रॊचते यदि वा सख्यं बाहुर एष परसारितः
   गृह्यतां पाणिना पाणिर मर्यादा वध्यतां धरुवा
13 एतत तु वचनं शरुत्वा सुग्रीवस्य सुभाषितम
   संप्रहृष्टमना हस्तं पीडयाम आस पाणिना
   हृद्यं सौहृदम आलम्ब्य पर्यष्वजत पीडितम
14 ततॊ हनूमान संत्यज्य भिक्षुरूपम अरिंदमः
   काष्ठयॊः सवेन रूपेण जनयाम आस पावकम
15 दीप्यमानं ततॊ वह्निं पुष्पैर अभ्यर्च्य सत्कृतम
   तयॊर मध्ये तु सुप्रीतॊ निदधे सुसमाहितः
16 ततॊ ऽगनिं दीप्यमानं तौ चक्रतुश च परदक्षिणम
   सुग्रीवॊ राघवश चैव वयस्यत्वम उपागतौ
17 ततः सुप्रीत मनसौ ताव उभौ हरिराघवौ
   अन्यॊन्यम अभिवीक्षन्तौ न तृप्तिम उपजग्मतुः
18 ततः सर्वार्थविद्वांसं रामं दशरथात्मजम
   सुग्रीवः पराह तेजस्वी वाक्यम एकमनास तदा


Next: Chapter 6