Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 64

 1 rāmaḥ prekṣya tu taṃ gṛdhraṃ bhuvi raudreṇa pātitam
  saumitriṃ mitrasaṃpannam idaṃ vacanam abravīt
 2 mamāyaṃ nūnam artheṣu yatamāno vihaṃgamaḥ
  rākṣasena hataḥ saṃkhye prāṇāṃs tyajati dustyajān
 3 ayam asya śarīre 'smin prāṇo lakṣmaṇa vidyate
  tathā svaravihīno 'yaṃ viklavaṃ samudīkṣate
 4 jaṭāyo yadi śaknoṣi vākyaṃ vyāharituṃ punaḥ
  sītām ākhyāhi bhadraṃ te vadham ākhyāhi cātmanaḥ
 5 kiṃnimitto 'harat sītāṃ rāvaṇas tasya kiṃ mayā
  aparāddhaṃ tu yaṃ dṛṣṭvā rāvaṇena hṛtā priyā
 6 kathaṃ tac candrasaṃkāśaṃ mukham āsīn manoharam
  sītayā kāni coktāni tasmin kāle dvijottama
 7 kathaṃvīryaḥ kathaṃrūpaḥ kiṃkarmā sa ca rākṣasaḥ
  kva cāsya bhavanaṃ tāta brūhi me paripṛcchataḥ
 8 tam udvīkṣyātha dīnātmā vilapantam anantaram
  vācātisannayā rāmaṃ jaṭāyur idam abravīt
 9 sā hṛtā rākṣasendreṇa rāvaṇena vihāyasā
  māyām āsthāya vipulāṃ vātadurdinasaṃkulām
 10 pariśrāntasya me tāta pakṣau chittvā niśācaraḥ
   sītām ādāya vaidehīṃ prayāto dakṣiṇā mukhaḥ
11 uparudhyanti me prāṇā dṛṣṭir bhramati rāghava
   paśyāmi vṛkṣān sauvarṇān uśīrakṛtamūrdhajān
12 yena yāti muhūrtena sītām ādāya rāvaṇaḥ
   vipranaṣṭaṃ dhanaṃ kṣipraṃ tat svāmipratipadyate
13 vindo nāma muhūrto 'sau sa ca kākutstha nābudhat
   jhaṣavad baḍiśaṃ gṛhya kṣipram eva vinaśyati
14 na ca tvayā vyathā kāryā janakasya sutāṃ prati
   vaidehyā raṃsyase kṣipraṃ hatvā taṃ rākṣasaṃ raṇe
15 asaṃmūḍhasya gṛdhrasya rāmaṃ pratyanubhāṣataḥ
   āsyāt susrāva rudhiraṃ mriyamāṇasya sāmiṣam
16 putro viśravasaḥ sākṣād bhrātā vaiśravaṇasya ca
   ity uktvā durlabhān prāṇān mumoca patageśvaraḥ
17 brūhi brūhīti rāmasya bruvāṇasya kṛtāñjaleḥ
   tyaktvā śarīraṃ gṛdhrasya jagmuḥ prāṇā vihāyasaṃ
18 sa nikṣipya śiro bhūmau prasārya caraṇau tadā
   vikṣipya ca śarīraṃ svaṃ papāta dharaṇītale
19 taṃ gṛdhraṃ prekṣya tāmrākṣaṃ gatāsum acalopamam
   rāmaḥ subahubhir duḥkhair dīnaḥ saumitrim abravīt
20 bahūni rakṣasāṃ vāse varṣāṇi vasatā sukham
   anena daṇḍakāraṇye vicīrṇam iha pakṣiṇā
21 anekavārṣiko yas tu cirakālaṃ samutthitaḥ
   so 'yam adya hataḥ śete kālo hi duratikramaḥ
22 paśya lakṣmaṇa gṛdhro 'yam upakārī hataś ca me
   sītām abhyavapan no vai rāvaṇena balīyasā
23 gṛdhrarājyaṃ parityajya pitṛpaitāmahaṃ mahat
   mama hetor ayaṃ prāṇān mumoca patageśvaraḥ
24 sarvatra khalu dṛśyante sādhavo dharmacāriṇaḥ
   śūrāḥ śaraṇyāḥ saumitre tiryagyonigateṣv api
25 sītāharaṇajaṃ duḥkhaṃ na me saumya tathāgatam
   yathā vināśo gṛdhrasya matkṛte ca paraṃtapa
26 rājā daśarathaḥ śrīmān yathā mama mayā yaśāḥ
   pūjanīyaś ca mānyaś ca tathāyaṃ patageśvaraḥ
27 saumitre hara kāṣṭhāni nirmathiṣyāmi pāvakam
   gṛdhrarājaṃ didhakṣāmi matkṛte nidhanaṃ gatam
28 nāthaṃ patagalokasya citām āropayāmy aham
   imaṃ dhakṣyāmi saumitre hataṃ raudreṇa rakṣasā
29 yā gatir yajñaśīlānām āhitāgneś ca yā gatiḥ
   aparāvartināṃ yā ca yā ca bhūmipradāyinām
30 mayā tvaṃ samanujñāto gaccha lokān anuttamān
   gṛdhrarāja mahāsattva saṃskṛtaś ca mayā vraja
31 evam uktvā citāṃ dīptām āropya patageśvaram
   dadāha rāmo dharmātmā svabandhum iva duḥkhitaḥ
32 rāmo 'tha sahasaumitrir vanaṃ yātvā sa vīryavān
   sthūlān hatvā mahārohīn anu tastāra taṃ dvijam
33 rohimāṃsāni coddhṛtya peśīkṛtvā mahāyaśāḥ
   śakunāya dadau rāmo ramye haritaśādvale
34 yat tat pretasya martyasya kathayanti dvijātayaḥ
   tat svargagamanaṃ tasya kṣipraṃ rāmo jajāpa ha
35 tato godāvarīṃ gatvā nadīṃ naravarātmajau
   udakaṃ cakratus tasmai gṛdhrarājāya tāv ubhau
36 sa gṛdhrarājaḥ kṛtavān yaśaskaraṃ; suduṣkaraṃ karma raṇe nipātitaḥ
   maharṣikalpena ca saṃskṛtas tadā; jagāma puṇyāṃ gatim ātmanaḥ śubhām
 1 रामः परेक्ष्य तु तं गृध्रं भुवि रौद्रेण पातितम
  सौमित्रिं मित्रसंपन्नम इदं वचनम अब्रवीत
 2 ममायं नूनम अर्थेषु यतमानॊ विहंगमः
  राक्षसेन हतः संख्ये पराणांस तयजति दुस्त्यजान
 3 अयम अस्य शरीरे ऽसमिन पराणॊ लक्ष्मण विद्यते
  तथा सवरविहीनॊ ऽयं विक्लवं समुदीक्षते
 4 जटायॊ यदि शक्नॊषि वाक्यं वयाहरितुं पुनः
  सीताम आख्याहि भद्रं ते वधम आख्याहि चात्मनः
 5 किंनिमित्तॊ ऽहरत सीतां रावणस तस्य किं मया
  अपराद्धं तु यं दृष्ट्वा रावणेन हृता परिया
 6 कथं तच चन्द्रसंकाशं मुखम आसीन मनॊहरम
  सीतया कानि चॊक्तानि तस्मिन काले दविजॊत्तम
 7 कथंवीर्यः कथंरूपः किंकर्मा स च राक्षसः
  कव चास्य भवनं तात बरूहि मे परिपृच्छतः
 8 तम उद्वीक्ष्याथ दीनात्मा विलपन्तम अनन्तरम
  वाचातिसन्नया रामं जटायुर इदम अब्रवीत
 9 सा हृता राक्षसेन्द्रेण रावणेन विहायसा
  मायाम आस्थाय विपुलां वातदुर्दिनसंकुलाम
 10 परिश्रान्तस्य मे तात पक्षौ छित्त्वा निशाचरः
   सीताम आदाय वैदेहीं परयातॊ दक्षिणा मुखः
11 उपरुध्यन्ति मे पराणा दृष्टिर भरमति राघव
   पश्यामि वृक्षान सौवर्णान उशीरकृतमूर्धजान
12 येन याति मुहूर्तेन सीताम आदाय रावणः
   विप्रनष्टं धनं कषिप्रं तत सवामिप्रतिपद्यते
13 विन्दॊ नाम मुहूर्तॊ ऽसौ स च काकुत्स्थ नाबुधत
   झषवद बडिशं गृह्य कषिप्रम एव विनश्यति
14 न च तवया वयथा कार्या जनकस्य सुतां परति
   वैदेह्या रंस्यसे कषिप्रं हत्वा तं राक्षसं रणे
15 असंमूढस्य गृध्रस्य रामं परत्यनुभाषतः
   आस्यात सुस्राव रुधिरं मरियमाणस्य सामिषम
16 पुत्रॊ विश्रवसः साक्षाद भराता वैश्रवणस्य च
   इत्य उक्त्वा दुर्लभान पराणान मुमॊच पतगेश्वरः
17 बरूहि बरूहीति रामस्य बरुवाणस्य कृताञ्जलेः
   तयक्त्वा शरीरं गृध्रस्य जग्मुः पराणा विहायसं
18 स निक्षिप्य शिरॊ भूमौ परसार्य चरणौ तदा
   विक्षिप्य च शरीरं सवं पपात धरणीतले
19 तं गृध्रं परेक्ष्य ताम्राक्षं गतासुम अचलॊपमम
   रामः सुबहुभिर दुःखैर दीनः सौमित्रिम अब्रवीत
20 बहूनि रक्षसां वासे वर्षाणि वसता सुखम
   अनेन दण्डकारण्ये विचीर्णम इह पक्षिणा
21 अनेकवार्षिकॊ यस तु चिरकालं समुत्थितः
   सॊ ऽयम अद्य हतः शेते कालॊ हि दुरतिक्रमः
22 पश्य लक्ष्मण गृध्रॊ ऽयम उपकारी हतश च मे
   सीताम अभ्यवपन नॊ वै रावणेन बलीयसा
23 गृध्रराज्यं परित्यज्य पितृपैतामहं महत
   मम हेतॊर अयं पराणान मुमॊच पतगेश्वरः
24 सर्वत्र खलु दृश्यन्ते साधवॊ धर्मचारिणः
   शूराः शरण्याः सौमित्रे तिर्यग्यॊनिगतेष्व अपि
25 सीताहरणजं दुःखं न मे सौम्य तथागतम
   यथा विनाशॊ गृध्रस्य मत्कृते च परंतप
26 राजा दशरथः शरीमान यथा मम मया यशाः
   पूजनीयश च मान्यश च तथायं पतगेश्वरः
27 सौमित्रे हर काष्ठानि निर्मथिष्यामि पावकम
   गृध्रराजं दिधक्षामि मत्कृते निधनं गतम
28 नाथं पतगलॊकस्य चिताम आरॊपयाम्य अहम
   इमं धक्ष्यामि सौमित्रे हतं रौद्रेण रक्षसा
29 या गतिर यज्ञशीलानाम आहिताग्नेश च या गतिः
   अपरावर्तिनां या च या च भूमिप्रदायिनाम
30 मया तवं समनुज्ञातॊ गच्छ लॊकान अनुत्तमान
   गृध्रराज महासत्त्व संस्कृतश च मया वरज
31 एवम उक्त्वा चितां दीप्ताम आरॊप्य पतगेश्वरम
   ददाह रामॊ धर्मात्मा सवबन्धुम इव दुःखितः
32 रामॊ ऽथ सहसौमित्रिर वनं यात्वा स वीर्यवान
   सथूलान हत्वा महारॊहीन अनु तस्तार तं दविजम
33 रॊहिमांसानि चॊद्धृत्य पेशीकृत्वा महायशाः
   शकुनाय ददौ रामॊ रम्ये हरितशाद्वले
34 यत तत परेतस्य मर्त्यस्य कथयन्ति दविजातयः
   तत सवर्गगमनं तस्य कषिप्रं रामॊ जजाप ह
35 ततॊ गॊदावरीं गत्वा नदीं नरवरात्मजौ
   उदकं चक्रतुस तस्मै गृध्रराजाय ताव उभौ
36 स गृध्रराजः कृतवान यशस्करं; सुदुष्करं कर्म रणे निपातितः
   महर्षिकल्पेन च संस्कृतस तदा; जगाम पुण्यां गतिम आत्मनः शुभाम


Next: Chapter 65