Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 54

 1 sā tathoktā tu vaidehī nirbhayā śokakarṣitā
  tṛṇam antarataḥ kṛtvā rāvaṇaṃ pratyabhāṣata
 2 rājā daśaratho nāma dharmasetur ivācalaḥ
  satyasandhaḥ parijñāto yasya putraḥ sa rāghavaḥ
 3 rāmo nāma sa dharmātmā triṣu lokeṣu viśrutaḥ
  dīrghabāhur viśālākṣo daivataṃ sa patir mama
 4 ikṣvākūṇāṃ kule jātaḥ siṃhaskandho mahādyutiḥ
  lakṣmaṇena saha bhrātrā yas te prāṇāṃ hariṣyati
 5 pratyakṣaṃ yady ahaṃ tasya tvayā syāṃ dharṣitā balāt
  śayitā tvaṃ hataḥ saṃkhye janasthāne yathā kharaḥ
 6 ya ete rākṣasāḥ proktā ghorarūpā mahābalāḥ
  rāghave nirviṣāḥ sarve suparṇe pannagā yathā
 7 tasya jyāvipramuktās te śarāḥ kāñcanabhūṣaṇāḥ
  śarīraṃ vidhamiṣyanti gaṅgākūlam ivormayaḥ
 8 asurair vā surair vā tvaṃ yady avadho 'si rāvaṇa
  utpādya sumahad vairaṃ jīvaṃs tasya na mokṣyase
 9 sa te jīvitaśeṣasya rāghavo 'ntakaro balī
  paśor yūpagatasyeva jīvitaṃ tava durlabham
 10 yadi paśyet sa rāmas tvāṃ roṣadīptena cakṣuṣā
   rakṣas tvam adya nirdagdho gaccheḥ sadyaḥ parābhavam
11 yaś candraṃ nabhaso bhūmau pātayen nāśayeta vā
   sāgaraṃ śoṣayed vāpi sa sītāṃ mocayed iha
12 gatāyus tvaṃ gataśrīko gatasattvo gatendriyaḥ
   laṅkā vaidhavyasaṃyuktā tvatkṛtena bhaviṣyati
13 na te pāpam idaṃ karma sukhodarkaṃ bhaviṣyati
   yāhaṃ nītā vinā bhāvaṃ patipārśvāt tvayā vanāt
14 sa hi daivatasaṃyukto mama bhartā mahādyutiḥ
   nirbhayo vīryam āśritya śūnye vasati daṇḍake
15 sa te darpaṃ balaṃ vīryam utsekaṃ ca tathāvidham
   apaneṣyati gātrebhyaḥ śaravarṣeṇa saṃyuge
16 yadā vināśo bhūtānāṃ dṛśyate kālacoditaḥ
   tadā kārye pramādyanti narāḥ kālavaśaṃ gatāḥ
17 māṃ pradhṛṣya sa te kālaḥ prāpto 'yaṃ rakṣasādhama
   ātmano rākṣasānāṃ ca vadhāyāntaḥpurasya ca
18 na śakyā yajñamadhyasthā vediḥ srugbhāṇḍa maṇḍitā
   dvijātimantrasaṃpūtā caṇḍālenāvamarditum
19 idaṃ śarīraṃ niḥsaṃjñaṃ bandha vā ghātayasva vā
   nedaṃ śarīraṃ rakṣyaṃ me jīvitaṃ vāpi rākṣasa
   na hi śakṣyāmy upakrośaṃ pṛthivyāṃ dātum ātmanaḥ
20 evam uktvā tu vaidehī kroddhāt suparuṣaṃ vacaḥ
   rāvaṇaṃ maithilī tatra punar novāca kiṃ cana
21 sītāyā vacanaṃ śrutvā paruṣaṃ romaharṣaṇam
   pratyuvāca tataḥ sītāṃ bhayasaṃdarśanaṃ vacaḥ
22 śṛṇu maithili madvākyaṃ māsān dvādaśa bhāmini
   kālenānena nābhyeṣi yadi māṃ cāruhāsini
   tatas tvāṃ prātarāśārthaṃ sūdāś chetsyanti leśaśaḥ
23 ity uktvā paruṣaṃ vākyaṃ rāvaṇaḥ śatrurāvaṇaḥ
   rākṣasīś ca tataḥ kruddha idaṃ vacanam abravīt
24 śīghram evaṃ hi rākṣasyo vikṛtā ghoradarśanāḥ
   darpam asyā vineṣyantu māṃsaśoṇitabhojanāḥ
25 vacanād eva tās tasya vikṛtā ghoradarśanāḥ
   kṛtaprāñjalayo bhūtvā maithilīṃ paryavārayan
26 sa tāḥ provāca rājā tu rāvaṇo ghoradarśanaḥ
   pracālya caraṇotkarṣair dārayann iva medinīm
27 aśokavanikāmadhye maithilī nīyatām iti
   tatreyaṃ rakṣyatāṃ gūḍham uṣmābhiḥ parivāritā
28 tatraināṃ tarjanair ghoraiḥ punaḥ sāntvaiś ca maithilīm
   ānayadhvaṃ vaśaṃ sarvā vanyāṃ gajavadhūm iva
29 iti pratisamādiṣṭā rākṣasyo rāvaṇena tāḥ
   aśokavanikāṃ jagmur maithilīṃ parigṛhya tām
30 sarvakāmaphalair vṛkṣair nānāpuṣpaphalair vṛtām
   sarvakālamadaiś cāpi dvijaiḥ samupasevitām
31 sā tu śokaparītāṅgī maithilī janakātmajā
   rākṣasī vaśam āpannā vyāghrīṇāṃ hariṇī yathā
32 na vindate tatra tu śarma maithilī; virūpanetrābhir atīva tarjitā
   patiṃ smarantī dayitaṃ ca devaraṃ; vicetanābhūd bhayaśokapīḍitā
 1 सा तथॊक्ता तु वैदेही निर्भया शॊककर्षिता
  तृणम अन्तरतः कृत्वा रावणं परत्यभाषत
 2 राजा दशरथॊ नाम धर्मसेतुर इवाचलः
  सत्यसन्धः परिज्ञातॊ यस्य पुत्रः स राघवः
 3 रामॊ नाम स धर्मात्मा तरिषु लॊकेषु विश्रुतः
  दीर्घबाहुर विशालाक्षॊ दैवतं स पतिर मम
 4 इक्ष्वाकूणां कुले जातः सिंहस्कन्धॊ महाद्युतिः
  लक्ष्मणेन सह भरात्रा यस ते पराणां हरिष्यति
 5 परत्यक्षं यद्य अहं तस्य तवया सयां धर्षिता बलात
  शयिता तवं हतः संख्ये जनस्थाने यथा खरः
 6 य एते राक्षसाः परॊक्ता घॊररूपा महाबलाः
  राघवे निर्विषाः सर्वे सुपर्णे पन्नगा यथा
 7 तस्य जयाविप्रमुक्तास ते शराः काञ्चनभूषणाः
  शरीरं विधमिष्यन्ति गङ्गाकूलम इवॊर्मयः
 8 असुरैर वा सुरैर वा तवं यद्य अवधॊ ऽसि रावण
  उत्पाद्य सुमहद वैरं जीवंस तस्य न मॊक्ष्यसे
 9 स ते जीवितशेषस्य राघवॊ ऽनतकरॊ बली
  पशॊर यूपगतस्येव जीवितं तव दुर्लभम
 10 यदि पश्येत स रामस तवां रॊषदीप्तेन चक्षुषा
   रक्षस तवम अद्य निर्दग्धॊ गच्छेः सद्यः पराभवम
11 यश चन्द्रं नभसॊ भूमौ पातयेन नाशयेत वा
   सागरं शॊषयेद वापि स सीतां मॊचयेद इह
12 गतायुस तवं गतश्रीकॊ गतसत्त्वॊ गतेन्द्रियः
   लङ्का वैधव्यसंयुक्ता तवत्कृतेन भविष्यति
13 न ते पापम इदं कर्म सुखॊदर्कं भविष्यति
   याहं नीता विना भावं पतिपार्श्वात तवया वनात
14 स हि दैवतसंयुक्तॊ मम भर्ता महाद्युतिः
   निर्भयॊ वीर्यम आश्रित्य शून्ये वसति दण्डके
15 स ते दर्पं बलं वीर्यम उत्सेकं च तथाविधम
   अपनेष्यति गात्रेभ्यः शरवर्षेण संयुगे
16 यदा विनाशॊ भूतानां दृश्यते कालचॊदितः
   तदा कार्ये परमाद्यन्ति नराः कालवशं गताः
17 मां परधृष्य स ते कालः पराप्तॊ ऽयं रक्षसाधम
   आत्मनॊ राक्षसानां च वधायान्तःपुरस्य च
18 न शक्या यज्ञमध्यस्था वेदिः सरुग्भाण्ड मण्डिता
   दविजातिमन्त्रसंपूता चण्डालेनावमर्दितुम
19 इदं शरीरं निःसंज्ञं बन्ध वा घातयस्व वा
   नेदं शरीरं रक्ष्यं मे जीवितं वापि राक्षस
   न हि शक्ष्याम्य उपक्रॊशं पृथिव्यां दातुम आत्मनः
20 एवम उक्त्वा तु वैदेही करॊद्धात सुपरुषं वचः
   रावणं मैथिली तत्र पुनर नॊवाच किं चन
21 सीताया वचनं शरुत्वा परुषं रॊमहर्षणम
   परत्युवाच ततः सीतां भयसंदर्शनं वचः
22 शृणु मैथिलि मद्वाक्यं मासान दवादश भामिनि
   कालेनानेन नाभ्येषि यदि मां चारुहासिनि
   ततस तवां परातराशार्थं सूदाश छेत्स्यन्ति लेशशः
23 इत्य उक्त्वा परुषं वाक्यं रावणः शत्रुरावणः
   राक्षसीश च ततः करुद्ध इदं वचनम अब्रवीत
24 शीघ्रम एवं हि राक्षस्यॊ विकृता घॊरदर्शनाः
   दर्पम अस्या विनेष्यन्तु मांसशॊणितभॊजनाः
25 वचनाद एव तास तस्य विकृता घॊरदर्शनाः
   कृतप्राञ्जलयॊ भूत्वा मैथिलीं पर्यवारयन
26 स ताः परॊवाच राजा तु रावणॊ घॊरदर्शनः
   परचाल्य चरणॊत्कर्षैर दारयन्न इव मेदिनीम
27 अशॊकवनिकामध्ये मैथिली नीयताम इति
   तत्रेयं रक्ष्यतां गूढम उष्माभिः परिवारिता
28 तत्रैनां तर्जनैर घॊरैः पुनः सान्त्वैश च मैथिलीम
   आनयध्वं वशं सर्वा वन्यां गजवधूम इव
29 इति परतिसमादिष्टा राक्षस्यॊ रावणेन ताः
   अशॊकवनिकां जग्मुर मैथिलीं परिगृह्य ताम
30 सर्वकामफलैर वृक्षैर नानापुष्पफलैर वृताम
   सर्वकालमदैश चापि दविजैः समुपसेविताम
31 सा तु शॊकपरीताङ्गी मैथिली जनकात्मजा
   राक्षसी वशम आपन्ना वयाघ्रीणां हरिणी यथा
32 न विन्दते तत्र तु शर्म मैथिली; विरूपनेत्राभिर अतीव तर्जिता
   पतिं समरन्ती दयितं च देवरं; विचेतनाभूद भयशॊकपीडिता


Next: Chapter 55