Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 43

 1 ārtasvaraṃ tu taṃ bhartur vijñāya sadṛśaṃ vane
  uvāca lakṣmaṇaṃ sītā gaccha jānīhi rāghavam
 2 na hi me jīvitaṃ sthāne hṛdayaṃ vāvatiṣṭhate
  krośataḥ paramārtasya śrutaḥ śabdo mayā bhṛśam
 3 ākrandamānaṃ tu vane bhrātaraṃ trātum arhasi
  taṃ kṣipram abhidhāva tvaṃ bhrātaraṃ śaraṇaiṣiṇam
 4 rakṣasāṃ vaśam āpannaṃ siṃhānām iva govṛṣam
  na jagāma tathoktas tu bhrātur ājñāya śāsanam
 5 tam uvāca tatas tatra kupitā janakātmajā
  saumitre mitrarūpeṇa bhrātus tvam asi śatruvat
 6 yas tvam asyām avasthāyāṃ bhrātaraṃ nābhipadyase
  icchasi tvaṃ vinaśyantaṃ rāmaṃ lakṣmaṇa matkṛte
 7 vyasanaṃ te priyaṃ manye sneho bhrātari nāsti te
  tena tiṣṭhasi visrabdhas tam apaśyan mahādyutim
 8 kiṃ hi saṃśayam āpanne tasminn iha mayā bhavet
  kartavyam iha tiṣṭhantyā yat pradhānas tvam āgataḥ
 9 iti bruvāṇaṃ vaidehīṃ bāṣpaśokapariplutām
  abravīl lakṣmaṇas trastāṃ sītāṃ mṛgavadhūm iva
 10 devi devamanuṣyeṣu gandharveṣu patatriṣu
   rākṣaseṣu piśāceṣu kiṃnareṣu mṛgeṣu ca
11 dānaveṣu ca ghoreṣu na sa vidyeta śobhane
   yo rāmaṃ pratiyudhyeta samare vāsavopamam
12 avadhyaḥ samare rāmo naivaṃ tvaṃ vaktum arhasi
   na tvām asmin vane hātum utsahe rāghavaṃ vinā
13 anivāryaṃ balaṃ tasya balair balavatām api
   tribhir lokaiḥ samudyuktaiḥ seśvaraiḥ sāmarair api
14 hṛdayaṃ nirvṛtaṃ te 'stu saṃtāpas tyajyatām ayam
   āgamiṣyati te bhartā śīghraṃ hatvā mṛgottamam
15 na sa tasya svaro vyaktaṃ na kaś cid api daivataḥ
   gandharvanagaraprakhyā māyā sā tasya rakṣasaḥ
16 nyāsabhūtāsi vaidehi nyastā mayi mahātmanā
   rāmeṇa tvaṃ varārohe na tvāṃ tyaktum ihotsahe
17 kṛtavairāś ca kalyāṇi vayam etair niśācaraiḥ
   kharasya nidhane devi janasthānavadhaṃ prati
18 rākṣasā vidhinā vāco visṛjanti mahāvane
   hiṃsāvihārā vaidehi na cintayitum arhasi
19 lakṣmaṇenaivam uktā tu kruddhā saṃraktalocanā
   abravīt paruṣaṃ vākyaṃ lakṣmaṇaṃ satyavādinam
20 anārya karuṇārambha nṛśaṃsa kulapāṃsana
   ahaṃ tava priyaṃ manye tenaitāni prabhāṣase
21 naitac citraṃ sapatneṣu pāpaṃ lakṣmaṇa yad bhavet
   tvadvidheṣu nṛśaṃseṣu nityaṃ pracchannacāriṣu
22 suduṣṭas tvaṃ vane rāmam ekam eko 'nugacchasi
   mama hetoḥ praticchannaḥ prayukto bharatena vā
23 katham indīvaraśyāmaṃ rāmaṃ padmanibhekṣaṇam
   upasaṃśritya bhartāraṃ kāmayeyaṃ pṛthag janam
24 samakṣaṃ tava saumitre prāṇāṃs tyakṣye na saṃśayaḥ
   rāmaṃ vinā kṣaṇam api na hi jīvāmi bhūtale
25 ity uktaḥ paruṣaṃ vākyaṃ sītayā somaharṣaṇam
   abravīl lakṣmaṇaḥ sītāṃ prāñjalir vijitendriyaḥ
26 uttaraṃ notsahe vaktuṃ daivataṃ bhavatī mama
   vākyam apratirūpaṃ tu na citraṃ strīṣu maithili
27 svabhāvas tv eṣa nārīṇām eṣu lokeṣu dṛśyate
   vimuktadharmāś capalās tīkṣṇā bhedakarāḥ striyaḥ
28 upaśṛṇvantu me sarve sākṣibhūtā vanecarāḥ
   nyāyavādī yathā vākyam ukto 'haṃ paruṣaṃ tvayā
29 dhik tvām adya praṇaśya tvaṃ yan mām evaṃ viśaṅkase
   strītvād duṣṭasvabhāvena guruvākye vyavasthitam
30 gamiṣye yatra kākutsthaḥ svasti te 'stu varānane
   rakṣantu tvāṃ viśālākṣi samagrā vanadevatāḥ
31 nimittāni hi ghorāṇi yāni prādurbhavanti me
   api tvāṃ saha rāmeṇa paśyeyaṃ punar āgataḥ
32 lakṣmaṇenaivam uktā tu rudatī janakātmajā
   pratyuvāca tato vākyaṃ tīvraṃ bāṣpapariplutā
33 godāvarīṃ pravekṣyāmi vinā rāmeṇa lakṣmaṇa
   ābandhiṣye 'thavā tyakṣye viṣame deham ātmanaḥ
34 pibāmi vā viṣaṃ tīkṣṇaṃ pravekṣyāmi hutāśanam
   na tv ahaṃ rāghavād anyaṃ padāpi puruṣaṃ spṛśe
35 iti lakṣmaṇam ākruśya sītā duḥkhasamanvitā
   pāṇibhyāṃ rudatī duḥkhād udaraṃ prajaghāna ha
36 tām ārtarūpāṃ vimanā rudantīṃ; saumitrir ālokya viśālanetrām
   āśvāsayām āsa na caiva bhartus; taṃ bhrātaraṃ kiṃ cid uvāca sītā
37 tatas tu sītām abhivādya lakṣmaṇaḥ; kṛtāñjaliḥ kiṃ cid abhipraṇamya
   avekṣamāṇo bahuśaś ca maithilīṃ; jagāma rāmasya samīpam ātmavān
 1 आर्तस्वरं तु तं भर्तुर विज्ञाय सदृशं वने
  उवाच लक्ष्मणं सीता गच्छ जानीहि राघवम
 2 न हि मे जीवितं सथाने हृदयं वावतिष्ठते
  करॊशतः परमार्तस्य शरुतः शब्दॊ मया भृशम
 3 आक्रन्दमानं तु वने भरातरं तरातुम अर्हसि
  तं कषिप्रम अभिधाव तवं भरातरं शरणैषिणम
 4 रक्षसां वशम आपन्नं सिंहानाम इव गॊवृषम
  न जगाम तथॊक्तस तु भरातुर आज्ञाय शासनम
 5 तम उवाच ततस तत्र कुपिता जनकात्मजा
  सौमित्रे मित्ररूपेण भरातुस तवम असि शत्रुवत
 6 यस तवम अस्याम अवस्थायां भरातरं नाभिपद्यसे
  इच्छसि तवं विनश्यन्तं रामं लक्ष्मण मत्कृते
 7 वयसनं ते परियं मन्ये सनेहॊ भरातरि नास्ति ते
  तेन तिष्ठसि विस्रब्धस तम अपश्यन महाद्युतिम
 8 किं हि संशयम आपन्ने तस्मिन्न इह मया भवेत
  कर्तव्यम इह तिष्ठन्त्या यत परधानस तवम आगतः
 9 इति बरुवाणं वैदेहीं बाष्पशॊकपरिप्लुताम
  अब्रवील लक्ष्मणस तरस्तां सीतां मृगवधूम इव
 10 देवि देवमनुष्येषु गन्धर्वेषु पतत्रिषु
   राक्षसेषु पिशाचेषु किंनरेषु मृगेषु च
11 दानवेषु च घॊरेषु न स विद्येत शॊभने
   यॊ रामं परतियुध्येत समरे वासवॊपमम
12 अवध्यः समरे रामॊ नैवं तवं वक्तुम अर्हसि
   न तवाम अस्मिन वने हातुम उत्सहे राघवं विना
13 अनिवार्यं बलं तस्य बलैर बलवताम अपि
   तरिभिर लॊकैः समुद्युक्तैः सेश्वरैः सामरैर अपि
14 हृदयं निर्वृतं ते ऽसतु संतापस तयज्यताम अयम
   आगमिष्यति ते भर्ता शीघ्रं हत्वा मृगॊत्तमम
15 न स तस्य सवरॊ वयक्तं न कश चिद अपि दैवतः
   गन्धर्वनगरप्रख्या माया सा तस्य रक्षसः
16 नयासभूतासि वैदेहि नयस्ता मयि महात्मना
   रामेण तवं वरारॊहे न तवां तयक्तुम इहॊत्सहे
17 कृतवैराश च कल्याणि वयम एतैर निशाचरैः
   खरस्य निधने देवि जनस्थानवधं परति
18 राक्षसा विधिना वाचॊ विसृजन्ति महावने
   हिंसाविहारा वैदेहि न चिन्तयितुम अर्हसि
19 लक्ष्मणेनैवम उक्ता तु करुद्धा संरक्तलॊचना
   अब्रवीत परुषं वाक्यं लक्ष्मणं सत्यवादिनम
20 अनार्य करुणारम्भ नृशंस कुलपांसन
   अहं तव परियं मन्ये तेनैतानि परभाषसे
21 नैतच चित्रं सपत्नेषु पापं लक्ष्मण यद भवेत
   तवद्विधेषु नृशंसेषु नित्यं परच्छन्नचारिषु
22 सुदुष्टस तवं वने रामम एकम एकॊ ऽनुगच्छसि
   मम हेतॊः परतिच्छन्नः परयुक्तॊ भरतेन वा
23 कथम इन्दीवरश्यामं रामं पद्मनिभेक्षणम
   उपसंश्रित्य भर्तारं कामयेयं पृथग जनम
24 समक्षं तव सौमित्रे पराणांस तयक्ष्ये न संशयः
   रामं विना कषणम अपि न हि जीवामि भूतले
25 इत्य उक्तः परुषं वाक्यं सीतया सॊमहर्षणम
   अब्रवील लक्ष्मणः सीतां पराञ्जलिर विजितेन्द्रियः
26 उत्तरं नॊत्सहे वक्तुं दैवतं भवती मम
   वाक्यम अप्रतिरूपं तु न चित्रं सत्रीषु मैथिलि
27 सवभावस तव एष नारीणाम एषु लॊकेषु दृश्यते
   विमुक्तधर्माश चपलास तीक्ष्णा भेदकराः सत्रियः
28 उपशृण्वन्तु मे सर्वे साक्षिभूता वनेचराः
   नयायवादी यथा वाक्यम उक्तॊ ऽहं परुषं तवया
29 धिक तवाम अद्य परणश्य तवं यन माम एवं विशङ्कसे
   सत्रीत्वाद दुष्टस्वभावेन गुरुवाक्ये वयवस्थितम
30 गमिष्ये यत्र काकुत्स्थः सवस्ति ते ऽसतु वरानने
   रक्षन्तु तवां विशालाक्षि समग्रा वनदेवताः
31 निमित्तानि हि घॊराणि यानि परादुर्भवन्ति मे
   अपि तवां सह रामेण पश्येयं पुनर आगतः
32 लक्ष्मणेनैवम उक्ता तु रुदती जनकात्मजा
   परत्युवाच ततॊ वाक्यं तीव्रं बाष्पपरिप्लुता
33 गॊदावरीं परवेक्ष्यामि विना रामेण लक्ष्मण
   आबन्धिष्ये ऽथवा तयक्ष्ये विषमे देहम आत्मनः
34 पिबामि वा विषं तीक्ष्णं परवेक्ष्यामि हुताशनम
   न तव अहं राघवाद अन्यं पदापि पुरुषं सपृशे
35 इति लक्ष्मणम आक्रुश्य सीता दुःखसमन्विता
   पाणिभ्यां रुदती दुःखाद उदरं परजघान ह
36 ताम आर्तरूपां विमना रुदन्तीं; सौमित्रिर आलॊक्य विशालनेत्राम
   आश्वासयाम आस न चैव भर्तुस; तं भरातरं किं चिद उवाच सीता
37 ततस तु सीताम अभिवाद्य लक्ष्मणः; कृताञ्जलिः किं चिद अभिप्रणम्य
   अवेक्षमाणॊ बहुशश च मैथिलीं; जगाम रामस्य समीपम आत्मवान


Next: Chapter 44