Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 15

 1 vasatas tasya tu mukhaṃ rāghavasya mahātmanaḥ
  śaradvyapāye hemanta ṛtur iṣṭaḥ pravartate
 2 sa kadā cit prabhātāyāṃ śarvaryāṃ raghunandanaḥ
  prayayāv abhiṣekārthaṃ ramyaṃ godāvarīṃ nadīm
 3 prahvaḥ kalaśahastas taṃ sītayā saha vīryavān
  pṛṣṭhato 'nuvrajan bhrātā saumitrir idam abravīt
 4 ayaṃ sa kālaḥ saṃprāptaḥ priyo yas te priyaṃvada
  alaṃkṛta ivābhāti yena saṃvatsaraḥ śubhaḥ
 5 nīhāraparuṣo lokaḥ pṛṣhivī sasyamālinī
  jalāny anupabhogyāni subhago havyavāhanaḥ
 6 navāgrayaṇa pūjābhir abhyarcya pitṛdevatāḥ
  kṛtāgrayaṇakāḥ kāle santo vigatakalmaṣāḥ
 7 prājyakāmā janapadāḥ saṃpannataragorasāḥ
  vicaranti mahīpālā yātrārthaṃ vijigīṣavaḥ
 8 sevamāne dṛḍhaṃ sūrye diśam antakasevitām
  vihīnatilakeva strī nottarā dik prakāśate
 9 prakṛtyā himakośāḍhyo dūrasūryaś ca sāmpratam
  yathārthanāmā suvyaktaṃ himavān himavān giriḥ
 10 atyantasukhasaṃcārā madhyāhne sparśataḥ sukhāḥ
   divasāḥ subhagādityāś chāyāsaliladurbhagāḥ
11 mṛdusūryāḥ sanīhārāḥ paṭuśītāḥ samārutāḥ
   śūnyāraṇyā himadhvastā divasā bhānti sāmpratam
12 nivṛttākāśaśayanāḥ puṣyanītā himāruṇāḥ
   śītā vṛddhatarāyāmās triyāmā yānti sāmpratam
13 ravisaṃkrāntasaubhābyas tuṣārāruṇamaṇḍalaḥ
   niḥśvāsāndha ivādarśaś candramā na prakāśate
14 jyotsnā tuṣāramalinā paurṇamāsyāṃ na rājate
   sīteva cātapa śyāmā lakṣyate na tu śobhate
15 prakṛtyā śītalasparśo himaviddhaś ca sāmpratam
   pravāti paścimo vāyuḥ kāle dviguṇaśītalaḥ
16 bāṣpacchannān araṇyāni yavagodhūmavanti ca
   śobhante 'bhyudite sūrye nadadbhiḥ krauñcasārasaiḥ
17 kharjūrapuṣpākṛtibhiḥ śirobhiḥ pūrṇataṇḍulaiḥ
   śobhante kiṃ cidālambāḥ śālayaḥ kanakaprabhāḥ
18 mayūkhair upasarpadbhir himanīhārasaṃvṛtaiḥ
   dūram abhyuditaḥ sūryaḥ śaśāṅka iva lakṣyate
19 agrāhyavīryaḥ pūrvāhṇe madhyāhne sparśataḥ sukhaḥ
   saṃraktaḥ kiṃ cid āpāṇḍur ātapaḥ śobhate kṣitau
20 avaśyāyanipātena kiṃ cit praklinnaśādvalā
   vanānāṃ śobhate bhūmir niviṣṭataruṇātapā
21 avaśyāyatamonaddhā nīhāratamasāvṛtāḥ
   prasuptā iva lakṣyante vipuṣpā vanarājayaḥ
22 bāṣpasaṃchannasalilā rutavijñeyasārasāḥ
   himārdravālukais tīraiḥ sarito bhānti sāmpratam
23 tuṣārapatanāc caiva mṛdutvād bhāskarasya ca
   śaityād agāgrastham api prāyeṇa rasavaj jalam
24 jarājarjaritaiḥ parṇaiḥ śīrṇakesarakarṇikaiḥ
   nālaśeṣā himadhvastā na bhānti kamalākarāḥ
25 asmiṃs tu puruṣavyāghra kāle duḥkhasamanvitaḥ
   tapaś carati dharmātmā tvadbhaktyā bharataḥ pure
26 tyaktvā rājyaṃ ca mānaṃ ca bhogāṃś ca vividhān bahūn
   tapasvī niyatāhāraḥ śete śīte mahītale
27 so 'pi velām imāṃ nūnam abhiṣekārtham udyataḥ
   vṛtaḥ prakṛtibhir nityaṃ prayāti sarayūṃ nadīm
28 atyantasukhasaṃvṛddhaḥ sukumāro himārditaḥ
   kathaṃ tv apararātreṣu sarayūm avagāhate
29 padmapatrekṣaṇaḥ śyāmaḥ śrīmān nirudaro mahān
   dharmajñaḥ satyavādī ca hrī niṣedho jitendriyaḥ
30 priyābhibhāṣī madhuro dīrghabāhur ariṃdamaḥ
   saṃtyajya vividhān saukhyān āryaṃ sarvātmanāśritaḥ
31 jitaḥ svargas tava bhrātrā bharatena mahātmanā
   vanastham api tāpasye yas tvām anuvidhīyate
32 na pitryam anuvarntante mātṛkaṃ dvipadā iti
   khyāto lokapravādo 'yaṃ bharatenānyathākṛtaḥ
33 bhartā daśaratho yasyāḥ sādhuś ca bharataḥ sutaḥ
   kathaṃ nu sāmbā kaikeyī tādṛśī krūradarśinī
34 ity evaṃ lakṣmaṇe vākyaṃ snehād bruvati dharmike
   parivādaṃ jananyās tam asahan rāghavo 'bravīt
35 na te 'mbā madhyamā tāta garhitavyā kathaṃ cana
   tām evekṣvākunāthasya bharatasya kathāṃ kuru
36 niścitāpi hi me buddhir vanavāse dṛḍhavratā
   bharatasnehasaṃtaptā bāliśī kriyate punaḥ
37 ity evaṃ vilapaṃs tatra prāpya godāvarīṃ nadīm
   cakre 'bhiṣekaṃ kākutsthaḥ sānujaḥ saha sītayā
38 tarpayitvātha salilais te pitṝn daivatāni ca
   stuvanti smoditaṃ sūryaṃ devatāś ca samāhitāḥ
39 kṛtābhiṣekaḥ sa rarāja rāmaḥ; sītādvitīyaḥ saha lakṣmaṇena
   kṛtābhiṣekas tv agarājaputryā; rudraḥ sanandir bhagavān iveśaḥ
 1 वसतस तस्य तु मुखं राघवस्य महात्मनः
  शरद्व्यपाये हेमन्त ऋतुर इष्टः परवर्तते
 2 स कदा चित परभातायां शर्वर्यां रघुनन्दनः
  परययाव अभिषेकार्थं रम्यं गॊदावरीं नदीम
 3 परह्वः कलशहस्तस तं सीतया सह वीर्यवान
  पृष्ठतॊ ऽनुव्रजन भराता सौमित्रिर इदम अब्रवीत
 4 अयं स कालः संप्राप्तः परियॊ यस ते परियंवद
  अलंकृत इवाभाति येन संवत्सरः शुभः
 5 नीहारपरुषॊ लॊकः पृष्हिवी सस्यमालिनी
  जलान्य अनुपभॊग्यानि सुभगॊ हव्यवाहनः
 6 नवाग्रयण पूजाभिर अभ्यर्च्य पितृदेवताः
  कृताग्रयणकाः काले सन्तॊ विगतकल्मषाः
 7 पराज्यकामा जनपदाः संपन्नतरगॊरसाः
  विचरन्ति महीपाला यात्रार्थं विजिगीषवः
 8 सेवमाने दृढं सूर्ये दिशम अन्तकसेविताम
  विहीनतिलकेव सत्री नॊत्तरा दिक परकाशते
 9 परकृत्या हिमकॊशाढ्यॊ दूरसूर्यश च साम्प्रतम
  यथार्थनामा सुव्यक्तं हिमवान हिमवान गिरिः
 10 अत्यन्तसुखसंचारा मध्याह्ने सपर्शतः सुखाः
   दिवसाः सुभगादित्याश छायासलिलदुर्भगाः
11 मृदुसूर्याः सनीहाराः पटुशीताः समारुताः
   शून्यारण्या हिमध्वस्ता दिवसा भान्ति साम्प्रतम
12 निवृत्ताकाशशयनाः पुष्यनीता हिमारुणाः
   शीता वृद्धतरायामास तरियामा यान्ति साम्प्रतम
13 रविसंक्रान्तसौभाब्यस तुषारारुणमण्डलः
   निःश्वासान्ध इवादर्शश चन्द्रमा न परकाशते
14 जयॊत्स्ना तुषारमलिना पौर्णमास्यां न राजते
   सीतेव चातप शयामा लक्ष्यते न तु शॊभते
15 परकृत्या शीतलस्पर्शॊ हिमविद्धश च साम्प्रतम
   परवाति पश्चिमॊ वायुः काले दविगुणशीतलः
16 बाष्पच्छन्नान अरण्यानि यवगॊधूमवन्ति च
   शॊभन्ते ऽभयुदिते सूर्ये नदद्भिः करौञ्चसारसैः
17 खर्जूरपुष्पाकृतिभिः शिरॊभिः पूर्णतण्डुलैः
   शॊभन्ते किं चिदालम्बाः शालयः कनकप्रभाः
18 मयूखैर उपसर्पद्भिर हिमनीहारसंवृतैः
   दूरम अभ्युदितः सूर्यः शशाङ्क इव लक्ष्यते
19 अग्राह्यवीर्यः पूर्वाह्णे मध्याह्ने सपर्शतः सुखः
   संरक्तः किं चिद आपाण्डुर आतपः शॊभते कषितौ
20 अवश्यायनिपातेन किं चित परक्लिन्नशाद्वला
   वनानां शॊभते भूमिर निविष्टतरुणातपा
21 अवश्यायतमॊनद्धा नीहारतमसावृताः
   परसुप्ता इव लक्ष्यन्ते विपुष्पा वनराजयः
22 बाष्पसंछन्नसलिला रुतविज्ञेयसारसाः
   हिमार्द्रवालुकैस तीरैः सरितॊ भान्ति साम्प्रतम
23 तुषारपतनाच चैव मृदुत्वाद भास्करस्य च
   शैत्याद अगाग्रस्थम अपि परायेण रसवज जलम
24 जराजर्जरितैः पर्णैः शीर्णकेसरकर्णिकैः
   नालशेषा हिमध्वस्ता न भान्ति कमलाकराः
25 अस्मिंस तु पुरुषव्याघ्र काले दुःखसमन्वितः
   तपश चरति धर्मात्मा तवद्भक्त्या भरतः पुरे
26 तयक्त्वा राज्यं च मानं च भॊगांश च विविधान बहून
   तपस्वी नियताहारः शेते शीते महीतले
27 सॊ ऽपि वेलाम इमां नूनम अभिषेकार्थम उद्यतः
   वृतः परकृतिभिर नित्यं परयाति सरयूं नदीम
28 अत्यन्तसुखसंवृद्धः सुकुमारॊ हिमार्दितः
   कथं तव अपररात्रेषु सरयूम अवगाहते
29 पद्मपत्रेक्षणः शयामः शरीमान निरुदरॊ महान
   धर्मज्ञः सत्यवादी च हरी निषेधॊ जितेन्द्रियः
30 परियाभिभाषी मधुरॊ दीर्घबाहुर अरिंदमः
   संत्यज्य विविधान सौख्यान आर्यं सर्वात्मनाश्रितः
31 जितः सवर्गस तव भरात्रा भरतेन महात्मना
   वनस्थम अपि तापस्ये यस तवाम अनुविधीयते
32 न पित्र्यम अनुवर्न्तन्ते मातृकं दविपदा इति
   खयातॊ लॊकप्रवादॊ ऽयं भरतेनान्यथाकृतः
33 भर्ता दशरथॊ यस्याः साधुश च भरतः सुतः
   कथं नु साम्बा कैकेयी तादृशी करूरदर्शिनी
34 इत्य एवं लक्ष्मणे वाक्यं सनेहाद बरुवति धर्मिके
   परिवादं जनन्यास तम असहन राघवॊ ऽबरवीत
35 न ते ऽमबा मध्यमा तात गर्हितव्या कथं चन
   ताम एवेक्ष्वाकुनाथस्य भरतस्य कथां कुरु
36 निश्चितापि हि मे बुद्धिर वनवासे दृढव्रता
   भरतस्नेहसंतप्ता बालिशी करियते पुनः
37 इत्य एवं विलपंस तत्र पराप्य गॊदावरीं नदीम
   चक्रे ऽभिषेकं काकुत्स्थः सानुजः सह सीतया
38 तर्पयित्वाथ सलिलैस ते पितॄन दैवतानि च
   सतुवन्ति समॊदितं सूर्यं देवताश च समाहिताः
39 कृताभिषेकः स रराज रामः; सीताद्वितीयः सह लक्ष्मणेन
   कृताभिषेकस तव अगराजपुत्र्या; रुद्रः सनन्दिर भगवान इवेशः


Next: Chapter 16