Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 107

 1 tato nikṣipya mātṝh sa ayodhyāyāṃ dṛḍhavrataḥ
  bharataḥ śokasaṃtapto gurūn idam athābravīt
 2 nandigrāmaṃ gamiṣyāmi sarvān āmantraye 'dya vaḥ
  tatra duḥkham idaṃ sarvaṃ sahiṣye rāghavaṃ vinā
 3 gataś ca hi divaṃ rājā vanasthaś ca gurur mama
  rāmaṃ pratīkṣe rājyāya sa hi rājā mahāyaśāḥ
 4 etac chrutvā śubhaṃ vākyaṃ bharatasya mahātmanaḥ
  abruvan mantriṇaḥ sarve vasiṣṭhaś ca purohitaḥ
 5 sadṛśaṃ ślāghanīyaṃ ca yad uktaṃ bharata tvayā
  vacanaṃ bhrātṛvātsalyād anurūpaṃ tavaiva tat
 6 nityaṃ te bandhulubdhasya tiṣṭhato bhrātṛsauhṛde
  āryamārgaṃ prapannasya nānumanyeta kaḥ pumān
 7 mantriṇāṃ vacanaṃ śrutvā yathābhilaṣitaṃ priyam
  abravīt sārathiṃ vākyaṃ ratho me yujyatām iti
 8 prahṛṣṭavadanaḥ sarvā mātṝh samabhivādya saḥ
  āruroha rathaṃ śrīmāñ śatrughnena samanvitaḥ
 9 āruhya tu rathaṃ śīghraṃ śatrughnabharatāv ubhau
  yayatuḥ paramaprītau vṛtau mantripurohitaiḥ
 10 agrato puravas tatra vasiṣṭha pramukhā dvijāḥ
   prayayuḥ prāṅmukhāḥ sarve nandigrāmo yato 'bhavat
11 balaṃ ca tad anāhūtaṃ gajāśvarathasaṃkulam
   prayayau bharate yāte sarve ca puravāsinaḥ
12 rathasthaḥ sa tu dharmātmā bharato bhrātṛvatsalaḥ
   nandigrāmaṃ yayau tūrṇaṃ śirasy ādhāya pāduke
13 tatas tu bharataḥ kṣipraṃ nandigrāmaṃ praviśya saḥ
   avatīrya rathāt tūrṇaṃ gurūn idam uvāca ha
14 etad rājyaṃ mama bhrātrā dattaṃ saṃnyāsavat svayam
   yogakṣemavahe ceme pāduke hemabhūṣite
   tam imaṃ pālayiṣyāmi rāghavāgamanaṃ prati
15 kṣipraṃ saṃyojayitvā tu rāghavasya punaḥ svayam
   caraṇau tau tu rāmasya drakṣyāmi sahapādukau
16 tato nikṣiptabhāro 'haṃ rāghaveṇa samāgataḥ
   nivedya gurave rājyaṃ bhajiṣye guruvṛttitām
17 rāghavāya ca saṃnyāsaṃ dattveme varapāduke
   rājyaṃ cedam ayodhyāṃ ca dhūtapāpo bhavāmi ca
18 abhiṣikte tu kākutsthe prahṛṣṭamudite jane
   prītir mama yaśaś caiva bhaved rājyāc caturguṇam
19 evaṃ tu vilapan dīno bharataḥ sa mahāyaśāḥ
   nandigrāme 'karod rājyaṃ duḥkhito mantribhiḥ saha
20 sa valkalajaṭādhārī muniveṣadharaḥ prabhuḥ
   nandigrāme 'vasad vīraḥ sasainyo bharatas tadā
21 rāmāgamanam ākāṅkṣan bharato bhrātṛvatsalaḥ
   bhrātur vacanakārī ca pratijñāpāragas tadā
22 pāduke tv abhiṣicyātha nandigrāme 'vasat tadā
   bharataḥ śāsanaṃ sarvaṃ pādukābhyāṃ nyavedayat
 1 ततॊ निक्षिप्य मातॄह स अयॊध्यायां दृढव्रतः
  भरतः शॊकसंतप्तॊ गुरून इदम अथाब्रवीत
 2 नन्दिग्रामं गमिष्यामि सर्वान आमन्त्रये ऽदय वः
  तत्र दुःखम इदं सर्वं सहिष्ये राघवं विना
 3 गतश च हि दिवं राजा वनस्थश च गुरुर मम
  रामं परतीक्षे राज्याय स हि राजा महायशाः
 4 एतच छरुत्वा शुभं वाक्यं भरतस्य महात्मनः
  अब्रुवन मन्त्रिणः सर्वे वसिष्ठश च पुरॊहितः
 5 सदृशं शलाघनीयं च यद उक्तं भरत तवया
  वचनं भरातृवात्सल्याद अनुरूपं तवैव तत
 6 नित्यं ते बन्धुलुब्धस्य तिष्ठतॊ भरातृसौहृदे
  आर्यमार्गं परपन्नस्य नानुमन्येत कः पुमान
 7 मन्त्रिणां वचनं शरुत्वा यथाभिलषितं परियम
  अब्रवीत सारथिं वाक्यं रथॊ मे युज्यताम इति
 8 परहृष्टवदनः सर्वा मातॄह समभिवाद्य सः
  आरुरॊह रथं शरीमाञ शत्रुघ्नेन समन्वितः
 9 आरुह्य तु रथं शीघ्रं शत्रुघ्नभरताव उभौ
  ययतुः परमप्रीतौ वृतौ मन्त्रिपुरॊहितैः
 10 अग्रतॊ पुरवस तत्र वसिष्ठ परमुखा दविजाः
   परययुः पराङ्मुखाः सर्वे नन्दिग्रामॊ यतॊ ऽभवत
11 बलं च तद अनाहूतं गजाश्वरथसंकुलम
   परययौ भरते याते सर्वे च पुरवासिनः
12 रथस्थः स तु धर्मात्मा भरतॊ भरातृवत्सलः
   नन्दिग्रामं ययौ तूर्णं शिरस्य आधाय पादुके
13 ततस तु भरतः कषिप्रं नन्दिग्रामं परविश्य सः
   अवतीर्य रथात तूर्णं गुरून इदम उवाच ह
14 एतद राज्यं मम भरात्रा दत्तं संन्यासवत सवयम
   यॊगक्षेमवहे चेमे पादुके हेमभूषिते
   तम इमं पालयिष्यामि राघवागमनं परति
15 कषिप्रं संयॊजयित्वा तु राघवस्य पुनः सवयम
   चरणौ तौ तु रामस्य दरक्ष्यामि सहपादुकौ
16 ततॊ निक्षिप्तभारॊ ऽहं राघवेण समागतः
   निवेद्य गुरवे राज्यं भजिष्ये गुरुवृत्तिताम
17 राघवाय च संन्यासं दत्त्वेमे वरपादुके
   राज्यं चेदम अयॊध्यां च धूतपापॊ भवामि च
18 अभिषिक्ते तु काकुत्स्थे परहृष्टमुदिते जने
   परीतिर मम यशश चैव भवेद राज्याच चतुर्गुणम
19 एवं तु विलपन दीनॊ भरतः स महायशाः
   नन्दिग्रामे ऽकरॊद राज्यं दुःखितॊ मन्त्रिभिः सह
20 स वल्कलजटाधारी मुनिवेषधरः परभुः
   नन्दिग्रामे ऽवसद वीरः ससैन्यॊ भरतस तदा
21 रामागमनम आकाङ्क्षन भरतॊ भरातृवत्सलः
   भरातुर वचनकारी च परतिज्ञापारगस तदा
22 पादुके तव अभिषिच्याथ नन्दिग्रामे ऽवसत तदा
   भरतः शासनं सर्वं पादुकाभ्यां नयवेदयत


Next: Chapter 108