Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 105

 1 tataḥ śirasi kṛtvā tu pāduke bharatas tadā
  āruroha rathaṃ hṛṣṭaḥ śatrughnena samanvitaḥ
 2 vasiṣṭho vāmadevaś ca jābāliś ca dṛḍhavrataḥ
  agrataḥ prayayuḥ sarve mantriṇo mantrapūjitāḥ
 3 mandākinīṃ nadīṃ ramyāṃ prāṅmukhās te yayus tadā
  pradakṣiṇaṃ ca kurvāṇāś citrakūṭaṃ mahāgirim
 4 paśyan dhātusahasrāṇi ramyāṇi vividhāni ca
  prayayau tasya pārśvena sasainyo bharatas tadā
 5 adūrāc citrakūṭasya dadarśa bharatas tadā
  āśramaṃ yatra sa munir bharadvājaḥ kṛtālayaḥ
 6 sa tam āśramam āgamya bharadvājasya buddhimān
  avatīrya rathāt pādau vavande kulanandanaḥ
 7 tato hṛṣṭo bharadvājo bharataṃ vākyam abravīt
  api kṛtyaṃ kṛtaṃ tāta rāmeṇa ca samāgatam
 8 evam uktas tu bharato bharadvājena dhīmatā
  pratyuvāca bharadvājaṃ bharato dharmavatsalaḥ
 9 sa yācyamāno guruṇā mayā ca dṛḍhavikramaḥ
  rāghavaḥ paramaprīto vasiṣṭhaṃ vākyam abravīt
 10 pituḥ pratijñāṃ tām eva pālayiṣyāmi tattvataḥ
   caturdaśa hi varṣāṇi ya pratijñā pitur mama
11 evam ukto mahāprājño vasiṣṭhaḥ pratyuvāca ha
   vākyajño vākyakuśalaṃ rāghavaṃ vacanaṃ mahat
12 ete prayaccha saṃhṛṣṭaḥ pāduke hemabhūṣite
   ayodhyāyāṃ mahāprājña yogakṣemakare tava
13 evam ukto vasiṣṭhena rāghavaḥ prāṅmukhaḥ sthitaḥ
   pāduke hemavikṛte mama rājyāya te dadau
14 nivṛtto 'ham anujñāto rāmeṇa sumahātmanā
   ayodhyām eva gacchāmi gṛhītvā pāduke śubhe
15 etac chrutvā śubhaṃ vākyaṃ bharatasya mahātmanaḥ
   bharadvājaḥ śubhataraṃ munir vākyam udāharat
16 naitac citraṃ naravyāghra śīlavṛttavatāṃ vara
   yad āryaṃ tvayi tiṣṭhet tu nimne vṛṣṭim ivodakam
17 amṛtaḥ sa mahābāhuḥ pitā daśarathas tava
   yasya tvam īdṛśaḥ putro dharmātmā dharmavatsalaḥ
18 tam ṛṣiṃ tu mahātmānam uktavākyaṃ kṛtāñjaliḥ
   āmantrayitum ārebhe caraṇāv upagṛhya ca
19 tataḥ pradakṣiṇaṃ kṛtvā bharadvājaṃ punaḥ punaḥ
   bharatas tu yayau śrīmān ayodhyāṃ saha mantribhiḥ
20 yānaiś ca śakaṭaiś caiva hayaiś nāgaiś ca sā camūḥ
   punar nivṛttā vistīrṇā bharatasyānuyāyinī
21 tatas te yamunāṃ divyāṃ nadīṃ tīrtvormimālinīm
   dadṛśus tāṃ punaḥ sarve gaṅgāṃ śivajalāṃ nadīm
22 tāṃ ramyajalasaṃpūrṇāṃ saṃtīrya saha bāndhavaḥ
   śṛṅgaverapuraṃ ramyaṃ praviveśa sasainikaḥ
23 śṛṅgaverapurād bhūya ayodhyāṃ saṃdadarśa ha
   bharato duḥkhasaṃtaptaḥ sārathiṃ cedam abravīt
24 sārathe paśya vidhvastā ayodhyā na prakāśate
   nirākārā nirānandā dīnā pratihatasvanā
 1 ततः शिरसि कृत्वा तु पादुके भरतस तदा
  आरुरॊह रथं हृष्टः शत्रुघ्नेन समन्वितः
 2 वसिष्ठॊ वामदेवश च जाबालिश च दृढव्रतः
  अग्रतः परययुः सर्वे मन्त्रिणॊ मन्त्रपूजिताः
 3 मन्दाकिनीं नदीं रम्यां पराङ्मुखास ते ययुस तदा
  परदक्षिणं च कुर्वाणाश चित्रकूटं महागिरिम
 4 पश्यन धातुसहस्राणि रम्याणि विविधानि च
  परययौ तस्य पार्श्वेन ससैन्यॊ भरतस तदा
 5 अदूराच चित्रकूटस्य ददर्श भरतस तदा
  आश्रमं यत्र स मुनिर भरद्वाजः कृतालयः
 6 स तम आश्रमम आगम्य भरद्वाजस्य बुद्धिमान
  अवतीर्य रथात पादौ ववन्दे कुलनन्दनः
 7 ततॊ हृष्टॊ भरद्वाजॊ भरतं वाक्यम अब्रवीत
  अपि कृत्यं कृतं तात रामेण च समागतम
 8 एवम उक्तस तु भरतॊ भरद्वाजेन धीमता
  परत्युवाच भरद्वाजं भरतॊ धर्मवत्सलः
 9 स याच्यमानॊ गुरुणा मया च दृढविक्रमः
  राघवः परमप्रीतॊ वसिष्ठं वाक्यम अब्रवीत
 10 पितुः परतिज्ञां ताम एव पालयिष्यामि तत्त्वतः
   चतुर्दश हि वर्षाणि य परतिज्ञा पितुर मम
11 एवम उक्तॊ महाप्राज्ञॊ वसिष्ठः परत्युवाच ह
   वाक्यज्ञॊ वाक्यकुशलं राघवं वचनं महत
12 एते परयच्छ संहृष्टः पादुके हेमभूषिते
   अयॊध्यायां महाप्राज्ञ यॊगक्षेमकरे तव
13 एवम उक्तॊ वसिष्ठेन राघवः पराङ्मुखः सथितः
   पादुके हेमविकृते मम राज्याय ते ददौ
14 निवृत्तॊ ऽहम अनुज्ञातॊ रामेण सुमहात्मना
   अयॊध्याम एव गच्छामि गृहीत्वा पादुके शुभे
15 एतच छरुत्वा शुभं वाक्यं भरतस्य महात्मनः
   भरद्वाजः शुभतरं मुनिर वाक्यम उदाहरत
16 नैतच चित्रं नरव्याघ्र शीलवृत्तवतां वर
   यद आर्यं तवयि तिष्ठेत तु निम्ने वृष्टिम इवॊदकम
17 अमृतः स महाबाहुः पिता दशरथस तव
   यस्य तवम ईदृशः पुत्रॊ धर्मात्मा धर्मवत्सलः
18 तम ऋषिं तु महात्मानम उक्तवाक्यं कृताञ्जलिः
   आमन्त्रयितुम आरेभे चरणाव उपगृह्य च
19 ततः परदक्षिणं कृत्वा भरद्वाजं पुनः पुनः
   भरतस तु ययौ शरीमान अयॊध्यां सह मन्त्रिभिः
20 यानैश च शकटैश चैव हयैश नागैश च सा चमूः
   पुनर निवृत्ता विस्तीर्णा भरतस्यानुयायिनी
21 ततस ते यमुनां दिव्यां नदीं तीर्त्वॊर्मिमालिनीम
   ददृशुस तां पुनः सर्वे गङ्गां शिवजलां नदीम
22 तां रम्यजलसंपूर्णां संतीर्य सह बान्धवः
   शृङ्गवेरपुरं रम्यं परविवेश ससैनिकः
23 शृङ्गवेरपुराद भूय अयॊध्यां संददर्श ह
   भरतॊ दुःखसंतप्तः सारथिं चेदम अब्रवीत
24 सारथे पश्य विध्वस्ता अयॊध्या न परकाशते
   निराकारा निरानन्दा दीना परतिहतस्वना


Next: Chapter 106