Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 102

 1 kruddham ājñāya rāma tu vasiṣṭhaḥ pratyuvāca ha
  jābālir api jānīte lokasyāsya gatāgatim
  nivartayitu kāmas tu tvām etad vākyam abravīt
 2 imāṃ lokasamutpattiṃ lokanātha nibodha me
  sarvaṃ salilam evāsīt pṛthivī yatra nirmitā
  tataḥ samabhavad brahmā svayambhūr daivataiḥ saha
 3 sa varāhas tato bhūtvā projjahāra vasuṃdharām
  asṛjac ca jagat sarvaṃ saha putraiḥ kṛtātmabhiḥ
 4 ākāśaprabhavo brahmā śāśvato nitya avyayaḥ
  tasmān marīciḥ saṃjajñe marīceḥ kaśyapaḥ sutaḥ
 5 vivasvān kaśyapāj jajñe manur vaivastavaḥ smṛtaḥ
  sa tu prajāpatiḥ pūrvam ikṣvākus tu manoḥ sutaḥ
 6 yasyeyaṃ prathamaṃ dattā samṛddhā manunā mahī
  tam ikṣvākum ayodhyāyāṃ rājānaṃ viddhi pūrvakam
 7 ikṣvākos tu sutaḥ śrīmān kukṣir eveti viśrutaḥ
  kukṣer athātmajo vīro vikukṣir udapadyata
 8 vikukṣes tu mahātejā bāṇaḥ putraḥ pratāpavān
  bāṇasya tu mahābāhur anaraṇyo mahāyaśāḥ
 9 nānā vṛṣṭir babhūvāsmin na durbhikṣaṃ satāṃ vare
  anaraṇye mahārāje taskaro vāpi kaś cana
 10 anaraṇyān mahābāhuḥ pṛthū rājā babhūva ha
   tasmāt pṛthor mahārājas triśaṅkur udapadyata
   sa satyavacanād vīraḥ saśarīro divaṃ gataḥ
11 triśaṅkor abhavat sūnur dhundhumāro mahāyaśāḥ
   dhundhumārān mahātejā yuvanāśvo vyajāyata
12 yuvanāśva sutaḥ śrīmān māndhātā samapadyata
   māndhātus tu mahātejāḥ susaṃdhir udapadyata
13 susaṃdher api putrau dvau dhruvasaṃdhiḥ prasenajit
   yaśasvī dhruvasaṃdhes tu bharato ripusūdanaḥ
14 bharatāt tu mahābāhor asito nāma jāyata
   yasyaite pratirājāna udapadyanta śatravaḥ
   haihayās tālajaṅghāś ca śūrāś ca śaśabindavaḥ
15 tāṃs tu sarvān prativyūhya yuddhe rājā pravāsitaḥ
   sa ca śailavare ramye babhūvābhirato muniḥ
   dve cāsya bhārye garbhiṇyau babhūvatur iti śrutiḥ
16 bhārgavaś cyavano nāma himavantam upāśritaḥ
   tam ṛṣiṃ samupāgamya kālindī tv abhyavādayat
17 sa tām abhyavadad vipro varepsuṃ putrajanmani
   tataḥ sā gṛham āgamya devī putraṃ vyajāyata
18 sapatnyā tu garas tasyai datto garbhajighāṃsayā
   gareṇa saha tenaiva jātaḥ sa sagaro 'bhavat
19 sa rājā sagaro nāma yaḥ samudram akhānayat
   iṣṭvā parvaṇi vegena trāsayantam imāḥ prajāḥ
20 asamañjas tu putro 'bhūt sagarasyeti naḥ śrutam
   jīvann eva sa pitrā tu nirastaḥ pāpakarmakṛt
21 aṃśumān iti putro 'bhūd asamañjasya vīryavān
   dilīpo 'ṃśumataḥ putro dilīpasya bhagīrathaḥ
22 bhagīrathāt kakutsthas tu kākutsthā yena tu smṛtāḥ
   kakutsthasya tu putro 'bhūd raghur yena tu rāghavaḥ
23 raghos tu putras tejasvī pravṛddhaḥ puruṣādakaḥ
   kalmāṣapādaḥ saudāsa ity evaṃ prathito bhuvi
24 kalmāṣapādaputro 'bhūc chaṅkhaṇas tv iti viśrutaḥ
   yas tu tad vīryam āsādya sahaseno vyanīnaśat
25 śaṅkhaṇasya tu putro 'bhūc chūraḥ śrīmān sudarśanaḥ
   sudarśanasyāgnivarṇa agnivarṣasya śīghragaḥ
26 śīghragasya maruḥ putro maroḥ putraḥ praśuśrukaḥ
   praśuśrukasya putro 'bhūd ambarīṣo mahādyutiḥ
27 ambarīṣasya putro 'bhūn nahuṣaḥ satyavikramaḥ
   nahuṣasya ca nābhāgaḥ putraḥ paramadhārmikaḥ
28 ajaś ca suvrataś caiva nābhāgasya sutāv ubhau
   ajasya caiva dharmātmā rājā daśarathaḥ sutaḥ
29 tasya jyeṣṭho 'si dāyādo rāma ity abhiviśrutaḥ
   tad gṛhāṇa svakaṃ rājyam avekṣasva jagan nṛpa
30 ikṣvākūṇāṃ hi sarveṣāṃ rājā bhavati pūrvajaḥ
   pūrvajenāvaraḥ putro jyeṣṭho rājye 'bhiṣicyate
31 sa rāghavāṇāṃ kuladharmam ātmanaḥ; sanātanaṃ nādya vihātum arhasi
   prabhūtaratnām anuśādhi medinīṃ; prabhūtarāṣṭrāṃ pitṛvan mahāyaśāḥ
 1 करुद्धम आज्ञाय राम तु वसिष्ठः परत्युवाच ह
  जाबालिर अपि जानीते लॊकस्यास्य गतागतिम
  निवर्तयितु कामस तु तवाम एतद वाक्यम अब्रवीत
 2 इमां लॊकसमुत्पत्तिं लॊकनाथ निबॊध मे
  सर्वं सलिलम एवासीत पृथिवी यत्र निर्मिता
  ततः समभवद बरह्मा सवयम्भूर दैवतैः सह
 3 स वराहस ततॊ भूत्वा परॊज्जहार वसुंधराम
  असृजच च जगत सर्वं सह पुत्रैः कृतात्मभिः
 4 आकाशप्रभवॊ बरह्मा शाश्वतॊ नित्य अव्ययः
  तस्मान मरीचिः संजज्ञे मरीचेः कश्यपः सुतः
 5 विवस्वान कश्यपाज जज्ञे मनुर वैवस्तवः समृतः
  स तु परजापतिः पूर्वम इक्ष्वाकुस तु मनॊः सुतः
 6 यस्येयं परथमं दत्ता समृद्धा मनुना मही
  तम इक्ष्वाकुम अयॊध्यायां राजानं विद्धि पूर्वकम
 7 इक्ष्वाकॊस तु सुतः शरीमान कुक्षिर एवेति विश्रुतः
  कुक्षेर अथात्मजॊ वीरॊ विकुक्षिर उदपद्यत
 8 विकुक्षेस तु महातेजा बाणः पुत्रः परतापवान
  बाणस्य तु महाबाहुर अनरण्यॊ महायशाः
 9 नाना वृष्टिर बभूवास्मिन न दुर्भिक्षं सतां वरे
  अनरण्ये महाराजे तस्करॊ वापि कश चन
 10 अनरण्यान महाबाहुः पृथू राजा बभूव ह
   तस्मात पृथॊर महाराजस तरिशङ्कुर उदपद्यत
   स सत्यवचनाद वीरः सशरीरॊ दिवं गतः
11 तरिशङ्कॊर अभवत सूनुर धुन्धुमारॊ महायशाः
   धुन्धुमारान महातेजा युवनाश्वॊ वयजायत
12 युवनाश्व सुतः शरीमान मान्धाता समपद्यत
   मान्धातुस तु महातेजाः सुसंधिर उदपद्यत
13 सुसंधेर अपि पुत्रौ दवौ धरुवसंधिः परसेनजित
   यशस्वी धरुवसंधेस तु भरतॊ रिपुसूदनः
14 भरतात तु महाबाहॊर असितॊ नाम जायत
   यस्यैते परतिराजान उदपद्यन्त शत्रवः
   हैहयास तालजङ्घाश च शूराश च शशबिन्दवः
15 तांस तु सर्वान परतिव्यूह्य युद्धे राजा परवासितः
   स च शैलवरे रम्ये बभूवाभिरतॊ मुनिः
   दवे चास्य भार्ये गर्भिण्यौ बभूवतुर इति शरुतिः
16 भार्गवश चयवनॊ नाम हिमवन्तम उपाश्रितः
   तम ऋषिं समुपागम्य कालिन्दी तव अभ्यवादयत
17 स ताम अभ्यवदद विप्रॊ वरेप्सुं पुत्रजन्मनि
   ततः सा गृहम आगम्य देवी पुत्रं वयजायत
18 सपत्न्या तु गरस तस्यै दत्तॊ गर्भजिघांसया
   गरेण सह तेनैव जातः स सगरॊ ऽभवत
19 स राजा सगरॊ नाम यः समुद्रम अखानयत
   इष्ट्वा पर्वणि वेगेन तरासयन्तम इमाः परजाः
20 असमञ्जस तु पुत्रॊ ऽभूत सगरस्येति नः शरुतम
   जीवन्न एव स पित्रा तु निरस्तः पापकर्मकृत
21 अंशुमान इति पुत्रॊ ऽभूद असमञ्जस्य वीर्यवान
   दिलीपॊ ऽंशुमतः पुत्रॊ दिलीपस्य भगीरथः
22 भगीरथात ककुत्स्थस तु काकुत्स्था येन तु समृताः
   ककुत्स्थस्य तु पुत्रॊ ऽभूद रघुर येन तु राघवः
23 रघॊस तु पुत्रस तेजस्वी परवृद्धः पुरुषादकः
   कल्माषपादः सौदास इत्य एवं परथितॊ भुवि
24 कल्माषपादपुत्रॊ ऽभूच छङ्खणस तव इति विश्रुतः
   यस तु तद वीर्यम आसाद्य सहसेनॊ वयनीनशत
25 शङ्खणस्य तु पुत्रॊ ऽभूच छूरः शरीमान सुदर्शनः
   सुदर्शनस्याग्निवर्ण अग्निवर्षस्य शीघ्रगः
26 शीघ्रगस्य मरुः पुत्रॊ मरॊः पुत्रः परशुश्रुकः
   परशुश्रुकस्य पुत्रॊ ऽभूद अम्बरीषॊ महाद्युतिः
27 अम्बरीषस्य पुत्रॊ ऽभून नहुषः सत्यविक्रमः
   नहुषस्य च नाभागः पुत्रः परमधार्मिकः
28 अजश च सुव्रतश चैव नाभागस्य सुताव उभौ
   अजस्य चैव धर्मात्मा राजा दशरथः सुतः
29 तस्य जयेष्ठॊ ऽसि दायादॊ राम इत्य अभिविश्रुतः
   तद गृहाण सवकं राज्यम अवेक्षस्व जगन नृप
30 इक्ष्वाकूणां हि सर्वेषां राजा भवति पूर्वजः
   पूर्वजेनावरः पुत्रॊ जयेष्ठॊ राज्ये ऽभिषिच्यते
31 स राघवाणां कुलधर्मम आत्मनः; सनातनं नाद्य विहातुम अर्हसि
   परभूतरत्नाम अनुशाधि मेदिनीं; परभूतराष्ट्रां पितृवन महायशाः


Next: Chapter 103