Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 100

 1 āśvāsayantaṃ bharataṃ jābālir brāhmaṇottamaḥ
  uvāca rāmaṃ dharmajñaṃ dharmāpetam idaṃ vacaḥ
 2 sādhu rāghava mā bhūt te buddhir evaṃ nirarthakā
  prākṛtasya narasyeva ārya buddhes tapasvinaḥ
 3 kaḥ kasya puruṣo bandhuḥ kim āpyaṃ kasya kena cit
  yad eko jāyate jantur eka eva vinaśyati
 4 tasmān mātā pitā ceti rāma sajjeta yo naraḥ
  unmatta iva sa jñeyo nāsti kācid dhi kasya cit
 5 yathā grāmāntaraṃ gacchan naraḥ kaś cit kva cid vaset
  utsṛjya ca tam āvāsaṃ pratiṣṭhetāpare 'hani
 6 evam eva manuṣyāṇāṃ pitā mātā gṛhaṃ vasu
  āvāsamātraṃ kākutstha sajjante nātra sajjanāḥ
 7 pitryaṃ rājyaṃ samutsṛjya sa nārhati narottama
  āsthātuṃ kāpathaṃ duḥkhaṃ viṣamaṃ bahukaṇṭakam
 8 samṛddhāyām ayodhyāyām ātmānam abhiṣecaya
  ekaveṇīdharā hi tvāṃ nagarī saṃpratīkṣate
 9 rājabhogān anubhavan mahārhān pārthivātmaja
  vihara tvam ayodhyāyāṃ yathā śakras triviṣṭape
 10 na te kaś cid daśarataḥs tvaṃ ca tasya na kaś cana
   anyo rājā tvam anyaś ca tasmāt kuru yad ucyate
11 gataḥ sa nṛpatis tatra gantavyaṃ yatra tena vai
   pravṛttir eṣā martyānāṃ tvaṃ tu mithyā vihanyase
12 arthadharmaparā ye ye tāṃs tāñ śocāmi netarān
   te hi duḥkham iha prāpya vināśaṃ pretya bhejire
13 aṣṭakā pitṛdaivatyam ity ayaṃ prasṛto janaḥ
   annasyopadravaṃ paśya mṛto hi kim aśiṣyati
14 yadi bhuktam ihānyena deham anyasya gacchati
   dadyāt pravasataḥ śrāddhaṃ na tat pathy aśanaṃ bhavet
15 dānasaṃvananā hy ete granthā medhāvibhiḥ kṛtāḥ
   yajasva dehi dīkṣasva tapas tapyasva saṃtyaja
16 sa nāsti param ity eva kuru buddhiṃ mahāmate
   pratyakṣaṃ yat tad ātiṣṭha parokṣaṃ pṛṣṭhataḥ kuru
17 satāṃ buddhiṃ puraskṛtya sarvalokanidarśinīm
   rājyaṃ tvaṃ pratigṛhṇīṣva bharatena prasāditaḥ
 1 आश्वासयन्तं भरतं जाबालिर बराह्मणॊत्तमः
  उवाच रामं धर्मज्ञं धर्मापेतम इदं वचः
 2 साधु राघव मा भूत ते बुद्धिर एवं निरर्थका
  पराकृतस्य नरस्येव आर्य बुद्धेस तपस्विनः
 3 कः कस्य पुरुषॊ बन्धुः किम आप्यं कस्य केन चित
  यद एकॊ जायते जन्तुर एक एव विनश्यति
 4 तस्मान माता पिता चेति राम सज्जेत यॊ नरः
  उन्मत्त इव स जञेयॊ नास्ति काचिद धि कस्य चित
 5 यथा गरामान्तरं गच्छन नरः कश चित कव चिद वसेत
  उत्सृज्य च तम आवासं परतिष्ठेतापरे ऽहनि
 6 एवम एव मनुष्याणां पिता माता गृहं वसु
  आवासमात्रं काकुत्स्थ सज्जन्ते नात्र सज्जनाः
 7 पित्र्यं राज्यं समुत्सृज्य स नार्हति नरॊत्तम
  आस्थातुं कापथं दुःखं विषमं बहुकण्टकम
 8 समृद्धायाम अयॊध्यायाम आत्मानम अभिषेचय
  एकवेणीधरा हि तवां नगरी संप्रतीक्षते
 9 राजभॊगान अनुभवन महार्हान पार्थिवात्मज
  विहर तवम अयॊध्यायां यथा शक्रस तरिविष्टपे
 10 न ते कश चिद दशरतःस तवं च तस्य न कश चन
   अन्यॊ राजा तवम अन्यश च तस्मात कुरु यद उच्यते
11 गतः स नृपतिस तत्र गन्तव्यं यत्र तेन वै
   परवृत्तिर एषा मर्त्यानां तवं तु मिथ्या विहन्यसे
12 अर्थधर्मपरा ये ये तांस ताञ शॊचामि नेतरान
   ते हि दुःखम इह पराप्य विनाशं परेत्य भेजिरे
13 अष्टका पितृदैवत्यम इत्य अयं परसृतॊ जनः
   अन्नस्यॊपद्रवं पश्य मृतॊ हि किम अशिष्यति
14 यदि भुक्तम इहान्येन देहम अन्यस्य गच्छति
   दद्यात परवसतः शराद्धं न तत पथ्य अशनं भवेत
15 दानसंवनना हय एते गरन्था मेधाविभिः कृताः
   यजस्व देहि दीक्षस्व तपस तप्यस्व संत्यज
16 स नास्ति परम इत्य एव कुरु बुद्धिं महामते
   परत्यक्षं यत तद आतिष्ठ परॊक्षं पृष्ठतः कुरु
17 सतां बुद्धिं पुरस्कृत्य सर्वलॊकनिदर्शिनीम
   राज्यं तवं परतिगृह्णीष्व भरतेन परसादितः


Next: Chapter 101