Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 73

 1 tataḥ prabhātasamaye divase 'tha caturdaśe
  sametya rājakartāro bharataṃ vākyam abruvan
 2 gato daśarathaḥ svargaṃ yo no gurutaro guruḥ
  rāmaṃ pravrājya vai jyeṣṭhaṃ lakṣmaṇaṃ ca mahābalam
 3 tvam adya bhava no rājā rājaputra mahāyaśaḥ
  saṃgatyā nāparādhnoti rājyam etad anāyakam
 4 ābhiṣecanikaṃ sarvam idam ādāya rāghava
  pratīkṣate tvāṃ svajanaḥ śreṇayaś ca nṛpātmaja
 5 rājyaṃ gṛhāṇa bharata pitṛpaitāmahaṃ mahat
  abhiṣecaya cātmānaṃ pāhi cāsmān nararṣabha
 6 ābhiṣecanikaṃ bhāṇḍaṃ kṛtvā sarvaṃ pradakṣiṇam
  bharatas taṃ janaṃ sarvaṃ pratyuvāca dhṛtavrataḥ
 7 jyeṣṭhasya rājatā nityam ucitā hi kulasya naḥ
  naivaṃ bhavanto māṃ vaktum arhanti kuśalā janāḥ
 8 rāmaḥ pūrvo hi no bhrātā bhaviṣyati mahīpatiḥ
  ahaṃ tv araṇye vatsyāmi varṣāṇi nava pañca ca
 9 yujyatāṃ mahatī senā caturaṅgamahābalā
  ānayiṣyāmy ahaṃ jyeṣṭhaṃ bhrātaraṃ rāghavaṃ vanāt
 10 ābhiṣecanikaṃ caiva sarvam etad upaskṛtam
   puraskṛtya gamiṣyāmi rāmahetor vanaṃ prati
11 tatraiva taṃ naravyāghram abhiṣicya puraskṛtam
   āneṣyāmi tu vai rāmaṃ havyavāham ivādhvarāt
12 na sakāmā kariṣyāmi svam imāṃ mātṛgandhinīm
   vane vatsyāmy ahaṃ durge rāmo rājā bhaviṣyati
13 kriyatāṃ śilpibhiḥ panthāḥ samāni viṣamāṇi ca
   rakṣiṇaś cānusaṃyāntu pathi durgavicārakāḥ
14 evaṃ saṃbhāṣamāṇaṃ taṃ rāmahetor nṛpātmajam
   pratyuvāca janaḥ sarvaḥ śrīmadvākyam anuttamam
15 evaṃ te bhāṣamāṇasya padmā śrīr upatiṣṭhatām
   yas tvaṃ jyeṣṭhe nṛpasute pṛthivīṃ dātum icchasi
16 anuttamaṃ tad vacanaṃ nṛpātmaja; prabhāṣitaṃ saṃśravaṇe niśamya ca
   praharṣajās taṃ prati bāṣpabindavo; nipetur āryānananetrasaṃbhavāḥ
17 ūcus te vacanam idaṃ niśamya hṛṣṭāḥ; sāmātyāḥ sapariṣado viyātaśokāḥ
   panthānaṃ naravarabhaktimāñ janaś ca; vyādiṣṭas tava vacanāc ca śilpivargaḥ
 1 ततः परभातसमये दिवसे ऽथ चतुर्दशे
  समेत्य राजकर्तारॊ भरतं वाक्यम अब्रुवन
 2 गतॊ दशरथः सवर्गं यॊ नॊ गुरुतरॊ गुरुः
  रामं परव्राज्य वै जयेष्ठं लक्ष्मणं च महाबलम
 3 तवम अद्य भव नॊ राजा राजपुत्र महायशः
  संगत्या नापराध्नॊति राज्यम एतद अनायकम
 4 आभिषेचनिकं सर्वम इदम आदाय राघव
  परतीक्षते तवां सवजनः शरेणयश च नृपात्मज
 5 राज्यं गृहाण भरत पितृपैतामहं महत
  अभिषेचय चात्मानं पाहि चास्मान नरर्षभ
 6 आभिषेचनिकं भाण्डं कृत्वा सर्वं परदक्षिणम
  भरतस तं जनं सर्वं परत्युवाच धृतव्रतः
 7 जयेष्ठस्य राजता नित्यम उचिता हि कुलस्य नः
  नैवं भवन्तॊ मां वक्तुम अर्हन्ति कुशला जनाः
 8 रामः पूर्वॊ हि नॊ भराता भविष्यति महीपतिः
  अहं तव अरण्ये वत्स्यामि वर्षाणि नव पञ्च च
 9 युज्यतां महती सेना चतुरङ्गमहाबला
  आनयिष्याम्य अहं जयेष्ठं भरातरं राघवं वनात
 10 आभिषेचनिकं चैव सर्वम एतद उपस्कृतम
   पुरस्कृत्य गमिष्यामि रामहेतॊर वनं परति
11 तत्रैव तं नरव्याघ्रम अभिषिच्य पुरस्कृतम
   आनेष्यामि तु वै रामं हव्यवाहम इवाध्वरात
12 न सकामा करिष्यामि सवम इमां मातृगन्धिनीम
   वने वत्स्याम्य अहं दुर्गे रामॊ राजा भविष्यति
13 करियतां शिल्पिभिः पन्थाः समानि विषमाणि च
   रक्षिणश चानुसंयान्तु पथि दुर्गविचारकाः
14 एवं संभाषमाणं तं रामहेतॊर नृपात्मजम
   परत्युवाच जनः सर्वः शरीमद्वाक्यम अनुत्तमम
15 एवं ते भाषमाणस्य पद्मा शरीर उपतिष्ठताम
   यस तवं जयेष्ठे नृपसुते पृथिवीं दातुम इच्छसि
16 अनुत्तमं तद वचनं नृपात्मज; परभाषितं संश्रवणे निशम्य च
   परहर्षजास तं परति बाष्पबिन्दवॊ; निपेतुर आर्यानननेत्रसंभवाः
17 ऊचुस ते वचनम इदं निशम्य हृष्टाः; सामात्याः सपरिषदॊ वियातशॊकाः
   पन्थानं नरवरभक्तिमाञ जनश च; वयादिष्टस तव वचनाच च शिल्पिवर्गः


Next: Chapter 74