Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 65

 1 sa prāṅmukho rājagṛhād abhiniryāya vīryavān
  hrādinīṃ dūrapārāṃ ca pratyaksrotas taraṅgiṇīm
  śatadrūm atarac chrīmān nadīm ikṣvākunandanaḥ
 2 eladhāne nadīṃ tīrtvā prāpya cāparaparpaṭān
  śilām ākurvatīṃ tīrtvā āgneyaṃ śalyakartanam
 3 satyasaṃdhaḥ śuciḥ śrīmān prekṣamāṇaḥ śilāvahām
  atyayāt sa mahāśailān vanaṃ caitrarathaṃ prati
 4 veginīṃ ca kuliṅgākhyāṃ hrādinīṃ parvatāvṛtām
  yamunāṃ prāpya saṃtīrṇo balam āśvāsayat tadā
 5 śītīkṛtya tu gātrāṇi klāntān āśvāsya vājinaḥ
  tatra snātvā ca pītvā ca prāyād ādāya codakam
 6 rājaputro mahāraṇyam anabhīkṣṇopasevitam
  bhadro bhadreṇa yānena mārutaḥ kham ivātyayāt
 7 toraṇaṃ dakṣiṇārdhena jambūprastham upāgamat
  varūthaṃ ca yayau ramyaṃ grāmaṃ daśarathātmajaḥ
 8 tatra ramye vane vāsaṃ kṛtvāsau prāṅmukho yayau
  udyānam ujjihānāyāḥ priyakā yatra pādapāḥ
 9 sālāṃs tu priyakān prāpya śīghrān āsthāya vājinaḥ
  anujñāpyātha bharato vāhinīṃ tvarito yayau
 10 vāsaṃ kṛtvā sarvatīrthe tīrtvā cottānakāṃ nadīm
   anyā nadīś ca vividhāḥ pārvatīyais turaṃgamaiḥ
11 hastipṛṣṭhakam āsādya kuṭikām atyavartata
   tatāra ca naravyāghro lauhitye sa kapīvatīm
   ekasāle sthāṇumatīṃ vinate gomatīṃ nadīm
12 kaliṅga nagare cāpi prāpya sālavanaṃ tadā
   bharataḥ kṣipram āgacchat supariśrāntavāhanaḥ
13 vanaṃ ca samatītyāśu śarvaryām aruṇodaye
   ayodhyāṃ manunā rājñā nirmitāṃ sa dadarśa ha
14 tāṃ purīṃ puruṣavyāghraḥ saptarātroṣiṭaḥ pathi
   ayodhyām agrato dṛṣṭvā rathe sārathim abravīt
15 eṣā nātipratītā me puṇyodyānā yaśasvinī
   ayodhyā dṛśyate dūrāt sārathe pāṇḍumṛttikā
16 yajvabhir guṇasaṃpannair brāhmaṇair vedapāragaiḥ
   bhūyiṣṭham ṛṣhair ākīrṇā rājarṣivarapālitā
17 ayodhyāyāṃ purāśabdaḥ śrūyate tumulo mahān
   samantān naranārīṇāṃ tam adya na śṛṇomy aham
18 udyānāni hi sāyāhne krīḍitvoparatair naraiḥ
   samantād vipradhāvadbhiḥ prakāśante mamānyadā
19 tāny adyānurudantīva parityaktāni kāmibhiḥ
   araṇyabhūteva purī sārathe pratibhāti me
20 na hy atra yānair dṛśyante na gajair na ca vājibhiḥ
   niryānto vābhiyānto vā naramukhyā yathāpuram
21 aniṣṭāni ca pāpāni paśyāmi vividhāni ca
   nimittāny amanojñāni tena sīdati te manaḥ
22 dvāreṇa vaijayantena prāviśac chrāntavāhanaḥ
   dvāḥsthair utthāya vijayaṃ pṛṣṭas taiḥ sahito yayau
23 sa tv anekāgrahṛdayo dvāḥsthaṃ pratyarcya taṃ janam
   sūtam aśvapateḥ klāntam abravīt tatra rāghavaḥ
24 śrutā no yādṛśāḥ pūrvaṃ nṛpatīnāṃ vināśane
   ākārās tān ahaṃ sarvān iha paśyāmi sārathe
25 malinaṃ cāśrupūrṇākṣaṃ dīnaṃ dhyānaparaṃ kṛśam
   sastrī puṃsaṃ ca paśyāmi janam utkaṇṭhitaṃ pure
26 ity evam uktvā bharataḥ sūtaṃ taṃ dīnamānasaḥ
   tāny aniṣṭāny ayodhyāyāṃ prekṣya rājagṛhaṃ yayau
27 tāṃ śūnyaśṛṅgāṭakaveśmarathyāṃ; rajo'ruṇadvārakapāṭayantrām
   dṛṣṭvā purīm indrapurī prakāśāṃ; duḥkhena saṃpūrṇataro babhūva
28 bahūni paśyan manaso 'priyāṇi; yāny annyadā nāsya pure babhūvuḥ
   avākśirā dīnamanā nahṛṣṭaḥ; pitur mahātmā praviveśa veśma
 1 स पराङ्मुखॊ राजगृहाद अभिनिर्याय वीर्यवान
  हरादिनीं दूरपारां च परत्यक्स्रॊतस तरङ्गिणीम
  शतद्रूम अतरच छरीमान नदीम इक्ष्वाकुनन्दनः
 2 एलधाने नदीं तीर्त्वा पराप्य चापरपर्पटान
  शिलाम आकुर्वतीं तीर्त्वा आग्नेयं शल्यकर्तनम
 3 सत्यसंधः शुचिः शरीमान परेक्षमाणः शिलावहाम
  अत्ययात स महाशैलान वनं चैत्ररथं परति
 4 वेगिनीं च कुलिङ्गाख्यां हरादिनीं पर्वतावृताम
  यमुनां पराप्य संतीर्णॊ बलम आश्वासयत तदा
 5 शीतीकृत्य तु गात्राणि कलान्तान आश्वास्य वाजिनः
  तत्र सनात्वा च पीत्वा च परायाद आदाय चॊदकम
 6 राजपुत्रॊ महारण्यम अनभीक्ष्णॊपसेवितम
  भद्रॊ भद्रेण यानेन मारुतः खम इवात्ययात
 7 तॊरणं दक्षिणार्धेन जम्बूप्रस्थम उपागमत
  वरूथं च ययौ रम्यं गरामं दशरथात्मजः
 8 तत्र रम्ये वने वासं कृत्वासौ पराङ्मुखॊ ययौ
  उद्यानम उज्जिहानायाः परियका यत्र पादपाः
 9 सालांस तु परियकान पराप्य शीघ्रान आस्थाय वाजिनः
  अनुज्ञाप्याथ भरतॊ वाहिनीं तवरितॊ ययौ
 10 वासं कृत्वा सर्वतीर्थे तीर्त्वा चॊत्तानकां नदीम
   अन्या नदीश च विविधाः पार्वतीयैस तुरंगमैः
11 हस्तिपृष्ठकम आसाद्य कुटिकाम अत्यवर्तत
   ततार च नरव्याघ्रॊ लौहित्ये स कपीवतीम
   एकसाले सथाणुमतीं विनते गॊमतीं नदीम
12 कलिङ्ग नगरे चापि पराप्य सालवनं तदा
   भरतः कषिप्रम आगच्छत सुपरिश्रान्तवाहनः
13 वनं च समतीत्याशु शर्वर्याम अरुणॊदये
   अयॊध्यां मनुना राज्ञा निर्मितां स ददर्श ह
14 तां पुरीं पुरुषव्याघ्रः सप्तरात्रॊषिटः पथि
   अयॊध्याम अग्रतॊ दृष्ट्वा रथे सारथिम अब्रवीत
15 एषा नातिप्रतीता मे पुण्यॊद्याना यशस्विनी
   अयॊध्या दृश्यते दूरात सारथे पाण्डुमृत्तिका
16 यज्वभिर गुणसंपन्नैर बराह्मणैर वेदपारगैः
   भूयिष्ठम ऋष्हैर आकीर्णा राजर्षिवरपालिता
17 अयॊध्यायां पुराशब्दः शरूयते तुमुलॊ महान
   समन्तान नरनारीणां तम अद्य न शृणॊम्य अहम
18 उद्यानानि हि सायाह्ने करीडित्वॊपरतैर नरैः
   समन्ताद विप्रधावद्भिः परकाशन्ते ममान्यदा
19 तान्य अद्यानुरुदन्तीव परित्यक्तानि कामिभिः
   अरण्यभूतेव पुरी सारथे परतिभाति मे
20 न हय अत्र यानैर दृश्यन्ते न गजैर न च वाजिभिः
   निर्यान्तॊ वाभियान्तॊ वा नरमुख्या यथापुरम
21 अनिष्टानि च पापानि पश्यामि विविधानि च
   निमित्तान्य अमनॊज्ञानि तेन सीदति ते मनः
22 दवारेण वैजयन्तेन पराविशच छरान्तवाहनः
   दवाःस्थैर उत्थाय विजयं पृष्टस तैः सहितॊ ययौ
23 स तव अनेकाग्रहृदयॊ दवाःस्थं परत्यर्च्य तं जनम
   सूतम अश्वपतेः कलान्तम अब्रवीत तत्र राघवः
24 शरुता नॊ यादृशाः पूर्वं नृपतीनां विनाशने
   आकारास तान अहं सर्वान इह पश्यामि सारथे
25 मलिनं चाश्रुपूर्णाक्षं दीनं धयानपरं कृशम
   सस्त्री पुंसं च पश्यामि जनम उत्कण्ठितं पुरे
26 इत्य एवम उक्त्वा भरतः सूतं तं दीनमानसः
   तान्य अनिष्टान्य अयॊध्यायां परेक्ष्य राजगृहं ययौ
27 तां शून्यशृङ्गाटकवेश्मरथ्यां; रजॊऽरुणद्वारकपाटयन्त्राम
   दृष्ट्वा पुरीम इन्द्रपुरी परकाशां; दुःखेन संपूर्णतरॊ बभूव
28 बहूनि पश्यन मनसॊ ऽपरियाणि; यान्य अन्न्यदा नास्य पुरे बभूवुः
   अवाक्शिरा दीनमना नहृष्टः; पितुर महात्मा परविवेश वेश्म


Next: Chapter 66