Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 58

 1 tad ajñānān mahat pāpaṃ kṛtvā saṃkulitendriyaḥ
  ekas tv acintayaṃ buddhyā kathaṃ nu sukṛtaṃ bhavet
 2 tatas taṃ ghaṭam ādaya pūrṇaṃ paramavāriṇā
  āśramaṃ tam ahaṃ prāpya yathākhyātapathaṃ gataḥ
 3 tatrāhaṃ durbalāv andhau vṛddhāv apariṇāyakau
  apaśyaṃ tasya pitarau lūnapakṣāv iva dvijau
 4 tannimittābhir āsīnau kathābhir aparikramau
  tām āśāṃ matkṛte hīnāv udāsīnāv anāthavat
 5 padaśabdaṃ tu me śrutvā munir vākyam abhāṣata
  kiṃ cirāyasi me putra pānīyaṃ kṣipram ānaya
 6 yannimittam idaṃ tāta salile krīḍitaṃ tvayā
  utkaṇṭhitā te māteyaṃ praviśa kṣipram āśramam
 7 yad vyalīkaṃ kṛtaṃ putra mātrā te yadi vā mayā
  na tan manasi kartavyaṃ tvayā tāta tapasvinā
 8 tvaṃ gatis tv agatīnāṃ ca cakṣus tvaṃ hīnacakṣuṣām
  samāsaktās tvayi prāṇāḥ kiṃ cin nau nābhibhāṣase
 9 munim avyaktayā vācā tam ahaṃ sajjamānayā
  hīnavyañjanayā prekṣya bhīto bhīta ivābruvam
 10 manasaḥ karma ceṣṭābhir abhisaṃstabhya vāgbalam
   ācacakṣe tv ahaṃ tasmai putravyasanajaṃ bhayam
11 kṣatriyo 'haṃ daśaratho nāhaṃ putro mahātmanaḥ
   sajjanāvamataṃ duḥkham idaṃ prāptaṃ svakarmajam
12 bhagavaṃś cāpahasto 'haṃ sarayūtīram āgataḥ
   jighāṃsuḥ śvāpadaṃ kiṃ cin nipāne vāgataṃ gajam
13 tatra śruto mayā śabdo jale kumbhasya pūryataḥ
   dvipo 'yam iti matvā hi bāṇenābhihato mayā
14 gatvā nadyās tatas tīram apaśyam iṣuṇā hṛdi
   vinirbhinnaṃ gataprāṇaṃ śayānaṃ bhuvi tāpasaṃ
15 bhagavañ śabdam ālakṣya mayā gajajighāṃsunā
   visṛṣṭo 'mbhasi nārācas tena te nihataḥ sutaḥ
16 sa coddhṛtena bāṇena tatraiva svargam āsthitaḥ
   bhagavantāv ubhau śocann andhāv iti vilapya ca
17 ajñānād bhavataḥ putraḥ sahasābhihato mayā
   śeṣam evaṃgate yat syāt tat prasīdatu me muniḥ
18 sa tac chrutvā vacaḥ krūraṃ niḥśvasañ śokakarśitaḥ
   mām uvāca mahātejāḥ kṛtāñjalim upasthitam
19 yady etad aśubhaṃ karma na sma me kathayeḥ svayam
   phalen mūrdhā sma te rājan sadyaḥ śatasahasradhā
20 kṣatriyeṇa vadho rājan vānaprasthe viśeṣataḥ
   jñānapūrvaṃ kṛtaḥ sthānāc cyāvayed api vajriṇam
21 ajñānād dhi kṛtaṃ yasmād idaṃ tenaiva jīvasi
   api hy adya kulaṃ nasyād rāghavāṇāṃ kuto bhavān
22 naya nau nṛpa taṃ deśam iti māṃ cābhyabhāṣata
   adya taṃ draṣṭum icchāvaḥ putraṃ paścimadarśanam
23 rudhireṇāvasitāṅgaṃ prakīrṇājinavāsasaṃ
   śayānaṃ bhuvi niḥsaṃjñaṃ dharmarājavaśaṃ gatam
24 athāham ekas taṃ deśaṃ nītvā tau bhṛśaduḥkhitau
   asparśayam ahaṃ putraṃ taṃ muniṃ saha bhāryayā
25 tau putram ātmanaḥ spṛṣṭvā tam āsādya tapasvinau
   nipetatuḥ śarīre 'sya pitā cāsyedam abravīt
26 na nv ahaṃ te priyaḥ putra mātaraṃ paśya dhārmika
   kiṃ nu nāliṅgase putra sukumāra vaco vada
27 kasya vāpararātre 'haṃ śroṣyāmi hṛdayaṃgamam
   adhīyānasya madhuraṃ śāstraṃ vānyad viśeṣataḥ
28 ko māṃ saṃdhyām upāsyaiva snātvā hutahutāśanaḥ
   ślāghayiṣyaty upāsīnaḥ putraśokabhayārditam
29 kandamūlaphalaṃ hṛtvā ko māṃ priyam ivātithim
   bhojayiṣyaty akarmaṇyam apragraham anāyakam
30 imām andhāṃ ca vṛddhāṃ ca mātaraṃ te tapasvinīm
   kathaṃ putra bhariṣyāmi kṛpaṇāṃ putragardhinīm
31 tiṣṭha mā mā gamaḥ putra yamasya sadanaṃ prati
   śvo mayā saha gantāsi jananyā ca samedhitaḥ
32 ubhāv api ca śokārtāv anāthau kṛpaṇau vane
   kṣipram eva gamiṣyāvas tvayā hīnau yamakṣayam
33 tato vaivasvataṃ dṛṣṭvā taṃ pravakṣyāmi bhāratīm
   kṣamatāṃ dharmarājo me bibhṛyāt pitarāv ayam
34 apāpo 'si yathā putra nihataḥ pāpakarmaṇā
   tena satyena gacchāśu ye lokāḥ śastrayodhinām
35 yānti śūrā gatiṃ yāṃ ca saṃgrāmeṣv anivartinaḥ
   hatās tv abhimukhāḥ putra gatiṃ tāṃ paramāṃ vraja
36 yāṃ gatiṃ sagaraḥ śaibyo dilīpo janamejayaḥ
   nahuṣo dhundhumāraś ca prāptās tāṃ gaccha putraka
37 yā gatiḥ sarvasādhūnāṃ svādhyāyāt patasaś ca yā
   bhūmidasyāhitāgneś ca ekapatnīvratasya ca
38 gosahasrapradātṝṇāṃ yā yā gurubhṛtām api
   dehanyāsakṛtāṃ yā ca tāṃ gatiṃ gaccha putraka
   na hi tv asmin kule jāto gacchaty akuśalāṃ gatim
39 evaṃ sa kṛpaṇaṃ tatra paryadevayatāsakṛt
   tato 'smai kartum udakaṃ pravṛttaḥ saha bhāryayā
40 sa tu divyena rūpeṇa muniputraḥ svakarmabhiḥ
   āśvāsya ca muhūrtaṃ tu pitarau vākyam abravīt
41 sthānam asmi mahat prāpto bhavatoḥ paricāraṇāt
   bhavantāv api ca kṣipraṃ mama mūlam upaiṣyataḥ
42 evam uktvā tu divyena vimānena vapuṣmatā
   āruroha divaṃ kṣipraṃ muniputro jitendriyaḥ
43 sa kṛtvā tūdakaṃ tūrṇaṃ tāpasaḥ saha bhāryayā
   mām uvāca mahātejāḥ kṛtāñjalim upasthitam
44 adyaiva jahi māṃ rājan maraṇe nāsti me vyathā
   yac chareṇaikaputraṃ māṃ tvam akārṣīr aputrakam
45 tvayā tu yad avijñānān nihato me sutaḥ śuciḥ
   tena tvām abhiśapsyāmi suduḥkham atidāruṇam
46 putravyasanajaṃ duḥkhaṃ yad etan mama sāmpratam
   evaṃ tvaṃ putraśokena rājan kālaṃ kariṣyasi
47 tasmān mām āgataṃ bhadre tasyodārasya tadvacaḥ
   yad ahaṃ putraśokena saṃtyakṣyāmy adya jīvitam
48 yadi māṃ saṃspṛśed rāmaḥ sakṛd adyālabheta vā
   na tan me sadṛśaṃ devi yan mayā rāghave kṛtam
49 cakṣuṣā tvāṃ na paśyāmi smṛtir mama vilupyate
   dūtā vaivasvatasyaite kausalye tvarayanti mām
50 atas tu kiṃ duḥkhataraṃ yad ahaṃ jīvitakṣaye
   na hi paśyāmi dharmajñaṃ rāmaṃ satyaparākyamam
51 na te manuṣyā devās te ye cāruśubhakuṇḍalam
   mukhaṃ drakṣyanti rāmasya varṣe pañcadaśe punaḥ
52 padmapatrekṣaṇaṃ subhru sudaṃṣṭraṃ cārunāsikam
   dhanyā drakṣyanti rāmasya tārādhipanibhaṃ mukham
53 sadṛśaṃ śāradasyendoḥ phullasya kamalasya ca
   sugandhi mama nāthasya dhanyā drakṣyanti tanmukham
54 nivṛttavanavāsaṃ tam ayodhyāṃ punar āgatam
   drakṣyanti sukhino rāmaṃ śukraṃ mārgagataṃ yathā
55 ayam ātmabhavaḥ śoko mām anātham acetanam
   saṃsādayati vegena yathā kūlaṃ nadīrayaḥ
56 hā rāghava mahābāho hā mamāyāsa nāśana
   rājā daśarathaḥ śocañ jīvitāntam upāgamat
57 tathā tu dīnaṃ kathayan narādhipaḥ; priyasya putrasya vivāsanāturaḥ
   gate 'rdharātre bhṛśaduḥkhapīḍitas; tadā jahau prāṇam udāradarśanaḥ
 1 तद अज्ञानान महत पापं कृत्वा संकुलितेन्द्रियः
  एकस तव अचिन्तयं बुद्ध्या कथं नु सुकृतं भवेत
 2 ततस तं घटम आदय पूर्णं परमवारिणा
  आश्रमं तम अहं पराप्य यथाख्यातपथं गतः
 3 तत्राहं दुर्बलाव अन्धौ वृद्धाव अपरिणायकौ
  अपश्यं तस्य पितरौ लूनपक्षाव इव दविजौ
 4 तन्निमित्ताभिर आसीनौ कथाभिर अपरिक्रमौ
  ताम आशां मत्कृते हीनाव उदासीनाव अनाथवत
 5 पदशब्दं तु मे शरुत्वा मुनिर वाक्यम अभाषत
  किं चिरायसि मे पुत्र पानीयं कषिप्रम आनय
 6 यन्निमित्तम इदं तात सलिले करीडितं तवया
  उत्कण्ठिता ते मातेयं परविश कषिप्रम आश्रमम
 7 यद वयलीकं कृतं पुत्र मात्रा ते यदि वा मया
  न तन मनसि कर्तव्यं तवया तात तपस्विना
 8 तवं गतिस तव अगतीनां च चक्षुस तवं हीनचक्षुषाम
  समासक्तास तवयि पराणाः किं चिन नौ नाभिभाषसे
 9 मुनिम अव्यक्तया वाचा तम अहं सज्जमानया
  हीनव्यञ्जनया परेक्ष्य भीतॊ भीत इवाब्रुवम
 10 मनसः कर्म चेष्टाभिर अभिसंस्तभ्य वाग्बलम
   आचचक्षे तव अहं तस्मै पुत्रव्यसनजं भयम
11 कषत्रियॊ ऽहं दशरथॊ नाहं पुत्रॊ महात्मनः
   सज्जनावमतं दुःखम इदं पराप्तं सवकर्मजम
12 भगवंश चापहस्तॊ ऽहं सरयूतीरम आगतः
   जिघांसुः शवापदं किं चिन निपाने वागतं गजम
13 तत्र शरुतॊ मया शब्दॊ जले कुम्भस्य पूर्यतः
   दविपॊ ऽयम इति मत्वा हि बाणेनाभिहतॊ मया
14 गत्वा नद्यास ततस तीरम अपश्यम इषुणा हृदि
   विनिर्भिन्नं गतप्राणं शयानं भुवि तापसं
15 भगवञ शब्दम आलक्ष्य मया गजजिघांसुना
   विसृष्टॊ ऽमभसि नाराचस तेन ते निहतः सुतः
16 स चॊद्धृतेन बाणेन तत्रैव सवर्गम आस्थितः
   भगवन्ताव उभौ शॊचन्न अन्धाव इति विलप्य च
17 अज्ञानाद भवतः पुत्रः सहसाभिहतॊ मया
   शेषम एवंगते यत सयात तत परसीदतु मे मुनिः
18 स तच छरुत्वा वचः करूरं निःश्वसञ शॊककर्शितः
   माम उवाच महातेजाः कृताञ्जलिम उपस्थितम
19 यद्य एतद अशुभं कर्म न सम मे कथयेः सवयम
   फलेन मूर्धा सम ते राजन सद्यः शतसहस्रधा
20 कषत्रियेण वधॊ राजन वानप्रस्थे विशेषतः
   जञानपूर्वं कृतः सथानाच चयावयेद अपि वज्रिणम
21 अज्ञानाद धि कृतं यस्माद इदं तेनैव जीवसि
   अपि हय अद्य कुलं नस्याद राघवाणां कुतॊ भवान
22 नय नौ नृप तं देशम इति मां चाभ्यभाषत
   अद्य तं दरष्टुम इच्छावः पुत्रं पश्चिमदर्शनम
23 रुधिरेणावसिताङ्गं परकीर्णाजिनवाससं
   शयानं भुवि निःसंज्ञं धर्मराजवशं गतम
24 अथाहम एकस तं देशं नीत्वा तौ भृशदुःखितौ
   अस्पर्शयम अहं पुत्रं तं मुनिं सह भार्यया
25 तौ पुत्रम आत्मनः सपृष्ट्वा तम आसाद्य तपस्विनौ
   निपेततुः शरीरे ऽसय पिता चास्येदम अब्रवीत
26 न नव अहं ते परियः पुत्र मातरं पश्य धार्मिक
   किं नु नालिङ्गसे पुत्र सुकुमार वचॊ वद
27 कस्य वापररात्रे ऽहं शरॊष्यामि हृदयंगमम
   अधीयानस्य मधुरं शास्त्रं वान्यद विशेषतः
28 कॊ मां संध्याम उपास्यैव सनात्वा हुतहुताशनः
   शलाघयिष्यत्य उपासीनः पुत्रशॊकभयार्दितम
29 कन्दमूलफलं हृत्वा कॊ मां परियम इवातिथिम
   भॊजयिष्यत्य अकर्मण्यम अप्रग्रहम अनायकम
30 इमाम अन्धां च वृद्धां च मातरं ते तपस्विनीम
   कथं पुत्र भरिष्यामि कृपणां पुत्रगर्धिनीम
31 तिष्ठ मा मा गमः पुत्र यमस्य सदनं परति
   शवॊ मया सह गन्तासि जनन्या च समेधितः
32 उभाव अपि च शॊकार्ताव अनाथौ कृपणौ वने
   कषिप्रम एव गमिष्यावस तवया हीनौ यमक्षयम
33 ततॊ वैवस्वतं दृष्ट्वा तं परवक्ष्यामि भारतीम
   कषमतां धर्मराजॊ मे बिभृयात पितराव अयम
34 अपापॊ ऽसि यथा पुत्र निहतः पापकर्मणा
   तेन सत्येन गच्छाशु ये लॊकाः शस्त्रयॊधिनाम
35 यान्ति शूरा गतिं यां च संग्रामेष्व अनिवर्तिनः
   हतास तव अभिमुखाः पुत्र गतिं तां परमां वरज
36 यां गतिं सगरः शैब्यॊ दिलीपॊ जनमेजयः
   नहुषॊ धुन्धुमारश च पराप्तास तां गच्छ पुत्रक
37 या गतिः सर्वसाधूनां सवाध्यायात पतसश च या
   भूमिदस्याहिताग्नेश च एकपत्नीव्रतस्य च
38 गॊसहस्रप्रदातॄणां या या गुरुभृताम अपि
   देहन्यासकृतां या च तां गतिं गच्छ पुत्रक
   न हि तव अस्मिन कुले जातॊ गच्छत्य अकुशलां गतिम
39 एवं स कृपणं तत्र पर्यदेवयतासकृत
   ततॊ ऽसमै कर्तुम उदकं परवृत्तः सह भार्यया
40 स तु दिव्येन रूपेण मुनिपुत्रः सवकर्मभिः
   आश्वास्य च मुहूर्तं तु पितरौ वाक्यम अब्रवीत
41 सथानम अस्मि महत पराप्तॊ भवतॊः परिचारणात
   भवन्ताव अपि च कषिप्रं मम मूलम उपैष्यतः
42 एवम उक्त्वा तु दिव्येन विमानेन वपुष्मता
   आरुरॊह दिवं कषिप्रं मुनिपुत्रॊ जितेन्द्रियः
43 स कृत्वा तूदकं तूर्णं तापसः सह भार्यया
   माम उवाच महातेजाः कृताञ्जलिम उपस्थितम
44 अद्यैव जहि मां राजन मरणे नास्ति मे वयथा
   यच छरेणैकपुत्रं मां तवम अकार्षीर अपुत्रकम
45 तवया तु यद अविज्ञानान निहतॊ मे सुतः शुचिः
   तेन तवाम अभिशप्स्यामि सुदुःखम अतिदारुणम
46 पुत्रव्यसनजं दुःखं यद एतन मम साम्प्रतम
   एवं तवं पुत्रशॊकेन राजन कालं करिष्यसि
47 तस्मान माम आगतं भद्रे तस्यॊदारस्य तद्वचः
   यद अहं पुत्रशॊकेन संत्यक्ष्याम्य अद्य जीवितम
48 यदि मां संस्पृशेद रामः सकृद अद्यालभेत वा
   न तन मे सदृशं देवि यन मया राघवे कृतम
49 चक्षुषा तवां न पश्यामि समृतिर मम विलुप्यते
   दूता वैवस्वतस्यैते कौसल्ये तवरयन्ति माम
50 अतस तु किं दुःखतरं यद अहं जीवितक्षये
   न हि पश्यामि धर्मज्ञं रामं सत्यपराक्यमम
51 न ते मनुष्या देवास ते ये चारुशुभकुण्डलम
   मुखं दरक्ष्यन्ति रामस्य वर्षे पञ्चदशे पुनः
52 पद्मपत्रेक्षणं सुभ्रु सुदंष्ट्रं चारुनासिकम
   धन्या दरक्ष्यन्ति रामस्य ताराधिपनिभं मुखम
53 सदृशं शारदस्येन्दॊः फुल्लस्य कमलस्य च
   सुगन्धि मम नाथस्य धन्या दरक्ष्यन्ति तन्मुखम
54 निवृत्तवनवासं तम अयॊध्यां पुनर आगतम
   दरक्ष्यन्ति सुखिनॊ रामं शुक्रं मार्गगतं यथा
55 अयम आत्मभवः शॊकॊ माम अनाथम अचेतनम
   संसादयति वेगेन यथा कूलं नदीरयः
56 हा राघव महाबाहॊ हा ममायास नाशन
   राजा दशरथः शॊचञ जीवितान्तम उपागमत
57 तथा तु दीनं कथयन नराधिपः; परियस्य पुत्रस्य विवासनातुरः
   गते ऽरधरात्रे भृशदुःखपीडितस; तदा जहौ पराणम उदारदर्शनः


Next: Chapter 59