Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 46

 1 prabhātāyāṃ tu śarvaryāṃ pṛthu vṛkṣā mahāyaśāḥ
  uvāca rāmaḥ saumitriṃ lakṣmaṇaṃ śubhalakṣaṇam
 2 bhāskarodayakālo 'yaṃ gatā bhagavatī niśā
  asau sukṛṣṇo vihagaḥ kokilas tāta kūjati
 3 barhiṇānāṃ ca nirghoṣaḥ śrūyate nadatāṃ vane
  tarāma jāhnavīṃ saumya śīghragāṃ sāgaraṃgamām
 4 vijñāya rāmasya vacaḥ saumitrir mitranandanaḥ
  guham āmantrya sūtaṃ ca so 'tiṣṭhad bhrātur agrataḥ
 5 tataḥ kalāpān saṃnahya khaḍgau baddhvā ca dhanvinau
  jagmatur yena tau gaṅgāṃ sītayā saha rāghavau
 6 rāmam eva tu dharmajñam upagamya vinītavat
  kim ahaṃ karavāṇīti sūtaḥ prāñjalir abravīt
 7 nivartasvety uvācainam etāvad dhi kṛtaṃ mama
  yānaṃ vihāya padbhyāṃ tu gamiṣyāmo mahāvanam
 8 ātmānaṃ tv abhyanujñātam avekṣyārtaḥ sa sārathiḥ
  sumantraḥ puruṣavyāghram aikṣvākam idam abravīt
 9 nātikrāntam idaṃ loke puruṣeṇeha kena cit
  tava sabhrātṛbhāryasya vāsaḥ prākṛtavad vane
 10 na manye brahmacarye 'sti svadhīte vā phalodayaḥ
   mārdavārjavayor vāpi tvāṃ ced vyasanam āgatam
11 saha rāghava vaidehyā bhrātrā caiva vane vasan
   tvaṃ gatiṃ prāpsyase vīra trīṁl lokāṃs tu jayann iva
12 vayaṃ khalu hatā rāma ye tayāpy upavañcitāḥ
   kaikeyyā vaśam eṣyāmaḥ pāpāyā duḥkhabhāginaḥ
13 iti bruvann ātma samaṃ sumantraḥ sārathis tadā
   dṛṣṭvā dura gataṃ rāmaṃ duḥkhārto rurude ciram
14 tatas tu vigate bāṣpe sūtaṃ spṛṣṭodakaṃ śucim
   rāmas tu madhuraṃ vākyaṃ punaḥ punar uvāca tam
15 ikṣvākūṇāṃ tvayā tulyaṃ suhṛdaṃ nopalakṣaye
   yathā daśaratho rājā māṃ na śocet tathā kuru
16 śokopahata cetāś ca vṛddhaś ca jagatīpatiḥ
   kāma bhārāvasannaś ca tasmād etad bravīmi te
17 yad yad ājñāpayet kiṃ cit sa mahātmā mahīpatiḥ
   kaikeyyāḥ priyakāmārthaṃ kāryaṃ tad avikāṅkṣayā
18 etadarthaṃ hi rājyāni praśāsati nareśvarāḥ
   yad eṣāṃ sarvakṛtyeṣu mano na pratihanyate
19 tad yathā sa mahārājo nālīkam adhigacchati
   na ca tāmyati duḥkhena sumantra kuru tat tathā
20 adṛṣṭaduḥkhaṃ rājānaṃ vṛddham āryaṃ jitendriyam
   brūyās tvam abhivādyaiva mama hetor idaṃ vacaḥ
21 naivāham anuśocāmi lakṣmaṇo na ca maithilī
   ayodhyāyāś cyutāś ceti vane vatsyāmaheti vā
22 caturdaśasu varṣeṣu nivṛtteṣu punaḥ punaḥ
   lakṣmaṇaṃ māṃ ca sītāṃ ca drakṣyasi kṣipram āgatān
23 evam uktvā tu rājānaṃ mātaraṃ ca sumantra me
   anyāś ca devīḥ sahitāḥ kaikeyīṃ ca punaḥ punaḥ
24 ārogyaṃ brūhi kausalyām atha pādābhivandanam
   sītāyā mama cāryasya vacanāl lakṣmaṇasya ca
25 brūyāś ca hi mahārājaṃ bharataṃ kṣipram ānaya
   āgataś cāpi bharataḥ sthāpyo nṛpamate pade
26 bharataṃ ca pariṣvajya yauvarājye 'bhiṣicya ca
   asmatsaṃtāpajaṃ duḥkhaṃ na tvām abhibhaviṣyati
27 bharataś cāpi vaktavyo yathā rājani vartase
   tathā mātṛṣu vartethāḥ sarvāsv evāviśeṣataḥ
28 yathā ca tava kaikeyī sumitrā cāviśeṣataḥ
   tathaiva devī kausalyā mama mātā viśeṣataḥ
29 nivartyamāno rāmeṇa sumantraḥ śokakarśitaḥ
   tat sarvaṃ vacanaṃ śrutvā snehāt kākutstham abravīt
30 yad ahaṃ nopacāreṇa brūyāṃ snehād aviklavaḥ
   bhaktimān iti tat tāvad vākyaṃ tvaṃ kṣantum arhasi
31 kathaṃ hi tvadvihīno 'haṃ pratiyāsyāmi tāṃ purīm
   tava tāta viyogena putraśokākulām iva
32 sarāmam api tāvan me rathaṃ dṛṣṭvā tadā janaḥ
   vinā rāmaṃ rathaṃ dṛṣṭvā vidīryetāpi sā purī
33 dainyaṃ hi nagarī gacched dṛṣṭvā śūnyam imaṃ ratham
   sūtāvaśeṣaṃ svaṃ sainyaṃ hatavīram ivāhave
34 dūre 'pi nivasantaṃ tvāṃ mānasenāgrataḥ sthitam
   cintayantyo 'dya nūnaṃ tvāṃ nirāhārāḥ kṛtāḥ prajāḥ
35 ārtanādo hi yaḥ paurair muktas tadvipravāsane
   rathasthaṃ māṃ niśāmyaiva kuryuḥ śataguṇaṃ tataḥ
36 ahaṃ kiṃ cāpi vakṣyāmi devīṃ tava suto mayā
   nīto 'sau mātulakulaṃ saṃtāpaṃ mā kṛthā iti
37 asatyam api naivāhaṃ brūyāṃ vacanam īdṛśam
   katham apriyam evāhaṃ brūyāṃ satyam idaṃ vacaḥ
38 mama tāvan niyogasthās tvadbandhujanavāhinaḥ
   kathaṃ rathaṃ tvayā hīnaṃ pravakṣyanti hayottamāḥ
39 yadi me yācamānasya tyāgam eva kariṣyasi
   saratho 'gniṃ pravekṣyāmi tyakta mātra iha tvayā
40 bhaviṣyanti vane yāni tapovighnakarāṇi te
   rathena pratibādhiṣye tāni sattvāni rāghava
41 tat kṛtena mayā prāptaṃ ratha caryā kṛtaṃ sukham
   āśaṃse tvatkṛtenāhaṃ vanavāsakṛtaṃ sukham
42 prasīdecchāmi te 'raṇye bhavituṃ pratyanantaraḥ
   prītyābhihitam icchāmi bhava me patyanantaraḥ
43 tava śuśrūṣaṇaṃ mūrdhnā kariṣyāmi vane vasan
   ayodhyāṃ devalokaṃ vā sarvathā prajahāmy aham
44 na hi śakyā praveṣṭuṃ sā mayāyodhyā tvayā vinā
   rājadhānī mahendrasya yathā duṣkṛtakarmaṇā
45 ime cāpi hayā vīra yadi te vanavāsinaḥ
   paricaryāṃ kariṣyanti prāpsyanti paramāṃ gatim
46 vanavāse kṣayaṃ prāpte mamaiṣa hi manorathaḥ
   yad anena rathenaiva tvāṃ vaheyaṃ purīṃ punaḥ
47 caturdaśa hi varṣāṇi sahitasya tvayā vane
   kṣaṇabhūtāni yāsyanti śataśas tu tato 'nyathā
48 bhṛtyavatsala tiṣṭhantaṃ bhartṛputragate pathi
   bhaktaṃ bhṛtyaṃ sthitaṃ sthityāṃ tvaṃ na māṃ hātum arhasi
49 evaṃ bahuvidhaṃ dīnaṃ yācamānaṃ punaḥ punaḥ
   rāmo bhṛtyānukampī tu sumantram idam abravīt
50 jānāmi paramāṃ bhaktiṃ mayi te bhartṛvatsala
   śṛṇu cāpi yadarthaṃ tvāṃ preṣayāmi purīm itaḥ
51 nagarīṃ tvāṃ gataṃ dṛṣṭvā jananī me yavīyasī
   kaikeyī pratyayaṃ gacched iti rāmo vanaṃ gataḥ
52 parituṣṭā hi sā devi vanavāsaṃ gate mayi
   rājānaṃ nātiśaṅketa mithyāvādīti dhārmikam
53 eṣa me prathamaḥ kalpo yad ambā me yavīyasī
   bharatārakṣitaṃ sphītaṃ putrarājyam avāpnuyāt
54 mama priyārthaṃ rājñaś ca sarathas tvaṃ purīṃ vraja
   saṃdiṣṭaś cāsi yānarthāṃs tāṃs tān brūyās tathātathā
55 ity uktvā vacanaṃ sūtaṃ sāntvayitvā punaḥ punaḥ
   guhaṃ vacanam aklībaṃ rāmo hetumad abravīt
   jaṭāḥ kṛtvā gamiṣyāmi nyagrodhakṣīram ānaya
56 tat kṣīraṃ rājaputrāya guhaḥ kṣipram upāharat
   lakṣmaṇasyātmanaś caiva rāmas tenākaroj jaṭāḥ
57 tau tadā cīravasanau jaṭāmaṇḍaladhāriṇau
   aśobhetām ṛṣisamau bhrātarau rāmalakṣmaṇau
58 tato vaikhānasaṃ mārgam āsthitaḥ sahalakṣmaṇaḥ
   vratam ādiṣṭavān rāmaḥ sahāyaṃ guham abravīt
59 apramatto bale kośe durge janapade tathā
   bhavethā guha rājyaṃ hi durārakṣatamaṃ matam
60 tatas taṃ samanujñāya guham ikṣvākunandanaḥ
   jagāma tūrṇam avyagraḥ sabhāryaḥ sahalakṣmaṇaḥ
61 sa tu dṛṣṭvā nadītīre nāvam ikṣvākunandanaḥ
   titīrṣuḥ śīghragāṃ gaṅgām idaṃ lakṣmaṇam abravīt
62 āroha tvaṃ nara vyāghra sthitāṃ nāvam imāṃ śanaiḥ
   sītāṃ cāropayānvakṣaṃ parigṛhya manasvinīm
63 sa bhrātuḥ śāsanaṃ śrutvā sarvam apratikūlayan
   āropya maithilīṃ pūrvam ārurohātmavāṃs tataḥ
64 athāruroha tejasvī svayaṃ lakṣmaṇapūrvajaḥ
   tato niṣādādhipatir guho jñātīn acodayat
65 anujñāya sumantraṃ ca sabalaṃ caiva taṃ guham
   āsthāya nāvaṃ rāmas tu codayām āsa nāvikān
66 tatas taiś coditā sā nauḥ karṇadhārasamāhitā
   śubhasphyavegābhihatā śīghraṃ salilam atyagāt
67 madhyaṃ tu samanuprāpya bhāgīrathyās tv aninditā
   vaidehī prāñjalir bhūtvā tāṃ nadīm idam abravīt
68 putro daśarathasyāyaṃ mahārājasya dhīmataḥ
   nideśaṃ pālayatv enaṃ gaṅge tvadabhirakṣitaḥ
69 caturdaśa hi varṣāṇi samagrāṇy uṣya kānane
   bhrātrā saha mayā caiva punaḥ pratyāgamiṣyati
70 tatas tvāṃ devi subhage kṣemeṇa punar āgatā
   yakṣye pramuditā gaṅge sarvakāmasamṛddhaye
71 tvaṃ hi tripathagā devi brahma lokaṃ samīkṣase
   bhāryā codadhirājasya loke 'smin saṃpradṛśyase
72 sā tvāṃ devi namasyāmi praśaṃsāmi ca śobhane
   prāpta rājye naravyāghra śivena punar āgate
73 gavāṃ śatasahasrāṇi vastrāṇy annaṃ ca peśalam
   brāhmaṇebhyaḥ pradāsyāmi tava priyacikīrṣayā
74 tathā saṃbhāṣamāṇā sā sītā gaṅgām aninditā
   dakṣiṇā dakṣiṇaṃ tīraṃ kṣipram evābhyupāgamat
75 tīraṃ tu samanuprāpya nāvaṃ hitvā nararṣabhaḥ
   prātiṣṭhata saha bhrātrā vaidehyā ca paraṃtapaḥ
76 athābravīn mahābāhuḥ sumitrānandavardhanam
   agrato gaccha saumitre sītā tvām anugacchatu
77 pṛṣṭhato 'haṃ gamiṣyāmi tvāṃ ca sītāṃ ca pālayan
   adya duḥkhaṃ tu vaidehī vanavāsasya vetsyati
78 gataṃ tu gaṅgāparapāram āśu; rāmaṃ sumantraḥ pratataṃ nirīkṣya
   adhvaprakarṣād vinivṛttadṛṣṭir; mumoca bāṣpaṃ vyathitas tapasvī
79 tau tatra hatvā caturo mahāmṛgān; varāham ṛśyaṃ pṛṣataṃ mahārurum
   ādāya medhyaṃ tvaritaṃ bubhukṣitau; vāsāya kāle yayatur vanaspatim
 1 परभातायां तु शर्वर्यां पृथु वृक्षा महायशाः
  उवाच रामः सौमित्रिं लक्ष्मणं शुभलक्षणम
 2 भास्करॊदयकालॊ ऽयं गता भगवती निशा
  असौ सुकृष्णॊ विहगः कॊकिलस तात कूजति
 3 बर्हिणानां च निर्घॊषः शरूयते नदतां वने
  तराम जाह्नवीं सौम्य शीघ्रगां सागरंगमाम
 4 विज्ञाय रामस्य वचः सौमित्रिर मित्रनन्दनः
  गुहम आमन्त्र्य सूतं च सॊ ऽतिष्ठद भरातुर अग्रतः
 5 ततः कलापान संनह्य खड्गौ बद्ध्वा च धन्विनौ
  जग्मतुर येन तौ गङ्गां सीतया सह राघवौ
 6 रामम एव तु धर्मज्ञम उपगम्य विनीतवत
  किम अहं करवाणीति सूतः पराञ्जलिर अब्रवीत
 7 निवर्तस्वेत्य उवाचैनम एतावद धि कृतं मम
  यानं विहाय पद्भ्यां तु गमिष्यामॊ महावनम
 8 आत्मानं तव अभ्यनुज्ञातम अवेक्ष्यार्तः स सारथिः
  सुमन्त्रः पुरुषव्याघ्रम ऐक्ष्वाकम इदम अब्रवीत
 9 नातिक्रान्तम इदं लॊके पुरुषेणेह केन चित
  तव सभ्रातृभार्यस्य वासः पराकृतवद वने
 10 न मन्ये बरह्मचर्ये ऽसति सवधीते वा फलॊदयः
   मार्दवार्जवयॊर वापि तवां चेद वयसनम आगतम
11 सह राघव वैदेह्या भरात्रा चैव वने वसन
   तवं गतिं पराप्स्यसे वीर तरीँल लॊकांस तु जयन्न इव
12 वयं खलु हता राम ये तयाप्य उपवञ्चिताः
   कैकेय्या वशम एष्यामः पापाया दुःखभागिनः
13 इति बरुवन्न आत्म समं सुमन्त्रः सारथिस तदा
   दृष्ट्वा दुर गतं रामं दुःखार्तॊ रुरुदे चिरम
14 ततस तु विगते बाष्पे सूतं सपृष्टॊदकं शुचिम
   रामस तु मधुरं वाक्यं पुनः पुनर उवाच तम
15 इक्ष्वाकूणां तवया तुल्यं सुहृदं नॊपलक्षये
   यथा दशरथॊ राजा मां न शॊचेत तथा कुरु
16 शॊकॊपहत चेताश च वृद्धश च जगतीपतिः
   काम भारावसन्नश च तस्माद एतद बरवीमि ते
17 यद यद आज्ञापयेत किं चित स महात्मा महीपतिः
   कैकेय्याः परियकामार्थं कार्यं तद अविकाङ्क्षया
18 एतदर्थं हि राज्यानि परशासति नरेश्वराः
   यद एषां सर्वकृत्येषु मनॊ न परतिहन्यते
19 तद यथा स महाराजॊ नालीकम अधिगच्छति
   न च ताम्यति दुःखेन सुमन्त्र कुरु तत तथा
20 अदृष्टदुःखं राजानं वृद्धम आर्यं जितेन्द्रियम
   बरूयास तवम अभिवाद्यैव मम हेतॊर इदं वचः
21 नैवाहम अनुशॊचामि लक्ष्मणॊ न च मैथिली
   अयॊध्यायाश चयुताश चेति वने वत्स्यामहेति वा
22 चतुर्दशसु वर्षेषु निवृत्तेषु पुनः पुनः
   लक्ष्मणं मां च सीतां च दरक्ष्यसि कषिप्रम आगतान
23 एवम उक्त्वा तु राजानं मातरं च सुमन्त्र मे
   अन्याश च देवीः सहिताः कैकेयीं च पुनः पुनः
24 आरॊग्यं बरूहि कौसल्याम अथ पादाभिवन्दनम
   सीताया मम चार्यस्य वचनाल लक्ष्मणस्य च
25 बरूयाश च हि महाराजं भरतं कषिप्रम आनय
   आगतश चापि भरतः सथाप्यॊ नृपमते पदे
26 भरतं च परिष्वज्य यौवराज्ये ऽभिषिच्य च
   अस्मत्संतापजं दुःखं न तवाम अभिभविष्यति
27 भरतश चापि वक्तव्यॊ यथा राजनि वर्तसे
   तथा मातृषु वर्तेथाः सर्वास्व एवाविशेषतः
28 यथा च तव कैकेयी सुमित्रा चाविशेषतः
   तथैव देवी कौसल्या मम माता विशेषतः
29 निवर्त्यमानॊ रामेण सुमन्त्रः शॊककर्शितः
   तत सर्वं वचनं शरुत्वा सनेहात काकुत्स्थम अब्रवीत
30 यद अहं नॊपचारेण बरूयां सनेहाद अविक्लवः
   भक्तिमान इति तत तावद वाक्यं तवं कषन्तुम अर्हसि
31 कथं हि तवद्विहीनॊ ऽहं परतियास्यामि तां पुरीम
   तव तात वियॊगेन पुत्रशॊकाकुलाम इव
32 सरामम अपि तावन मे रथं दृष्ट्वा तदा जनः
   विना रामं रथं दृष्ट्वा विदीर्येतापि सा पुरी
33 दैन्यं हि नगरी गच्छेद दृष्ट्वा शून्यम इमं रथम
   सूतावशेषं सवं सैन्यं हतवीरम इवाहवे
34 दूरे ऽपि निवसन्तं तवां मानसेनाग्रतः सथितम
   चिन्तयन्त्यॊ ऽदय नूनं तवां निराहाराः कृताः परजाः
35 आर्तनादॊ हि यः पौरैर मुक्तस तद्विप्रवासने
   रथस्थं मां निशाम्यैव कुर्युः शतगुणं ततः
36 अहं किं चापि वक्ष्यामि देवीं तव सुतॊ मया
   नीतॊ ऽसौ मातुलकुलं संतापं मा कृथा इति
37 असत्यम अपि नैवाहं बरूयां वचनम ईदृशम
   कथम अप्रियम एवाहं बरूयां सत्यम इदं वचः
38 मम तावन नियॊगस्थास तवद्बन्धुजनवाहिनः
   कथं रथं तवया हीनं परवक्ष्यन्ति हयॊत्तमाः
39 यदि मे याचमानस्य तयागम एव करिष्यसि
   सरथॊ ऽगनिं परवेक्ष्यामि तयक्त मात्र इह तवया
40 भविष्यन्ति वने यानि तपॊविघ्नकराणि ते
   रथेन परतिबाधिष्ये तानि सत्त्वानि राघव
41 तत कृतेन मया पराप्तं रथ चर्या कृतं सुखम
   आशंसे तवत्कृतेनाहं वनवासकृतं सुखम
42 परसीदेच्छामि ते ऽरण्ये भवितुं परत्यनन्तरः
   परीत्याभिहितम इच्छामि भव मे पत्यनन्तरः
43 तव शुश्रूषणं मूर्ध्ना करिष्यामि वने वसन
   अयॊध्यां देवलॊकं वा सर्वथा परजहाम्य अहम
44 न हि शक्या परवेष्टुं सा मयायॊध्या तवया विना
   राजधानी महेन्द्रस्य यथा दुष्कृतकर्मणा
45 इमे चापि हया वीर यदि ते वनवासिनः
   परिचर्यां करिष्यन्ति पराप्स्यन्ति परमां गतिम
46 वनवासे कषयं पराप्ते ममैष हि मनॊरथः
   यद अनेन रथेनैव तवां वहेयं पुरीं पुनः
47 चतुर्दश हि वर्षाणि सहितस्य तवया वने
   कषणभूतानि यास्यन्ति शतशस तु ततॊ ऽनयथा
48 भृत्यवत्सल तिष्ठन्तं भर्तृपुत्रगते पथि
   भक्तं भृत्यं सथितं सथित्यां तवं न मां हातुम अर्हसि
49 एवं बहुविधं दीनं याचमानं पुनः पुनः
   रामॊ भृत्यानुकम्पी तु सुमन्त्रम इदम अब्रवीत
50 जानामि परमां भक्तिं मयि ते भर्तृवत्सल
   शृणु चापि यदर्थं तवां परेषयामि पुरीम इतः
51 नगरीं तवां गतं दृष्ट्वा जननी मे यवीयसी
   कैकेयी परत्ययं गच्छेद इति रामॊ वनं गतः
52 परितुष्टा हि सा देवि वनवासं गते मयि
   राजानं नातिशङ्केत मिथ्यावादीति धार्मिकम
53 एष मे परथमः कल्पॊ यद अम्बा मे यवीयसी
   भरतारक्षितं सफीतं पुत्रराज्यम अवाप्नुयात
54 मम परियार्थं राज्ञश च सरथस तवं पुरीं वरज
   संदिष्टश चासि यानर्थांस तांस तान बरूयास तथातथा
55 इत्य उक्त्वा वचनं सूतं सान्त्वयित्वा पुनः पुनः
   गुहं वचनम अक्लीबं रामॊ हेतुमद अब्रवीत
   जटाः कृत्वा गमिष्यामि नयग्रॊधक्षीरम आनय
56 तत कषीरं राजपुत्राय गुहः कषिप्रम उपाहरत
   लक्ष्मणस्यात्मनश चैव रामस तेनाकरॊज जटाः
57 तौ तदा चीरवसनौ जटामण्डलधारिणौ
   अशॊभेताम ऋषिसमौ भरातरौ रामलक्ष्मणौ
58 ततॊ वैखानसं मार्गम आस्थितः सहलक्ष्मणः
   वरतम आदिष्टवान रामः सहायं गुहम अब्रवीत
59 अप्रमत्तॊ बले कॊशे दुर्गे जनपदे तथा
   भवेथा गुह राज्यं हि दुरारक्षतमं मतम
60 ततस तं समनुज्ञाय गुहम इक्ष्वाकुनन्दनः
   जगाम तूर्णम अव्यग्रः सभार्यः सहलक्ष्मणः
61 स तु दृष्ट्वा नदीतीरे नावम इक्ष्वाकुनन्दनः
   तितीर्षुः शीघ्रगां गङ्गाम इदं लक्ष्मणम अब्रवीत
62 आरॊह तवं नर वयाघ्र सथितां नावम इमां शनैः
   सीतां चारॊपयान्वक्षं परिगृह्य मनस्विनीम
63 स भरातुः शासनं शरुत्वा सर्वम अप्रतिकूलयन
   आरॊप्य मैथिलीं पूर्वम आरुरॊहात्मवांस ततः
64 अथारुरॊह तेजस्वी सवयं लक्ष्मणपूर्वजः
   ततॊ निषादाधिपतिर गुहॊ जञातीन अचॊदयत
65 अनुज्ञाय सुमन्त्रं च सबलं चैव तं गुहम
   आस्थाय नावं रामस तु चॊदयाम आस नाविकान
66 ततस तैश चॊदिता सा नौः कर्णधारसमाहिता
   शुभस्फ्यवेगाभिहता शीघ्रं सलिलम अत्यगात
67 मध्यं तु समनुप्राप्य भागीरथ्यास तव अनिन्दिता
   वैदेही पराञ्जलिर भूत्वा तां नदीम इदम अब्रवीत
68 पुत्रॊ दशरथस्यायं महाराजस्य धीमतः
   निदेशं पालयत्व एनं गङ्गे तवदभिरक्षितः
69 चतुर्दश हि वर्षाणि समग्राण्य उष्य कानने
   भरात्रा सह मया चैव पुनः परत्यागमिष्यति
70 ततस तवां देवि सुभगे कषेमेण पुनर आगता
   यक्ष्ये परमुदिता गङ्गे सर्वकामसमृद्धये
71 तवं हि तरिपथगा देवि बरह्म लॊकं समीक्षसे
   भार्या चॊदधिराजस्य लॊके ऽसमिन संप्रदृश्यसे
72 सा तवां देवि नमस्यामि परशंसामि च शॊभने
   पराप्त राज्ये नरव्याघ्र शिवेन पुनर आगते
73 गवां शतसहस्राणि वस्त्राण्य अन्नं च पेशलम
   बराह्मणेभ्यः परदास्यामि तव परियचिकीर्षया
74 तथा संभाषमाणा सा सीता गङ्गाम अनिन्दिता
   दक्षिणा दक्षिणं तीरं कषिप्रम एवाभ्युपागमत
75 तीरं तु समनुप्राप्य नावं हित्वा नरर्षभः
   परातिष्ठत सह भरात्रा वैदेह्या च परंतपः
76 अथाब्रवीन महाबाहुः सुमित्रानन्दवर्धनम
   अग्रतॊ गच्छ सौमित्रे सीता तवाम अनुगच्छतु
77 पृष्ठतॊ ऽहं गमिष्यामि तवां च सीतां च पालयन
   अद्य दुःखं तु वैदेही वनवासस्य वेत्स्यति
78 गतं तु गङ्गापरपारम आशु; रामं सुमन्त्रः परततं निरीक्ष्य
   अध्वप्रकर्षाद विनिवृत्तदृष्टिर; मुमॊच बाष्पं वयथितस तपस्वी
79 तौ तत्र हत्वा चतुरॊ महामृगान; वराहम ऋश्यं पृषतं महारुरुम
   आदाय मेध्यं तवरितं बुभुक्षितौ; वासाय काले ययतुर वनस्पतिम


Next: Chapter 47