Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 40

 1 anuraktā mahātmānaṃ rāmaṃ satyaparakramam
  anujagmuḥ prayāntaṃ taṃ vanavāsāya mānavāḥ
 2 nivartite 'pi ca balāt suhṛdvarge ca rājini
  naiva te saṃnyavartanta rāmasyānugatā ratham
 3 ayodhyānilayānāṃ hi puruṣāṇāṃ mahāyaśāḥ
  babhūva guṇasaṃpannaḥ pūrṇacandra iva priyaḥ
 4 sa yācyamānaḥ kākutsthaḥ svābhiḥ prakṛtibhis tadā
  kurvāṇaḥ pitaraṃ satyaṃ vanam evānvapadyata
 5 avekṣamāṇaḥ sasnehaṃ cakṣuṣā prapibann iva
  uvāca rāmaḥ snehena tāḥ prajāḥ svāḥ prajā iva
 6 yā prītir bahumānaś ca mayy ayodhyānivāsinām
  matpriyārthaṃ viśeṣeṇa bharate sā niveśyatām
 7 sa hi kalyāṇa cāritraḥ kaikeyyānandavardhanaḥ
  kariṣyati yathāvad vaḥ priyāṇi ca hitāni ca
 8 jñānavṛddho vayobālo mṛdur vīryaguṇānvitaḥ
  anurūpaḥ sa vo bhartā bhaviṣyati bhayāpahaḥ
 9 sa hi rājaguṇair yukto yuvarājaḥ samīkṣitaḥ
  api cāpi mayā śiṣṭaiḥ kāryaṃ vo bhartṛśāsanam
 10 na ca tapyed yathā cāsau vanavāsaṃ gate mayi
   mahārājas tathā kāryo mama priyacikīrṣayā
11 yathā yathā dāśarathir dharmam evāsthito 'bhavat
   tathā tathā prakṛtayo rāmaṃ patim akāmayan
12 bāṣpeṇa pihitaṃ dīnaṃ rāmaḥ saumitriṇā saha
   cakarṣeva guṇair baddhvā janaṃ punar ivāsanam
13 te dvijās trividhaṃ vṛddhā jñānena vayasaujasā
   vayaḥprakampaśiraso dūrād ūcur idaṃ vacaḥ
14 vahanto javanā rāmaṃ bho bho jātyās turaṃgamāḥ
   nivartadhvaṃ na gantavyaṃ hitā bhavata bhartari
   upavāhyas tu vo bhartā nāpavāhyaḥ purād vanam
15 evam ārtapralāpāṃs tān vṛddhān pralapato dvijān
   avekṣya sahasā rāmo rathād avatatāra ha
16 padbhyām eva jagāmātha sasītaḥ sahalakṣmaṇaḥ
   saṃnikṛṣṭapadanyāso rāmo vanaparāyaṇaḥ
17 dvijātīṃs tu padātīṃs tān rāmaś cāritravatsalaḥ
   na śaśāka ghṛṇācakṣuḥ parimoktuṃ rathena saḥ
18 gacchantam eva taṃ dṛṣṭvā rāmaṃ saṃbhrāntamānasāḥ
   ūcuḥ paramasaṃtaptā rāmaṃ vākyam idaṃ dvijāḥ
19 brāhmaṇyaṃ kṛtsnam etat tvāṃ brahmaṇyam anugacchati
   dvijaskandhādhirūḍhās tvām agnayo 'py anuyānty amī
20 vājapeyasamutthāni chatrāṇy etāni paśya naḥ
   pṛṣṭhato 'nuprayātāni haṃsān iva jalātyaye
21 anavāptātapatrasya raśmisaṃtāpitasya te
   ebhiś chāyāṃ kariṣyāmaḥ svaiś chatrair vājapeyikaiḥ
22 yā hi naḥ satataṃ buddhir vedamantrānusāriṇī
   tvatkṛte sā kṛtā vatsa vanavāsānusāriṇī
23 hṛdayeṣv avatiṣṭhante vedā ye naḥ paraṃ dhanam
   vatsyanty api gṛheṣv eva dārāś cāritrarakṣitāḥ
24 na punar niścayaḥ kāryas tvadgatau sukṛtā matiḥ
   tvayi dharmavyapekṣe tu kiṃ syād dharmam avekṣitum
25 yācito no nivartasva haṃsaśuklaśiroruhaiḥ
   śirobhir nibhṛtācāra mahīpatanapāṃśulaiḥ
26 bahūnāṃ vitatā yajñā dvijānāṃ ya ihāgatāḥ
   teṣāṃ samāptir āyattā tava vatsa nivartane
27 bhaktimanti hi bhūtāni jaṃgamājaṃgamāni ca
   yācamāneṣu teṣu tvaṃ bhaktiṃ bhakteṣu darśaya
28 anugaṃtum aśaktās tvāṃ mūlair uddhṛtavegibhiḥ
   unnatā vāyuvegena vikrośantīva pādapāḥ
29 niśceṣṭāhārasaṃcārā vṛkṣaikasthānaviṣṭhitāḥ
   pakṣiṇo 'pi prayācante sarvabhūtānukampinam
30 evaṃ vikrośatāṃ teṣāṃ dvijātīnāṃ nivartane
   dadṛśe tamasā tatra vārayantīva rāghavam
 1 अनुरक्ता महात्मानं रामं सत्यपरक्रमम
  अनुजग्मुः परयान्तं तं वनवासाय मानवाः
 2 निवर्तिते ऽपि च बलात सुहृद्वर्गे च राजिनि
  नैव ते संन्यवर्तन्त रामस्यानुगता रथम
 3 अयॊध्यानिलयानां हि पुरुषाणां महायशाः
  बभूव गुणसंपन्नः पूर्णचन्द्र इव परियः
 4 स याच्यमानः काकुत्स्थः सवाभिः परकृतिभिस तदा
  कुर्वाणः पितरं सत्यं वनम एवान्वपद्यत
 5 अवेक्षमाणः सस्नेहं चक्षुषा परपिबन्न इव
  उवाच रामः सनेहेन ताः परजाः सवाः परजा इव
 6 या परीतिर बहुमानश च मय्य अयॊध्यानिवासिनाम
  मत्प्रियार्थं विशेषेण भरते सा निवेश्यताम
 7 स हि कल्याण चारित्रः कैकेय्यानन्दवर्धनः
  करिष्यति यथावद वः परियाणि च हितानि च
 8 जञानवृद्धॊ वयॊबालॊ मृदुर वीर्यगुणान्वितः
  अनुरूपः स वॊ भर्ता भविष्यति भयापहः
 9 स हि राजगुणैर युक्तॊ युवराजः समीक्षितः
  अपि चापि मया शिष्टैः कार्यं वॊ भर्तृशासनम
 10 न च तप्येद यथा चासौ वनवासं गते मयि
   महाराजस तथा कार्यॊ मम परियचिकीर्षया
11 यथा यथा दाशरथिर धर्मम एवास्थितॊ ऽभवत
   तथा तथा परकृतयॊ रामं पतिम अकामयन
12 बाष्पेण पिहितं दीनं रामः सौमित्रिणा सह
   चकर्षेव गुणैर बद्ध्वा जनं पुनर इवासनम
13 ते दविजास तरिविधं वृद्धा जञानेन वयसौजसा
   वयःप्रकम्पशिरसॊ दूराद ऊचुर इदं वचः
14 वहन्तॊ जवना रामं भॊ भॊ जात्यास तुरंगमाः
   निवर्तध्वं न गन्तव्यं हिता भवत भर्तरि
   उपवाह्यस तु वॊ भर्ता नापवाह्यः पुराद वनम
15 एवम आर्तप्रलापांस तान वृद्धान परलपतॊ दविजान
   अवेक्ष्य सहसा रामॊ रथाद अवततार ह
16 पद्भ्याम एव जगामाथ ससीतः सहलक्ष्मणः
   संनिकृष्टपदन्यासॊ रामॊ वनपरायणः
17 दविजातींस तु पदातींस तान रामश चारित्रवत्सलः
   न शशाक घृणाचक्षुः परिमॊक्तुं रथेन सः
18 गच्छन्तम एव तं दृष्ट्वा रामं संभ्रान्तमानसाः
   ऊचुः परमसंतप्ता रामं वाक्यम इदं दविजाः
19 बराह्मण्यं कृत्स्नम एतत तवां बरह्मण्यम अनुगच्छति
   दविजस्कन्धाधिरूढास तवाम अग्नयॊ ऽपय अनुयान्त्य अमी
20 वाजपेयसमुत्थानि छत्राण्य एतानि पश्य नः
   पृष्ठतॊ ऽनुप्रयातानि हंसान इव जलात्यये
21 अनवाप्तातपत्रस्य रश्मिसंतापितस्य ते
   एभिश छायां करिष्यामः सवैश छत्रैर वाजपेयिकैः
22 या हि नः सततं बुद्धिर वेदमन्त्रानुसारिणी
   तवत्कृते सा कृता वत्स वनवासानुसारिणी
23 हृदयेष्व अवतिष्ठन्ते वेदा ये नः परं धनम
   वत्स्यन्त्य अपि गृहेष्व एव दाराश चारित्ररक्षिताः
24 न पुनर निश्चयः कार्यस तवद्गतौ सुकृता मतिः
   तवयि धर्मव्यपेक्षे तु किं सयाद धर्मम अवेक्षितुम
25 याचितॊ नॊ निवर्तस्व हंसशुक्लशिरॊरुहैः
   शिरॊभिर निभृताचार महीपतनपांशुलैः
26 बहूनां वितता यज्ञा दविजानां य इहागताः
   तेषां समाप्तिर आयत्ता तव वत्स निवर्तने
27 भक्तिमन्ति हि भूतानि जंगमाजंगमानि च
   याचमानेषु तेषु तवं भक्तिं भक्तेषु दर्शय
28 अनुगंतुम अशक्तास तवां मूलैर उद्धृतवेगिभिः
   उन्नता वायुवेगेन विक्रॊशन्तीव पादपाः
29 निश्चेष्टाहारसंचारा वृक्षैकस्थानविष्ठिताः
   पक्षिणॊ ऽपि परयाचन्ते सर्वभूतानुकम्पिनम
30 एवं विक्रॊशतां तेषां दविजातीनां निवर्तने
   ददृशे तमसा तत्र वारयन्तीव राघवम


Next: Chapter 41