Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 37

 1 yāvat tu niryatas tasya rajorūpam adṛśyata
  naivekṣvākuvaras tāvat saṃjahārātmacakṣuṣī
 2 yāvad rājā priyaṃ putraṃ paśyaty atyantadhārmikam
  tāvad vyavardhatevāsya dharaṇyāṃ putradarśane
 3 na paśyati rajo 'py asya yadā rāmasya bhūmipaḥ
  tadārtaś ca viṣaṇṇaś ca papāta dharaṇītale
 4 tasya dakṣiṇam anvagāt kausalyā bāhum aṅganā
  vāmaṃ cāsyānvagāt pārśvaṃ kaikeyī bharatapriyā
 5 tāṃ nayena ca saṃpanno dharmeṇa nivayena ca
  uvāca rājā kaikeyīṃ samīkṣya vyathitendriyaḥ
 6 kaikeyi mā mamāṅgāni sprākṣīs tvaṃ duṣṭacāriṇī
  na hi tvāṃ draṣṭum icchāmi na bhāryā na ca bāndhavī
 7 ye ca tvām upajīvanti nāhaṃ teṣāṃ na te mama
  kevalārthaparāṃ hi tvāṃ tyaktadharmāṃ tyajāmy aham
 8 agṛhṇāṃ yac ca te pāṇim agniṃ paryaṇayaṃ ca yat
  anujānāmi tat sarvam asmiṁl loke paratra ca
 9 bharataś cet pratītaḥ syād rājyaṃ prāpyedam avyayam
  yan me sa dadyāt pitrarthaṃ mā mā tad dattam āgamat
 10 atha reṇusamudhvastaṃ tam utthāpya narādhipam
   nyavartata tadā devī kausalyā śokakarśitā
11 hatveva brāhmaṇaṃ kāmāt spṛṣṭvāgnim iva pāṇinā
   anvatapyata dharmātmā putraṃ saṃcintya tāpasaṃ
12 nivṛtyaiva nivṛtyaiva sīdato rathavartmasu
   rājño nātibabhau rūpaṃ grastasyāṃśumato yathā
13 vilalāpa ca duḥkhārtaḥ priyaṃ putram anusmaran
   nagarāntam anuprāptaṃ buddhvā putram athābravīt
14 vāhanānāṃ ca mukhyānāṃ vahatāṃ taṃ mamātmajam
   padāni pathi dṛśyante sa mahātmā na dṛśyate
15 sa nūnaṃ kva cid evādya vṛkṣamūlam upāśritaḥ
   kāṣṭhaṃ vā yadi vāśmānam upadhāya śayiṣyate
16 utthāsyati ca medinyāḥ kṛpaṇaḥ pāṃśuguṇṭhitaḥ
   viniḥśvasan prasravaṇāt kareṇūnām ivarṣabhaḥ
17 drakṣyanti nūnaṃ puruṣā dīrghabāhuṃ vanecarāḥ
   rāmam utthāya gacchantaṃ lokanātham anāthavat
18 sakāmā bhava kaikeyi vidhavā rājyam āvasa
   na hi taṃ puruṣavyāghraṃ vinā jīvitum utsahe
19 ity evaṃ vilapan rājā janaughenābhisaṃvṛtaḥ
   apasnāta ivāriṣṭaṃ praviveśa purottamam
20 śūnyacatvaraveśmāntāṃ saṃvṛtāpaṇadevatām
   klāntadurbaladuḥkhārtāṃ nātyākīrṇamahāpathām
21 tām avekṣya purīṃ sarvāṃ rāmam evānucintayan
   vilapan prāviśad rājā gṛhaṃ sūrya ivāmbudam
22 mahāhradam ivākṣobhyaṃ suparṇena hṛtoragam
   rāmeṇa rahitaṃ veśma vaidehyā lakṣmaṇena ca
23 kausalyāyā gṛhaṃ śīghraṃ rāma mātur nayantu mām
   iti bruvantaṃ rājānam anayan dvāradarśitaḥ
24 tatas tatra praviṣṭasya kausalyāyā niveśanam
   adhiruhyāpi śayanaṃ babhūva lulitaṃ manaḥ
25 tac ca dṛṣṭvā mahārājo bhujam udyamya vīryavān
   uccaiḥ svareṇa cukrośa hā rāghava jahāsi mām
26 sukhitā bata taṃ kālaṃ jīviṣyanti narottamāḥ
   pariṣvajanto ye rāmaṃ drakṣyanti punar āgatam
27 na tvāṃ paśyāmi kausalye sādhu māṃ pāṇinā spṛśa
   rāmaṃ me 'nugatā dṛṣṭir adyāpi na nivartate
28 taṃ rāmam evānuvicintayantaṃ; samīkṣya devī śayane narendram
   upopaviśyādhikam ārtarūpā; viniḥśvasantī vilalāpa kṛcchraṃ
 1 यावत तु निर्यतस तस्य रजॊरूपम अदृश्यत
  नैवेक्ष्वाकुवरस तावत संजहारात्मचक्षुषी
 2 यावद राजा परियं पुत्रं पश्यत्य अत्यन्तधार्मिकम
  तावद वयवर्धतेवास्य धरण्यां पुत्रदर्शने
 3 न पश्यति रजॊ ऽपय अस्य यदा रामस्य भूमिपः
  तदार्तश च विषण्णश च पपात धरणीतले
 4 तस्य दक्षिणम अन्वगात कौसल्या बाहुम अङ्गना
  वामं चास्यान्वगात पार्श्वं कैकेयी भरतप्रिया
 5 तां नयेन च संपन्नॊ धर्मेण निवयेन च
  उवाच राजा कैकेयीं समीक्ष्य वयथितेन्द्रियः
 6 कैकेयि मा ममाङ्गानि सप्राक्षीस तवं दुष्टचारिणी
  न हि तवां दरष्टुम इच्छामि न भार्या न च बान्धवी
 7 ये च तवाम उपजीवन्ति नाहं तेषां न ते मम
  केवलार्थपरां हि तवां तयक्तधर्मां तयजाम्य अहम
 8 अगृह्णां यच च ते पाणिम अग्निं पर्यणयं च यत
  अनुजानामि तत सर्वम अस्मिँल लॊके परत्र च
 9 भरतश चेत परतीतः सयाद राज्यं पराप्येदम अव्ययम
  यन मे स दद्यात पित्रर्थं मा मा तद दत्तम आगमत
 10 अथ रेणुसमुध्वस्तं तम उत्थाप्य नराधिपम
   नयवर्तत तदा देवी कौसल्या शॊककर्शिता
11 हत्वेव बराह्मणं कामात सपृष्ट्वाग्निम इव पाणिना
   अन्वतप्यत धर्मात्मा पुत्रं संचिन्त्य तापसं
12 निवृत्यैव निवृत्यैव सीदतॊ रथवर्त्मसु
   राज्ञॊ नातिबभौ रूपं गरस्तस्यांशुमतॊ यथा
13 विललाप च दुःखार्तः परियं पुत्रम अनुस्मरन
   नगरान्तम अनुप्राप्तं बुद्ध्वा पुत्रम अथाब्रवीत
14 वाहनानां च मुख्यानां वहतां तं ममात्मजम
   पदानि पथि दृश्यन्ते स महात्मा न दृश्यते
15 स नूनं कव चिद एवाद्य वृक्षमूलम उपाश्रितः
   काष्ठं वा यदि वाश्मानम उपधाय शयिष्यते
16 उत्थास्यति च मेदिन्याः कृपणः पांशुगुण्ठितः
   विनिःश्वसन परस्रवणात करेणूनाम इवर्षभः
17 दरक्ष्यन्ति नूनं पुरुषा दीर्घबाहुं वनेचराः
   रामम उत्थाय गच्छन्तं लॊकनाथम अनाथवत
18 सकामा भव कैकेयि विधवा राज्यम आवस
   न हि तं पुरुषव्याघ्रं विना जीवितुम उत्सहे
19 इत्य एवं विलपन राजा जनौघेनाभिसंवृतः
   अपस्नात इवारिष्टं परविवेश पुरॊत्तमम
20 शून्यचत्वरवेश्मान्तां संवृतापणदेवताम
   कलान्तदुर्बलदुःखार्तां नात्याकीर्णमहापथाम
21 ताम अवेक्ष्य पुरीं सर्वां रामम एवानुचिन्तयन
   विलपन पराविशद राजा गृहं सूर्य इवाम्बुदम
22 महाह्रदम इवाक्षॊभ्यं सुपर्णेन हृतॊरगम
   रामेण रहितं वेश्म वैदेह्या लक्ष्मणेन च
23 कौसल्याया गृहं शीघ्रं राम मातुर नयन्तु माम
   इति बरुवन्तं राजानम अनयन दवारदर्शितः
24 ततस तत्र परविष्टस्य कौसल्याया निवेशनम
   अधिरुह्यापि शयनं बभूव लुलितं मनः
25 तच च दृष्ट्वा महाराजॊ भुजम उद्यम्य वीर्यवान
   उच्चैः सवरेण चुक्रॊश हा राघव जहासि माम
26 सुखिता बत तं कालं जीविष्यन्ति नरॊत्तमाः
   परिष्वजन्तॊ ये रामं दरक्ष्यन्ति पुनर आगतम
27 न तवां पश्यामि कौसल्ये साधु मां पाणिना सपृश
   रामं मे ऽनुगता दृष्टिर अद्यापि न निवर्तते
28 तं रामम एवानुविचिन्तयन्तं; समीक्ष्य देवी शयने नरेन्द्रम
   उपॊपविश्याधिकम आर्तरूपा; विनिःश्वसन्ती विललाप कृच्छ्रं


Next: Chapter 38