Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 32

 1 tataḥ sumantram aikṣvākaḥ pīḍito 'tra pratijñayā
  sabāṣpam atiniḥśvasya jagādedaṃ punaḥ punaḥ
 2 sūta ratnasusaṃpūrṇā caturvidhabalā camūḥ
  rāgavasyānuyātrārthaṃ kṣipraṃ pratividhīyatām
 3 rūpājīvā ca śālinyo vaṇijaś ca mahādhanāḥ
  śobhayantu kumārasya vāhinīṃ suprasāritāḥ
 4 ye cainam upajīvanti ramate yaiś ca vīryataḥ
  teṣāṃ bahuvidhaṃ dattvā tān apy atra niyojaya
 5 nighnan mṛgān kuñjarāṃś ca pibaṃś cāraṇyakaṃ madhu
  nadīś ca vividhāḥ paśyan na rājyaṃ saṃsmariṣyati
 6 dhānyakośaś ca yaḥ kaś cid dhanakośaś ca māmakaḥ
  tau rāmam anugacchetāṃ vasantaṃ nirjane vane
 7 yajan puṇyeṣu deśeṣu visṛjaṃś cāptadakṣiṇāḥ
  ṛṣibhiś ca samāgamya pravatsyati sukhaṃ vane
 8 bharataś ca mahābāhur ayodhyāṃ pālayiṣyati
  sarvakāmaiḥ punaḥ śrīmān rāmaḥ saṃsādhyatām iti
 9 evaṃ bruvati kākutsthe kaikeyyā bhayam āgatam
  mukhaṃ cāpy agamāc cheṣaṃ svaraś cāpi nyarudhyata
 10 sā viṣaṇṇā ca saṃtrastā kaikeyī vākyam abravīt
   rājyaṃ gatajanaṃ sādho pītamaṇḍāṃ surām iva
   nirāsvādyatamaṃ śūnyaṃ bharato nābhipatsyate
11 kaikeyyāṃ muktalajjāyāṃ vadantyām atidāruṇam
   rājā daśaratho vākyam uvācāyatalocanām
   vahantaṃ kiṃ tudasi māṃ niyujya dhuri māhite
12 kaikeyī dviguṇaṃ kruddhā rājānam idam abravīt
   tavaiva vaṃśe sagaro jyeṣṭhaṃ putram upārudhat
   asamañja iti khyātaṃ tathāyaṃ gantum arhati
13 evam ukto dhig ity eva rājā daśaratho 'bravīt
14 vrīḍitaś ca janaḥ sarvaḥ sā ca tan nāvabudhyata
   tatra vṛddho mahāmātraḥ siddhārtho nāma nāmataḥ
   śucir bahumato rājñaḥ kaikeyīm idam abravīt
15 asamañjo gṛhītvā tu krīḍitaḥ pathi dārakān
   sarayvāḥ prakṣipann apsu ramate tena durmatiḥ
16 taṃ dṛṣṭvā nāgaraḥ sarve kruddhā rājānam abruvan
   asamañjaṃ vṛṣīṇvaikam asmān vā rāṣṭravardhana
17 tān uvāca tato rājā kiṃnimittam idaṃ bhayam
   tāś cāpi rājñā saṃpṛṣṭā vākyaṃ prakṛtayo 'bruvan
18 krīḍitas tv eṣa naḥ putrān bālān udbhrāntacetanaḥ
   sarayvāṃ prakṣipan maurkhyād atulāṃ prītim aśnute
19 sa tāsāṃ vacanaṃ śrutvā prakṛtīnāṃ narādhipa
   taṃ tatyājāhitaṃ putraṃ tāsāṃ priyacikīrṣayā
20 ity evam atyajad rājā sagaro vai sudhārmikaḥ
   rāmaḥ kim akarot pāpaṃ yenaivam uparudhyate
21 śrutvā tu siddhārthavaco rājā śrāntatarasvanaḥ
   śokopahatayā vācā kaikeyīm idam abravīt
22 anuvrajiṣyāmy aham adya rāmaṃ; rājyaṃ parityajya sukhaṃ dhanaṃ ca
   sahaiva rājñā bharatena ca tvaṃ; yathā sukhaṃ bhuṅkṣva cirāya rājyam
 1 ततः सुमन्त्रम ऐक्ष्वाकः पीडितॊ ऽतर परतिज्ञया
  सबाष्पम अतिनिःश्वस्य जगादेदं पुनः पुनः
 2 सूत रत्नसुसंपूर्णा चतुर्विधबला चमूः
  रागवस्यानुयात्रार्थं कषिप्रं परतिविधीयताम
 3 रूपाजीवा च शालिन्यॊ वणिजश च महाधनाः
  शॊभयन्तु कुमारस्य वाहिनीं सुप्रसारिताः
 4 ये चैनम उपजीवन्ति रमते यैश च वीर्यतः
  तेषां बहुविधं दत्त्वा तान अप्य अत्र नियॊजय
 5 निघ्नन मृगान कुञ्जरांश च पिबंश चारण्यकं मधु
  नदीश च विविधाः पश्यन न राज्यं संस्मरिष्यति
 6 धान्यकॊशश च यः कश चिद धनकॊशश च मामकः
  तौ रामम अनुगच्छेतां वसन्तं निर्जने वने
 7 यजन पुण्येषु देशेषु विसृजंश चाप्तदक्षिणाः
  ऋषिभिश च समागम्य परवत्स्यति सुखं वने
 8 भरतश च महाबाहुर अयॊध्यां पालयिष्यति
  सर्वकामैः पुनः शरीमान रामः संसाध्यताम इति
 9 एवं बरुवति काकुत्स्थे कैकेय्या भयम आगतम
  मुखं चाप्य अगमाच छेषं सवरश चापि नयरुध्यत
 10 सा विषण्णा च संत्रस्ता कैकेयी वाक्यम अब्रवीत
   राज्यं गतजनं साधॊ पीतमण्डां सुराम इव
   निरास्वाद्यतमं शून्यं भरतॊ नाभिपत्स्यते
11 कैकेय्यां मुक्तलज्जायां वदन्त्याम अतिदारुणम
   राजा दशरथॊ वाक्यम उवाचायतलॊचनाम
   वहन्तं किं तुदसि मां नियुज्य धुरि माहिते
12 कैकेयी दविगुणं करुद्धा राजानम इदम अब्रवीत
   तवैव वंशे सगरॊ जयेष्ठं पुत्रम उपारुधत
   असमञ्ज इति खयातं तथायं गन्तुम अर्हति
13 एवम उक्तॊ धिग इत्य एव राजा दशरथॊ ऽबरवीत
14 वरीडितश च जनः सर्वः सा च तन नावबुध्यत
   तत्र वृद्धॊ महामात्रः सिद्धार्थॊ नाम नामतः
   शुचिर बहुमतॊ राज्ञः कैकेयीम इदम अब्रवीत
15 असमञ्जॊ गृहीत्वा तु करीडितः पथि दारकान
   सरय्वाः परक्षिपन्न अप्सु रमते तेन दुर्मतिः
16 तं दृष्ट्वा नागरः सर्वे करुद्धा राजानम अब्रुवन
   असमञ्जं वृषीण्वैकम अस्मान वा राष्ट्रवर्धन
17 तान उवाच ततॊ राजा किंनिमित्तम इदं भयम
   ताश चापि राज्ञा संपृष्टा वाक्यं परकृतयॊ ऽबरुवन
18 करीडितस तव एष नः पुत्रान बालान उद्भ्रान्तचेतनः
   सरय्वां परक्षिपन मौर्ख्याद अतुलां परीतिम अश्नुते
19 स तासां वचनं शरुत्वा परकृतीनां नराधिप
   तं तत्याजाहितं पुत्रं तासां परियचिकीर्षया
20 इत्य एवम अत्यजद राजा सगरॊ वै सुधार्मिकः
   रामः किम अकरॊत पापं येनैवम उपरुध्यते
21 शरुत्वा तु सिद्धार्थवचॊ राजा शरान्ततरस्वनः
   शॊकॊपहतया वाचा कैकेयीम इदम अब्रवीत
22 अनुव्रजिष्याम्य अहम अद्य रामं; राज्यं परित्यज्य सुखं धनं च
   सहैव राज्ञा भरतेन च तवं; यथा सुखं भुङ्क्ष्व चिराय राज्यम


Next: Chapter 33