Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 24

 1 evam uktā tu vaidehī priyārhā priyavādinī
  praṇayād eva saṃkruddhā bhartāram idam abravīt
 2 āryaputra pitā mātā bhrātā putras tathā snuṣā
  svāni puṇyāni bhuñjānāḥ svaṃ svaṃ bhāgyam upāsate
 3 bhartur bhāgyaṃ tu bhāryaikā prāpnoti puruṣarṣabha
  ataś caivāham ādiṣṭā vane vastavyam ity api
 4 na pitā nātmajo nātmā na mātā na sakhījanaḥ
  iha pretya ca nārīṇāṃ patir eko gatiḥ sadā
 5 yadi tvaṃ prasthito durgaṃ vanam adyaiva rāghava
  agratas te gamiṣyāmi mṛdnantī kuśakaṇṭakān
 6 īrṣyā roṣau bahiṣkṛtya bhuktaśeṣam ivodakam
  naya māṃ vīra viśrabdhaḥ pāpaṃ mayi na vidyate
 7 prāsādāgrair vimānair vā vaihāyasagatena vā
  sarvāvasthāgatā bhartuḥ pādacchāyā viśiṣyate
 8 anuśiṣṭāsmi mātrā ca pitrā ca vividhāśrayam
  nāsmi saṃprati vaktavyā vartitavyaṃ yathā mayā
 9 sukhaṃ vane nivatsyāmi yathaiva bhavane pituḥ
  acintayantī trīṁl lokāṃś cintayantī pativratam
 10 śuśrūṣamāṇā te nityaṃ niyatā brahmacāriṇī
   saha raṃsye tvayā vīra vaneṣu madhugandhiṣu
11 tvaṃ hi kartuṃ vane śakto rāma saṃparipālanam
   anyasya pai janasyeha kiṃ punar mama mānada
12 phalamūlāśanā nityaṃ bhaviṣyāmi na saṃśayaḥ
   na te duḥkhaṃ kariṣyāmi nivasantī saha tvayā
13 icchāmi saritaḥ śailān palvalāni vanāni ca
   draṣṭuṃ sarvatra nirbhītā tvayā nāthena dhīmatā
14 haṃsakāraṇḍavākīrṇāḥ padminīḥ sādhupuṣpitāḥ
   iccheyaṃ sukhinī draṣṭuṃ tvayā vīreṇa saṃgatā
15 saha tvayā viśālākṣa raṃsye paramanandinī
   evaṃ varṣasahasrāṇāṃ śataṃ vāhaṃ tvayā saha
16 svarge 'pi ca vinā vāso bhavitā yadi rāghava
   tvayā mama naravyāghra nāhaṃ tam api rocaye
17 ahaṃ gamiṣyāmi vanaṃ sudurgamaṃ; mṛgāyutaṃ vānaravāraṇair yutam
   vane nivatsyāmi yathā pitur gṛhe; tavaiva pādāv upagṛhya saṃmatā
18 ananyabhāvām anuraktacetasaṃ; tvayā viyuktāṃ maraṇāya niścitām
   nayasva māṃ sādhu kuruṣva yācanāṃ; na te mayāto gurutā bhaviṣyati
19 tathā bruvāṇām api dharmavatsalo; na ca sma sītāṃ nṛvaro ninīṣati
   uvāca caināṃ bahu saṃnivartane; vane nivāsasya ca duḥkhitāṃ prati
 1 एवम उक्ता तु वैदेही परियार्हा परियवादिनी
  परणयाद एव संक्रुद्धा भर्तारम इदम अब्रवीत
 2 आर्यपुत्र पिता माता भराता पुत्रस तथा सनुषा
  सवानि पुण्यानि भुञ्जानाः सवं सवं भाग्यम उपासते
 3 भर्तुर भाग्यं तु भार्यैका पराप्नॊति पुरुषर्षभ
  अतश चैवाहम आदिष्टा वने वस्तव्यम इत्य अपि
 4 न पिता नात्मजॊ नात्मा न माता न सखीजनः
  इह परेत्य च नारीणां पतिर एकॊ गतिः सदा
 5 यदि तवं परस्थितॊ दुर्गं वनम अद्यैव राघव
  अग्रतस ते गमिष्यामि मृद्नन्ती कुशकण्टकान
 6 ईर्ष्या रॊषौ बहिष्कृत्य भुक्तशेषम इवॊदकम
  नय मां वीर विश्रब्धः पापं मयि न विद्यते
 7 परासादाग्रैर विमानैर वा वैहायसगतेन वा
  सर्वावस्थागता भर्तुः पादच्छाया विशिष्यते
 8 अनुशिष्टास्मि मात्रा च पित्रा च विविधाश्रयम
  नास्मि संप्रति वक्तव्या वर्तितव्यं यथा मया
 9 सुखं वने निवत्स्यामि यथैव भवने पितुः
  अचिन्तयन्ती तरीँल लॊकांश चिन्तयन्ती पतिव्रतम
 10 शुश्रूषमाणा ते नित्यं नियता बरह्मचारिणी
   सह रंस्ये तवया वीर वनेषु मधुगन्धिषु
11 तवं हि कर्तुं वने शक्तॊ राम संपरिपालनम
   अन्यस्य पै जनस्येह किं पुनर मम मानद
12 फलमूलाशना नित्यं भविष्यामि न संशयः
   न ते दुःखं करिष्यामि निवसन्ती सह तवया
13 इच्छामि सरितः शैलान पल्वलानि वनानि च
   दरष्टुं सर्वत्र निर्भीता तवया नाथेन धीमता
14 हंसकारण्डवाकीर्णाः पद्मिनीः साधुपुष्पिताः
   इच्छेयं सुखिनी दरष्टुं तवया वीरेण संगता
15 सह तवया विशालाक्ष रंस्ये परमनन्दिनी
   एवं वर्षसहस्राणां शतं वाहं तवया सह
16 सवर्गे ऽपि च विना वासॊ भविता यदि राघव
   तवया मम नरव्याघ्र नाहं तम अपि रॊचये
17 अहं गमिष्यामि वनं सुदुर्गमं; मृगायुतं वानरवारणैर युतम
   वने निवत्स्यामि यथा पितुर गृहे; तवैव पादाव उपगृह्य संमता
18 अनन्यभावाम अनुरक्तचेतसं; तवया वियुक्तां मरणाय निश्चिताम
   नयस्व मां साधु कुरुष्व याचनां; न ते मयातॊ गुरुता भविष्यति
19 तथा बरुवाणाम अपि धर्मवत्सलॊ; न च सम सीतां नृवरॊ निनीषति
   उवाच चैनां बहु संनिवर्तने; वने निवासस्य च दुःखितां परति


Next: Chapter 25