Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 21

 1 taṃ samīkṣya tv avahitaṃ pitur nirdeśapālane
  kausalyā bāṣpasaṃruddhā vaco dharmiṣṭham abravīt
 2 adṛṣṭaduḥkho dharmātmā sarvabhūtapriyaṃvadaḥ
  mayi jāto daśarathāt katham uñchena vartayet
 3 yasya bhṛtyāś ca dāsāś ca mṛṣṭāny annāni bhuñjate
  kathaṃ sa bhokṣyate nātho vane mūlaphalāny ayam
 4 ka etac chraddadhec chrutvā kasya vā na bhaved bhayam
  guṇavān dayito rājño rāghavo yad vivāsyate
 5 tvayā vihīnām iha māṃ śokāgnir atulo mahān
  pradhakṣyati yathā kakṣaṃ citrabhānur himātyaye
 6 kathaṃ hi dhenuḥ svaṃ vatsaṃ gacchantaṃ nānugacchati
  ahaṃ tvānugamiṣyāmi yatra putra gamiṣyasi
 7 tathā nigaditaṃ mātrā tad vākyaṃ puruṣarṣabhaḥ
  śrutvā rāmo 'bravīd vākyaṃ mātaraṃ bhṛśaduḥkhitām
 8 kaikeyyā vañcito rājā mayi cāraṇyam āśrite
  bhavatyā ca parityakto na nūnaṃ vartayiṣyati
 9 bhartuḥ kila parityāgo nṛśaṃsaḥ kevalaṃ striyāḥ
  sa bhavatyā na kartavyo manasāpi vigarhitaḥ
 10 yāvaj jīvati kākutsthaḥ pitā me jagatīpatiḥ
   śuśrūṣā kriyatāṃ tāvat sa hi dharmaḥ sanātanaḥ
11 evam uktā tu rāmeṇa kausalyā śubha darśanā
   tathety uvāca suprītā rāmam akliṣṭakāriṇam
12 evam uktas tu vacanaṃ rāmo dharmabhṛtāṃ varaḥ
   bhūyas tām abravīd vākyaṃ mātaraṃ bhṛśaduḥkhitām
13 mayā caiva bhavatyā ca kartavyaṃ vacanaṃ pituḥ
   rājā bhartā guruḥ śreṣṭhaḥ sarveṣām īśvaraḥ prabhuḥ
14 imāni tu mahāraṇye vihṛtya nava pañca ca
   varṣāṇi paramaprītaḥ sthāsyāmi vacane tava
15 evam uktā priyaṃ putraṃ bāṣpapūrṇānanā tadā
   uvāca paramārtā tu kausalyā putravatsalā
16 āsāṃ rāma sapatnīnāṃ vastuṃ madhye na me kṣamam
   naya mām api kākutstha vanaṃ vanyaṃ mṛgīṃ yathā
   yadi te gamane buddhiḥ kṛtā pitur apekṣayā
17 tāṃ tathā rudatīṃ rāmo rudan vacanam abravīt
   jīvantyā hi striyā bhartā daivataṃ prabhur eva ca
   bhavatyā mama caivādya rājā prabhavati prabhuḥ
18 bharataś cāpi dharmātmā sarvabhūtapriyaṃvadaḥ
   bhavatīm anuvarteta sa hi dharmarataḥ sadā
19 yathā mayi tu niṣkrānte putraśokena pārthivaḥ
   śramaṃ nāvāpnuyāt kiṃ cid apramattā tathā kuru
20 vratopavāsaniratā yā nārī paramottamā
   bhartāraṃ nānuvarteta sā ca pāpagatir bhavet
21 śuśrūṣam eva kurvīta bhartuḥ priyahite ratā
   eṣa dharmaḥ purā dṛṣṭo loke vede śrutaḥ smṛtaḥ
22 pūjyās te matkṛte devi brāhmaṇāś caiva suvratāḥ
   evaṃ kālaṃ pratīkṣasva mamāgamanakāṅkṣiṇī
23 prāpsyase paramaṃ kāmaṃ mayi pratyāgate sati
   yadi dharmabhṛtāṃ śreṣṭho dhārayiṣyati jīvitam
24 evam uktā tu rāmeṇa bāṣpaparyākulekṣaṇā
   kausalyā putraśokārtā rāmaṃ vacanam abravīt
   gaccha putra tvam ekāgro bhadraṃ te 'stu sadā vibho
25 tathā hi rāmaṃ vanavāsaniścitaṃ; samīkṣya devī parameṇa cetasā
   uvāca rāmaṃ śubhalakṣaṇaṃ vaco; babhūva ca svastyayanābhikāṅkṣiṇī
 1 तं समीक्ष्य तव अवहितं पितुर निर्देशपालने
  कौसल्या बाष्पसंरुद्धा वचॊ धर्मिष्ठम अब्रवीत
 2 अदृष्टदुःखॊ धर्मात्मा सर्वभूतप्रियंवदः
  मयि जातॊ दशरथात कथम उञ्छेन वर्तयेत
 3 यस्य भृत्याश च दासाश च मृष्टान्य अन्नानि भुञ्जते
  कथं स भॊक्ष्यते नाथॊ वने मूलफलान्य अयम
 4 क एतच छरद्दधेच छरुत्वा कस्य वा न भवेद भयम
  गुणवान दयितॊ राज्ञॊ राघवॊ यद विवास्यते
 5 तवया विहीनाम इह मां शॊकाग्निर अतुलॊ महान
  परधक्ष्यति यथा कक्षं चित्रभानुर हिमात्यये
 6 कथं हि धेनुः सवं वत्सं गच्छन्तं नानुगच्छति
  अहं तवानुगमिष्यामि यत्र पुत्र गमिष्यसि
 7 तथा निगदितं मात्रा तद वाक्यं पुरुषर्षभः
  शरुत्वा रामॊ ऽबरवीद वाक्यं मातरं भृशदुःखिताम
 8 कैकेय्या वञ्चितॊ राजा मयि चारण्यम आश्रिते
  भवत्या च परित्यक्तॊ न नूनं वर्तयिष्यति
 9 भर्तुः किल परित्यागॊ नृशंसः केवलं सत्रियाः
  स भवत्या न कर्तव्यॊ मनसापि विगर्हितः
 10 यावज जीवति काकुत्स्थः पिता मे जगतीपतिः
   शुश्रूषा करियतां तावत स हि धर्मः सनातनः
11 एवम उक्ता तु रामेण कौसल्या शुभ दर्शना
   तथेत्य उवाच सुप्रीता रामम अक्लिष्टकारिणम
12 एवम उक्तस तु वचनं रामॊ धर्मभृतां वरः
   भूयस ताम अब्रवीद वाक्यं मातरं भृशदुःखिताम
13 मया चैव भवत्या च कर्तव्यं वचनं पितुः
   राजा भर्ता गुरुः शरेष्ठः सर्वेषाम ईश्वरः परभुः
14 इमानि तु महारण्ये विहृत्य नव पञ्च च
   वर्षाणि परमप्रीतः सथास्यामि वचने तव
15 एवम उक्ता परियं पुत्रं बाष्पपूर्णानना तदा
   उवाच परमार्ता तु कौसल्या पुत्रवत्सला
16 आसां राम सपत्नीनां वस्तुं मध्ये न मे कषमम
   नय माम अपि काकुत्स्थ वनं वन्यं मृगीं यथा
   यदि ते गमने बुद्धिः कृता पितुर अपेक्षया
17 तां तथा रुदतीं रामॊ रुदन वचनम अब्रवीत
   जीवन्त्या हि सत्रिया भर्ता दैवतं परभुर एव च
   भवत्या मम चैवाद्य राजा परभवति परभुः
18 भरतश चापि धर्मात्मा सर्वभूतप्रियंवदः
   भवतीम अनुवर्तेत स हि धर्मरतः सदा
19 यथा मयि तु निष्क्रान्ते पुत्रशॊकेन पार्थिवः
   शरमं नावाप्नुयात किं चिद अप्रमत्ता तथा कुरु
20 वरतॊपवासनिरता या नारी परमॊत्तमा
   भर्तारं नानुवर्तेत सा च पापगतिर भवेत
21 शुश्रूषम एव कुर्वीत भर्तुः परियहिते रता
   एष धर्मः पुरा दृष्टॊ लॊके वेदे शरुतः समृतः
22 पूज्यास ते मत्कृते देवि बराह्मणाश चैव सुव्रताः
   एवं कालं परतीक्षस्व ममागमनकाङ्क्षिणी
23 पराप्स्यसे परमं कामं मयि परत्यागते सति
   यदि धर्मभृतां शरेष्ठॊ धारयिष्यति जीवितम
24 एवम उक्ता तु रामेण बाष्पपर्याकुलेक्षणा
   कौसल्या पुत्रशॊकार्ता रामं वचनम अब्रवीत
   गच्छ पुत्र तवम एकाग्रॊ भद्रं ते ऽसतु सदा विभॊ
25 तथा हि रामं वनवासनिश्चितं; समीक्ष्य देवी परमेण चेतसा
   उवाच रामं शुभलक्षणं वचॊ; बभूव च सवस्त्ययनाभिकाङ्क्षिणी


Next: Chapter 22