Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 18

 1 tathā tu vilapantīṃ tāṃ kausalyāṃ rāmamātaram
  uvāca lakṣmaṇo dīnas tat kālasadṛśaṃ vacaḥ
 2 na rocate mamāpy etad ārye yad rāghavo vanam
  tyaktvā rājyaśriyaṃ gacchet striyā vākyavaśaṃ gataḥ
 3 viparītaś ca vṛddhaś ca viṣayaiś ca pradharṣitaḥ
  nṛpaḥ kim iva na brūyāc codyamānaḥ samanmathaḥ
 4 nāsyāparādhaṃ paśyāmi nāpi doṣaṃ tathā vidham
  yena nirvāsyate rāṣṭrād vanavāsāya rāghavaḥ
 5 na taṃ paśyāmy ahaṃ loke parokṣam api yo naraḥ
  amitro 'pi nirasto 'pi yo 'sya doṣam udāharet
 6 devakalpam ṛjuṃ dāntaṃ ripūṇām api vatsalam
  avekṣamāṇaḥ ko dharmaṃ tyajet putram akāraṇāt
 7 tad idaṃ vacanaṃ rājñaḥ punar bālyam upeyuṣaḥ
  putraḥ ko hṛdaye kuryād rājavṛttam anusmaran
 8 yāvad eva na jānāti kaś cid artham imaṃ naraḥ
  tāvad eva mayā sādham ātmasthaṃ kuru śāsanam
 9 mayā pārśve sadhanuṣā tava guptasya rāghava
  kaḥ samartho 'dhikaṃ kartuṃ kṛtāntasyeva tiṣṭhataḥ
 10 nirmanuṣyām imāṃ sarvām ayodhyāṃ manujarṣabha
   kariṣyāmi śarais tīkṣṇair yadi sthāsyati vipriye
11 bharatasyātha pakṣyo vā yo vāsya hitam icchati
   sarvān etān vadhiṣyāmi mṛdur hi paribhūyate
12 tvayā caiva mayā caiva kṛtvā vairam anuttamam
   kasya śaktiḥ śriyaṃ dātuṃ bharatāyāriśāsana
13 anurakto 'smi bhāvena bhrātaraṃ devi tattvataḥ
   satyena dhanuṣā caiva datteneṣṭena te śape
14 dīptam agnim araṇyaṃ vā yadi rāmaḥ pravekṣyate
   praviṣṭaṃ tatra māṃ devi tvaṃ pūrvam avadhāraya
15 harāmi vīryād duḥkhaṃ te tamaḥ sūrya ivoditaḥ
   devī paśyatu me vīryaṃ rāghavaś caiva paśyatu
16 etat tu vacanaṃ śrutvā lakṣmaṇasya mahātmanaḥ
   uvāca rāmaṃ kausalyā rudantī śokalālasā
17 bhrātus te vadataḥ putra lakṣmaṇasya śrutaṃ tvayā
   yad atrānantaraṃ tat tvaṃ kuruṣva yadi rocate
18 na cādharmyaṃ vacaḥ śrutvā sapatnyā mama bhāṣitam
   vihāya śokasaṃtaptāṃ gantum arhasi mām itaḥ
19 dharmajña yadi dharmiṣṭho dharmaṃ caritum icchasi
   śuśrūṣa mām ihasthas tvaṃ cara dharmam anuttamam
20 śuśrūṣur jananīṃ putra svagṛhe niyato vasan
   pareṇa tapasā yuktaḥ kāśyapas tridivaṃ gataḥ
21 yathaiva rājā pūjyas te gauraveṇa tathā hy aham
   tvāṃ nāham anujānāmi na gantavyam ito vanam
22 tvadviyogān na me kāryaṃ jīvitena sukhena vā
   tvayā saha mama śreyas tṛṇānām api bhakṣaṇam
23 yadi tvaṃ yāsyasi vanaṃ tyaktvā māṃ śokalālasām
   ahaṃ prāyam ihāsiṣye na hi śakṣyāmi jīvitum
24 tatas tvaṃ prāpsyase putra nirayaṃ lokaviśrutam
   brahmahatyām ivādharmāt samudraḥ saritāṃ patiḥ
25 vilapantīṃ tathā dīnāṃ kausalyāṃ jananīṃ tataḥ
   uvāca rāmo dharmātmā vacanaṃ dharmasaṃhitam
26 nāsti śaktiḥ pitur vākyaṃ samatikramituṃ mama
   prasādaye tvāṃ śirasā gantum icchāmy ahaṃ vanam
27 ṛṣiṇā ca pitur vākyaṃ kurvatā vratacāriṇā
   gaur hatā jānatā dharmaṃ kaṇḍunāpi vipaścitā
28 asmākaṃ ca kule pūrvaṃ sagarasyājñayā pituḥ
   khanadbhiḥ sāgarair bhūtim avāptaḥ sumahān vadhaḥ
29 jāmadagnyena rāmeṇa reṇukā jananī svayam
   kṛttā paraśunāraṇye pitur vacanakāriṇā
30 na khalv etan mayaikena kriyate pitṛśāsanam
   pūrvair ayam abhipreto gato mārgo 'nugamyate
31 tad etat tu mayā kāryaṃ kriyate bhuvi nānyathā
   pitur hi vacanaṃ kurvan na kaś cin nāma hīyate
32 tām evam uktvā jananīṃ lakṣmaṇaṃ punar abravīt
   tava lakṣmaṇa jānāmi mayi sneham anuttamam
   abhiprāyam avijñāya satyasya ca śamasya ca
33 dharmo hi paramo loke dharme satyaṃ pratiṣṭhitam
   dharmasaṃśritam etac ca pitur vacanam uttamam
34 saṃśrutya ca pitur vākyaṃ mātur vā brāhmaṇasya vā
   na kartavyaṃ vṛthā vīra dharmam āśritya tiṣṭhatā
35 so 'haṃ na śakṣyāmi pitur niyogam ativartitum
   pitur hi vacanād vīra kaikeyyāhaṃ pracoditaḥ
36 tad enāṃ visṛjānāryāṃ kṣatradharmāśritāṃ matim
   dharmam āśraya mā taikṣṇyaṃ madbuddhir anugamyatām
37 tam evam uktvā sauhārdād bhrātaraṃ lakṣmaṇāgrajaḥ
   uvāca bhūyaḥ kausalyāṃ prāñjaliḥ śirasānataḥ
38 anumanyasva māṃ devi gamiṣyantam ito vanam
   śāpitāsi mama prāṇaiḥ kuru svastyayanāni me
   tīrṇapratijñaś ca vanāt punar eṣyāmy ahaṃ purīm
39 yaśo hy ahaṃ kevalarājyakāraṇān; na pṛṣṭhataḥ kartum alaṃ mahodayam
   adīrghakāle na tu devi jīvite; vṛṇe 'varām adya mahīm adharmataḥ
40 prasādayan naravṛṣabhaḥ sa mātaraṃ; parākramāj jigamiṣur eva daṇḍakān
   athānujaṃ bhṛśam anuśāsya darśanaṃ; cakāra tāṃ hṛdi jananīṃ pradakṣiṇam
 1 तथा तु विलपन्तीं तां कौसल्यां राममातरम
  उवाच लक्ष्मणॊ दीनस तत कालसदृशं वचः
 2 न रॊचते ममाप्य एतद आर्ये यद राघवॊ वनम
  तयक्त्वा राज्यश्रियं गच्छेत सत्रिया वाक्यवशं गतः
 3 विपरीतश च वृद्धश च विषयैश च परधर्षितः
  नृपः किम इव न बरूयाच चॊद्यमानः समन्मथः
 4 नास्यापराधं पश्यामि नापि दॊषं तथा विधम
  येन निर्वास्यते राष्ट्राद वनवासाय राघवः
 5 न तं पश्याम्य अहं लॊके परॊक्षम अपि यॊ नरः
  अमित्रॊ ऽपि निरस्तॊ ऽपि यॊ ऽसय दॊषम उदाहरेत
 6 देवकल्पम ऋजुं दान्तं रिपूणाम अपि वत्सलम
  अवेक्षमाणः कॊ धर्मं तयजेत पुत्रम अकारणात
 7 तद इदं वचनं राज्ञः पुनर बाल्यम उपेयुषः
  पुत्रः कॊ हृदये कुर्याद राजवृत्तम अनुस्मरन
 8 यावद एव न जानाति कश चिद अर्थम इमं नरः
  तावद एव मया साधम आत्मस्थं कुरु शासनम
 9 मया पार्श्वे सधनुषा तव गुप्तस्य राघव
  कः समर्थॊ ऽधिकं कर्तुं कृतान्तस्येव तिष्ठतः
 10 निर्मनुष्याम इमां सर्वाम अयॊध्यां मनुजर्षभ
   करिष्यामि शरैस तीक्ष्णैर यदि सथास्यति विप्रिये
11 भरतस्याथ पक्ष्यॊ वा यॊ वास्य हितम इच्छति
   सर्वान एतान वधिष्यामि मृदुर हि परिभूयते
12 तवया चैव मया चैव कृत्वा वैरम अनुत्तमम
   कस्य शक्तिः शरियं दातुं भरतायारिशासन
13 अनुरक्तॊ ऽसमि भावेन भरातरं देवि तत्त्वतः
   सत्येन धनुषा चैव दत्तेनेष्टेन ते शपे
14 दीप्तम अग्निम अरण्यं वा यदि रामः परवेक्ष्यते
   परविष्टं तत्र मां देवि तवं पूर्वम अवधारय
15 हरामि वीर्याद दुःखं ते तमः सूर्य इवॊदितः
   देवी पश्यतु मे वीर्यं राघवश चैव पश्यतु
16 एतत तु वचनं शरुत्वा लक्ष्मणस्य महात्मनः
   उवाच रामं कौसल्या रुदन्ती शॊकलालसा
17 भरातुस ते वदतः पुत्र लक्ष्मणस्य शरुतं तवया
   यद अत्रानन्तरं तत तवं कुरुष्व यदि रॊचते
18 न चाधर्म्यं वचः शरुत्वा सपत्न्या मम भाषितम
   विहाय शॊकसंतप्तां गन्तुम अर्हसि माम इतः
19 धर्मज्ञ यदि धर्मिष्ठॊ धर्मं चरितुम इच्छसि
   शुश्रूष माम इहस्थस तवं चर धर्मम अनुत्तमम
20 शुश्रूषुर जननीं पुत्र सवगृहे नियतॊ वसन
   परेण तपसा युक्तः काश्यपस तरिदिवं गतः
21 यथैव राजा पूज्यस ते गौरवेण तथा हय अहम
   तवां नाहम अनुजानामि न गन्तव्यम इतॊ वनम
22 तवद्वियॊगान न मे कार्यं जीवितेन सुखेन वा
   तवया सह मम शरेयस तृणानाम अपि भक्षणम
23 यदि तवं यास्यसि वनं तयक्त्वा मां शॊकलालसाम
   अहं परायम इहासिष्ये न हि शक्ष्यामि जीवितुम
24 ततस तवं पराप्स्यसे पुत्र निरयं लॊकविश्रुतम
   बरह्महत्याम इवाधर्मात समुद्रः सरितां पतिः
25 विलपन्तीं तथा दीनां कौसल्यां जननीं ततः
   उवाच रामॊ धर्मात्मा वचनं धर्मसंहितम
26 नास्ति शक्तिः पितुर वाक्यं समतिक्रमितुं मम
   परसादये तवां शिरसा गन्तुम इच्छाम्य अहं वनम
27 ऋषिणा च पितुर वाक्यं कुर्वता वरतचारिणा
   गौर हता जानता धर्मं कण्डुनापि विपश्चिता
28 अस्माकं च कुले पूर्वं सगरस्याज्ञया पितुः
   खनद्भिः सागरैर भूतिम अवाप्तः सुमहान वधः
29 जामदग्न्येन रामेण रेणुका जननी सवयम
   कृत्ता परशुनारण्ये पितुर वचनकारिणा
30 न खल्व एतन मयैकेन करियते पितृशासनम
   पूर्वैर अयम अभिप्रेतॊ गतॊ मार्गॊ ऽनुगम्यते
31 तद एतत तु मया कार्यं करियते भुवि नान्यथा
   पितुर हि वचनं कुर्वन न कश चिन नाम हीयते
32 ताम एवम उक्त्वा जननीं लक्ष्मणं पुनर अब्रवीत
   तव लक्ष्मण जानामि मयि सनेहम अनुत्तमम
   अभिप्रायम अविज्ञाय सत्यस्य च शमस्य च
33 धर्मॊ हि परमॊ लॊके धर्मे सत्यं परतिष्ठितम
   धर्मसंश्रितम एतच च पितुर वचनम उत्तमम
34 संश्रुत्य च पितुर वाक्यं मातुर वा बराह्मणस्य वा
   न कर्तव्यं वृथा वीर धर्मम आश्रित्य तिष्ठता
35 सॊ ऽहं न शक्ष्यामि पितुर नियॊगम अतिवर्तितुम
   पितुर हि वचनाद वीर कैकेय्याहं परचॊदितः
36 तद एनां विसृजानार्यां कषत्रधर्माश्रितां मतिम
   धर्मम आश्रय मा तैक्ष्ण्यं मद्बुद्धिर अनुगम्यताम
37 तम एवम उक्त्वा सौहार्दाद भरातरं लक्ष्मणाग्रजः
   उवाच भूयः कौसल्यां पराञ्जलिः शिरसानतः
38 अनुमन्यस्व मां देवि गमिष्यन्तम इतॊ वनम
   शापितासि मम पराणैः कुरु सवस्त्ययनानि मे
   तीर्णप्रतिज्ञश च वनात पुनर एष्याम्य अहं पुरीम
39 यशॊ हय अहं केवलराज्यकारणान; न पृष्ठतः कर्तुम अलं महॊदयम
   अदीर्घकाले न तु देवि जीविते; वृणे ऽवराम अद्य महीम अधर्मतः
40 परसादयन नरवृषभः स मातरं; पराक्रमाज जिगमिषुर एव दण्डकान
   अथानुजं भृशम अनुशास्य दर्शनं; चकार तां हृदि जननीं परदक्षिणम


Next: Chapter 19