Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 8

 1 mantharā tv abhyasūyyainām utsṛjyābharaṇaṃ ca tat
  uvācedaṃ tato vākyaṃ kopaduḥkhasamanvitā
 2 harṣaṃ kim idam asthāne kṛtavaty asi bāliśe
  śokasāgaramadhyastham ātmānaṃ nāvabudhyase
 3 subhagā khalu kausalyā yasyāḥ putro 'bhiṣekṣyate
  yauvarājyena mahatā śvaḥ puṣyeṇa dvijottamaiḥ
 4 prāptāṃ sumahatīṃ prītiṃ pratītāṃ tāṃ hatadviṣam
  upasthāsyasi kausalyāṃ dāsīva tvaṃ kṛtāñjaliḥ
 5 hṛṣṭāḥ khalu bhaviṣyanti rāmasya paramāḥ striyaḥ
  aprahṛṣṭā bhaviṣyanti snuṣās te bharatakṣaye
 6 tāṃ dṛṣṭvā paramaprītāṃ bruvantīṃ mantharāṃ tataḥ
  rāmasyaiva guṇān devī kaikeyī praśaśaṃsa ha
 7 dharmajño gurubhir dāntaḥ kṛtajñaḥ satyavāk śuciḥ
  rāmo rājñaḥ suto jyeṣṭho yauvarājyam ato 'rhati
 8 bhrātṝn bhṛtyāṃś ca dīrghāyuḥ pitṛvat pālayiṣyati
  saṃtapyase kathaṃ kubje śrutvā rāmābhiṣecanam
 9 bharataś cāpi rāmasya dhruvaṃ varṣaśatāt param
  pitṛpaitāmahaṃ rājyam avāpsyati nararṣabhaḥ
 10 sā tvam abhyudaye prāpte vartamāne ca manthare
   bhaviṣyati ca kalyāṇe kimarthaṃ paritapyase
   kausalyāto 'tiriktaṃ ca sa tu śuśrūṣate hi mām
11 kaikeyyā vacanaṃ śrutvā mantharā bhṛśaduḥkhitā
   dīrgham uṣṇaṃ viniḥśvasya kaikeyīm idam abravīt
12 anarthadarśinī maurkhyān nātmānam avabudhyase
   śokavyasanavistīrṇe majjantī duḥkhasāgare
13 bhavitā rāghavo rājā rāghavasya ca yaḥ sutaḥ
   rājavaṃśāt tu bharataḥ kaikeyi parihāsyate
14 na hi rājñaḥ sutāḥ sarve rājye tiṣṭhanti bhāmini
   sthāpyamāneṣu sarveṣu sumahān anayo bhavet
15 tasmāj jyeṣṭhe hi kaikeyi rājyatantrāṇi pārthivāḥ
   sthāpayanty anavadyāṅgi guṇavatsv itareṣv api
16 asāv atyantanirbhagnas tava putro bhaviṣyati
   anāthavat sukhebhyaś ca rājavaṃśāc ca vatsale
17 sāhaṃ tvadarthe saṃprāptā tvaṃ tu māṃ nāvabudhyase
   sapatnivṛddhau yā me tvaṃ pradeyaṃ dātum icchasi
18 dhruvaṃ tu bharataṃ rāmaḥ prāpya rājyam akaṇṭakam
   deśāntaraṃ nāyayitvā lokāntaram athāpi vā
19 bāla eva hi mātulyaṃ bharato nāyitas tvayā
   saṃnikarṣāc ca sauhārdaṃ jāyate sthāvareṣv api
20 goptā hi rāmaṃ saumitrir lakṣmaṇaṃ cāpi rāghavaḥ
   aśvinor iva saubhrātraṃ tayor lokeṣu viśrutam
21 tasmān na lakṣmaṇe rāmaḥ pāpaṃ kiṃ cit kariṣyati
   rāmas tu bharate pāpaṃ kuryād iti na saṃśayaḥ
22 tasmād rājagṛhād eva vanaṃ gacchatu te sutaḥ
   etad dhi rocate mahyaṃ bhṛśaṃ cāpi hitaṃ tava
23 evaṃ te jñātipakṣasya śreyaś caiva bhaviṣyati
   yadi ced bharato dharmāt pitryaṃ rājyam avāpsyati
24 sa te sukhocito bālo rāmasya sahajo ripuḥ
   samṛdhārthasya naṣṭārtho jīviṣyati kathaṃ vaśe
25 abhidrutam ivāraṇye siṃhena gajayūthapam
   pracchādyamānaṃ rāmeṇa bharataṃ trātum arhasi
26 darpān nirākṛtā pūrvaṃ tvayā saubhāgyavattayā
   rāmamātā sapatnī te kathaṃ vairaṃ na yātayet
27 yadā hi rāmaḥ pṛthivīm avāpsyati; dhruvaṃ pranaṣṭo bharato bhaviṣyati
   ato hi saṃcintaya rājyam ātmaje; parasya cādyaiva vivāsa kāraṇam
 1 मन्थरा तव अभ्यसूय्यैनाम उत्सृज्याभरणं च तत
  उवाचेदं ततॊ वाक्यं कॊपदुःखसमन्विता
 2 हर्षं किम इदम अस्थाने कृतवत्य असि बालिशे
  शॊकसागरमध्यस्थम आत्मानं नावबुध्यसे
 3 सुभगा खलु कौसल्या यस्याः पुत्रॊ ऽभिषेक्ष्यते
  यौवराज्येन महता शवः पुष्येण दविजॊत्तमैः
 4 पराप्तां सुमहतीं परीतिं परतीतां तां हतद्विषम
  उपस्थास्यसि कौसल्यां दासीव तवं कृताञ्जलिः
 5 हृष्टाः खलु भविष्यन्ति रामस्य परमाः सत्रियः
  अप्रहृष्टा भविष्यन्ति सनुषास ते भरतक्षये
 6 तां दृष्ट्वा परमप्रीतां बरुवन्तीं मन्थरां ततः
  रामस्यैव गुणान देवी कैकेयी परशशंस ह
 7 धर्मज्ञॊ गुरुभिर दान्तः कृतज्ञः सत्यवाक शुचिः
  रामॊ राज्ञः सुतॊ जयेष्ठॊ यौवराज्यम अतॊ ऽरहति
 8 भरातॄन भृत्यांश च दीर्घायुः पितृवत पालयिष्यति
  संतप्यसे कथं कुब्जे शरुत्वा रामाभिषेचनम
 9 भरतश चापि रामस्य धरुवं वर्षशतात परम
  पितृपैतामहं राज्यम अवाप्स्यति नरर्षभः
 10 सा तवम अभ्युदये पराप्ते वर्तमाने च मन्थरे
   भविष्यति च कल्याणे किमर्थं परितप्यसे
   कौसल्यातॊ ऽतिरिक्तं च स तु शुश्रूषते हि माम
11 कैकेय्या वचनं शरुत्वा मन्थरा भृशदुःखिता
   दीर्घम उष्णं विनिःश्वस्य कैकेयीम इदम अब्रवीत
12 अनर्थदर्शिनी मौर्ख्यान नात्मानम अवबुध्यसे
   शॊकव्यसनविस्तीर्णे मज्जन्ती दुःखसागरे
13 भविता राघवॊ राजा राघवस्य च यः सुतः
   राजवंशात तु भरतः कैकेयि परिहास्यते
14 न हि राज्ञः सुताः सर्वे राज्ये तिष्ठन्ति भामिनि
   सथाप्यमानेषु सर्वेषु सुमहान अनयॊ भवेत
15 तस्माज जयेष्ठे हि कैकेयि राज्यतन्त्राणि पार्थिवाः
   सथापयन्त्य अनवद्याङ्गि गुणवत्स्व इतरेष्व अपि
16 असाव अत्यन्तनिर्भग्नस तव पुत्रॊ भविष्यति
   अनाथवत सुखेभ्यश च राजवंशाच च वत्सले
17 साहं तवदर्थे संप्राप्ता तवं तु मां नावबुध्यसे
   सपत्निवृद्धौ या मे तवं परदेयं दातुम इच्छसि
18 धरुवं तु भरतं रामः पराप्य राज्यम अकण्टकम
   देशान्तरं नाययित्वा लॊकान्तरम अथापि वा
19 बाल एव हि मातुल्यं भरतॊ नायितस तवया
   संनिकर्षाच च सौहार्दं जायते सथावरेष्व अपि
20 गॊप्ता हि रामं सौमित्रिर लक्ष्मणं चापि राघवः
   अश्विनॊर इव सौभ्रात्रं तयॊर लॊकेषु विश्रुतम
21 तस्मान न लक्ष्मणे रामः पापं किं चित करिष्यति
   रामस तु भरते पापं कुर्याद इति न संशयः
22 तस्माद राजगृहाद एव वनं गच्छतु ते सुतः
   एतद धि रॊचते मह्यं भृशं चापि हितं तव
23 एवं ते जञातिपक्षस्य शरेयश चैव भविष्यति
   यदि चेद भरतॊ धर्मात पित्र्यं राज्यम अवाप्स्यति
24 स ते सुखॊचितॊ बालॊ रामस्य सहजॊ रिपुः
   समृधार्थस्य नष्टार्थॊ जीविष्यति कथं वशे
25 अभिद्रुतम इवारण्ये सिंहेन गजयूथपम
   परच्छाद्यमानं रामेण भरतं तरातुम अर्हसि
26 दर्पान निराकृता पूर्वं तवया सौभाग्यवत्तया
   राममाता सपत्नी ते कथं वैरं न यातयेत
27 यदा हि रामः पृथिवीम अवाप्स्यति; धरुवं परनष्टॊ भरतॊ भविष्यति
   अतॊ हि संचिन्तय राज्यम आत्मजे; परस्य चाद्यैव विवास कारणम


Next: Chapter 9