Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 4

 1 gateṣv atha nṛpo bhūyaḥ paureṣu saha mantribhiḥ
  mantrayitvā tataś cakre niścayajñaḥ sa niścayam
 2 śva eva puṣyo bhavitā śvo 'bhiṣecyeta me sutaḥ
  rāmo rājīvatāmrākṣo yauvarājya iti prabhuḥ
 3 athāntargṛham āviśya rājā daśarathas tadā
  sūtam ājñāpayām āsa rāmaṃ punar ihānaya
 4 pratigṛhya sa tadvākyaṃ sūtaḥ punar upāyayau
  rāmasya bhavanaṃ śīghraṃ rāmam ānayituṃ punaḥ
 5 dvāḥsthair āveditaṃ tasya rāmāyāgamanaṃ punaḥ
  śrutvaiva cāpi rāmas taṃ prāptaṃ śaṅkānvito 'bhavat
 6 praveśya cainaṃ tvaritaṃ rāmo vacanam abravīt
  yad āgamanakṛtyaṃ te bhūyas tad brūhy aśeṣataḥ
 7 tam uvāca tataḥ sūto rājā tvāṃ draṣṭum icchati
  śrutvā pramāṇam atra tvaṃ gamanāyetarāya vā
 8 iti sūtavacaḥ śrutvā rāmo 'tha tvarayānvitaḥ
  prayayau rājabhavanaṃ punar draṣṭuṃ nareśvaram
 9 taṃ śrutvā samanuprāptaṃ rāmaṃ daśaratho nṛpaḥ
  praveśayām āsa gṛhaṃ vivikṣuḥ priyam uttamam
 10 praviśann eva ca śrīmān rāghavo bhavanaṃ pituḥ
   dadarśa pitaraṃ dūrāt praṇipatya kṛtāñjaliḥ
11 praṇamantaṃ samutthāpya taṃ pariṣvajya bhūmipaḥ
   pradiśya cāsmai ruciram āsanaṃ punar abravīt
12 rāma vṛddho 'smi dīrghāyur bhuktā bhogā mayepsitāḥ
   annavadbhiḥ kratuśatais tatheṣṭaṃ bhūridakṣiṇaiḥ
13 jātam iṣṭam apatyaṃ me tvam adyānupamaṃ bhuvi
   dattam iṣṭam adhītaṃ ca mayā puruṣasattama
14 anubhūtāni ceṣṭāni mayā vīra sukhāni ca
   devarṣi pitṛviprāṇām anṛṇo 'smi tathātmanaḥ
15 na kiṃ cin mama kartavyaṃ tavānyatrābhiṣecanāt
   ato yat tvām ahaṃ brūyāṃ tan me tvaṃ kartum arhasi
16 adya prakṛtayaḥ sarvās tvām icchanti narādhipam
   atas tvāṃ yuvarājānam abhiṣekṣyāmi putraka
17 api cādyāśubhān rāma svapnān paśyāmi dāruṇān
   sanirghātā maholkāś ca patantīha mahāsvanāḥ
18 avaṣṭabdhaṃ ca me rāma nakṣatraṃ dāruṇair grahaiḥ
   āvedayanti daivajñāḥ sūryāṅgārakarāhubhiḥ
19 prāyeṇa hi nimittānām īdṛśānāṃ samudbhave
   rājā vā mṛtyum āpnoti ghorāṃ vāpadam ṛcchati
20 tad yāvad eva me ceto na vimuhyati rāghava
   tāvad evābhiṣiñcasva calā hi prāṇināṃ matiḥ
21 adya candro 'bhyupagataḥ puṣyāt pūrvaṃ punar vasum
   śvaḥ puṣya yogaṃ niyataṃ vakṣyante daivacintakāḥ
22 tatra puṣye 'bhiṣiñcasva manas tvarayatīva mām
   śvas tvāham abhiṣekṣyāmi yauvarājye paraṃtapa
23 tasmāt tvayādya vratinā niśeyaṃ niyatātmanā
   saha vadhvopavastavyā darbhaprastaraśāyinā
24 suhṛdaś cāpramattās tvāṃ rakṣantv adya samantataḥ
   bhavanti bahuvighnāni kāryāṇy evaṃvidhāni hi
25 viproṣitaś ca bharato yāvad eva purād itaḥ
   tāvad evābhiṣekas te prāptakālo mato mama
26 kāmaṃ khalu satāṃ vṛtte bhrātā te bharataḥ sthitaḥ
   jyeṣṭhānuvartī dharmātmā sānukrośo jitendriyaḥ
27 kiṃ tu cittaṃ manuṣyāṇām anityam iti me matiḥ
   satāṃ ca dharmanityānāṃ kṛtaśobhi ca rāghava
28 ity uktaḥ so 'bhyanujñātaḥ śvobhāviny abhiṣecane
   vrajeti rāmaḥ pitaram abhivādyābhyayād gṛham
29 praviśya cātmano veśma rājñoddiṣṭe 'bhiṣecane
   tasmin kṣaṇe vinirgatya mātur antaḥpuraṃ yayau
30 tatra tāṃ pravaṇām eva mātaraṃ kṣaumavāsinīm
   vāgyatāṃ devatāgāre dadarśa yācatīṃ śriyam
31 prāg eva cāgatā tatra sumitrā lakṣmaṇas tathā
   sītā cānāyitā śrutvā priyaṃ rāmābhiṣecanam
32 tasmin kāle hi kausalyā tasthāv āmīlitekṣaṇā
   sumitrayānvāsyamānā sītayā lakṣmaṇena ca
33 śrutvā puṣyeṇa putrasya yauvarājyābhiṣecanam
   prāṇāyāmena puruṣaṃ dhyāyamānā janārdanam
34 tathā saniyamām eva so 'bhigamyābhivādya ca
   uvāca vacanaṃ rāmo harṣayaṃs tām idaṃ tadā
35 amba pitrā niyukto 'smi prajāpālanakarmaṇi
   bhavitā śvo 'bhiṣeko me yathā me śāsanaṃ pituḥ
36 sītayāpy upavastavyā rajanīyaṃ mayā saha
   evam ṛtvigupādhyāyaiḥ saha mām uktavān pitā
37 yāni yāny atra yogyāni śvobhāviny abhiṣecane
   tāni me maṅgalāny adya vaidehyāś caiva kāraya
38 etac chrutvā tu kausalyā cirakālābhikāṅkṣitam
   harṣabāṣpakalaṃ vākyam idaṃ rāmam abhāṣata
39 vatsa rāma ciraṃ jīva hatās te paripanthinaḥ
   jñātīn me tvaṃ śriyā yuktaḥ sumitrāyāś ca nandaya
40 kalyāṇe bata nakṣatre mayi jāto 'si putraka
   yena tvayā daśaratho guṇair ārādhitaḥ pitā
41 amoghaṃ bata me kṣāntaṃ puruṣe puṣkarekṣaṇe
   yeyam ikṣvākurājyaśrīḥ putra tvāṃ saṃśrayiṣyati
42 ity evam ukto mātredaṃ rāmo bhāratam abravīt
   prāñjaliṃ prahvam āsīnam abhivīkṣya smayann iva
43 lakṣmaṇemāṃ mayā sārdhaṃ praśādhi tvaṃ vasuṃdharām
   dvitīyaṃ me 'ntarātmānaṃ tvām iyaṃ śrīr upasthitā
44 saumitre bhuṅkṣva bhogāṃs tvam iṣṭān rājyaphalāni ca
   jīvitaṃ ca hi rājyaṃ ca tvadartham abhikāmaye
45 ity uktvā lakṣmaṇaṃ rāmo mātarāv abhivādya ca
   abhyanujñāpya sītāṃ ca jagāma svaṃ niveśanam
 1 गतेष्व अथ नृपॊ भूयः पौरेषु सह मन्त्रिभिः
  मन्त्रयित्वा ततश चक्रे निश्चयज्ञः स निश्चयम
 2 शव एव पुष्यॊ भविता शवॊ ऽभिषेच्येत मे सुतः
  रामॊ राजीवताम्राक्षॊ यौवराज्य इति परभुः
 3 अथान्तर्गृहम आविश्य राजा दशरथस तदा
  सूतम आज्ञापयाम आस रामं पुनर इहानय
 4 परतिगृह्य स तद्वाक्यं सूतः पुनर उपाययौ
  रामस्य भवनं शीघ्रं रामम आनयितुं पुनः
 5 दवाःस्थैर आवेदितं तस्य रामायागमनं पुनः
  शरुत्वैव चापि रामस तं पराप्तं शङ्कान्वितॊ ऽभवत
 6 परवेश्य चैनं तवरितं रामॊ वचनम अब्रवीत
  यद आगमनकृत्यं ते भूयस तद बरूह्य अशेषतः
 7 तम उवाच ततः सूतॊ राजा तवां दरष्टुम इच्छति
  शरुत्वा परमाणम अत्र तवं गमनायेतराय वा
 8 इति सूतवचः शरुत्वा रामॊ ऽथ तवरयान्वितः
  परययौ राजभवनं पुनर दरष्टुं नरेश्वरम
 9 तं शरुत्वा समनुप्राप्तं रामं दशरथॊ नृपः
  परवेशयाम आस गृहं विविक्षुः परियम उत्तमम
 10 परविशन्न एव च शरीमान राघवॊ भवनं पितुः
   ददर्श पितरं दूरात परणिपत्य कृताञ्जलिः
11 परणमन्तं समुत्थाप्य तं परिष्वज्य भूमिपः
   परदिश्य चास्मै रुचिरम आसनं पुनर अब्रवीत
12 राम वृद्धॊ ऽसमि दीर्घायुर भुक्ता भॊगा मयेप्सिताः
   अन्नवद्भिः करतुशतैस तथेष्टं भूरिदक्षिणैः
13 जातम इष्टम अपत्यं मे तवम अद्यानुपमं भुवि
   दत्तम इष्टम अधीतं च मया पुरुषसत्तम
14 अनुभूतानि चेष्टानि मया वीर सुखानि च
   देवर्षि पितृविप्राणाम अनृणॊ ऽसमि तथात्मनः
15 न किं चिन मम कर्तव्यं तवान्यत्राभिषेचनात
   अतॊ यत तवाम अहं बरूयां तन मे तवं कर्तुम अर्हसि
16 अद्य परकृतयः सर्वास तवाम इच्छन्ति नराधिपम
   अतस तवां युवराजानम अभिषेक्ष्यामि पुत्रक
17 अपि चाद्याशुभान राम सवप्नान पश्यामि दारुणान
   सनिर्घाता महॊल्काश च पतन्तीह महास्वनाः
18 अवष्टब्धं च मे राम नक्षत्रं दारुणैर गरहैः
   आवेदयन्ति दैवज्ञाः सूर्याङ्गारकराहुभिः
19 परायेण हि निमित्तानाम ईदृशानां समुद्भवे
   राजा वा मृत्युम आप्नॊति घॊरां वापदम ऋच्छति
20 तद यावद एव मे चेतॊ न विमुह्यति राघव
   तावद एवाभिषिञ्चस्व चला हि पराणिनां मतिः
21 अद्य चन्द्रॊ ऽभयुपगतः पुष्यात पूर्वं पुनर वसुम
   शवः पुष्य यॊगं नियतं वक्ष्यन्ते दैवचिन्तकाः
22 तत्र पुष्ये ऽभिषिञ्चस्व मनस तवरयतीव माम
   शवस तवाहम अभिषेक्ष्यामि यौवराज्ये परंतप
23 तस्मात तवयाद्य वरतिना निशेयं नियतात्मना
   सह वध्वॊपवस्तव्या दर्भप्रस्तरशायिना
24 सुहृदश चाप्रमत्तास तवां रक्षन्त्व अद्य समन्ततः
   भवन्ति बहुविघ्नानि कार्याण्य एवंविधानि हि
25 विप्रॊषितश च भरतॊ यावद एव पुराद इतः
   तावद एवाभिषेकस ते पराप्तकालॊ मतॊ मम
26 कामं खलु सतां वृत्ते भराता ते भरतः सथितः
   जयेष्ठानुवर्ती धर्मात्मा सानुक्रॊशॊ जितेन्द्रियः
27 किं तु चित्तं मनुष्याणाम अनित्यम इति मे मतिः
   सतां च धर्मनित्यानां कृतशॊभि च राघव
28 इत्य उक्तः सॊ ऽभयनुज्ञातः शवॊभाविन्य अभिषेचने
   वरजेति रामः पितरम अभिवाद्याभ्ययाद गृहम
29 परविश्य चात्मनॊ वेश्म राज्ञॊद्दिष्टे ऽभिषेचने
   तस्मिन कषणे विनिर्गत्य मातुर अन्तःपुरं ययौ
30 तत्र तां परवणाम एव मातरं कषौमवासिनीम
   वाग्यतां देवतागारे ददर्श याचतीं शरियम
31 पराग एव चागता तत्र सुमित्रा लक्ष्मणस तथा
   सीता चानायिता शरुत्वा परियं रामाभिषेचनम
32 तस्मिन काले हि कौसल्या तस्थाव आमीलितेक्षणा
   सुमित्रयान्वास्यमाना सीतया लक्ष्मणेन च
33 शरुत्वा पुष्येण पुत्रस्य यौवराज्याभिषेचनम
   पराणायामेन पुरुषं धयायमाना जनार्दनम
34 तथा सनियमाम एव सॊ ऽभिगम्याभिवाद्य च
   उवाच वचनं रामॊ हर्षयंस ताम इदं तदा
35 अम्ब पित्रा नियुक्तॊ ऽसमि परजापालनकर्मणि
   भविता शवॊ ऽभिषेकॊ मे यथा मे शासनं पितुः
36 सीतयाप्य उपवस्तव्या रजनीयं मया सह
   एवम ऋत्विगुपाध्यायैः सह माम उक्तवान पिता
37 यानि यान्य अत्र यॊग्यानि शवॊभाविन्य अभिषेचने
   तानि मे मङ्गलान्य अद्य वैदेह्याश चैव कारय
38 एतच छरुत्वा तु कौसल्या चिरकालाभिकाङ्क्षितम
   हर्षबाष्पकलं वाक्यम इदं रामम अभाषत
39 वत्स राम चिरं जीव हतास ते परिपन्थिनः
   जञातीन मे तवं शरिया युक्तः सुमित्रायाश च नन्दय
40 कल्याणे बत नक्षत्रे मयि जातॊ ऽसि पुत्रक
   येन तवया दशरथॊ गुणैर आराधितः पिता
41 अमॊघं बत मे कषान्तं पुरुषे पुष्करेक्षणे
   येयम इक्ष्वाकुराज्यश्रीः पुत्र तवां संश्रयिष्यति
42 इत्य एवम उक्तॊ मात्रेदं रामॊ भारतम अब्रवीत
   पराञ्जलिं परह्वम आसीनम अभिवीक्ष्य समयन्न इव
43 लक्ष्मणेमां मया सार्धं परशाधि तवं वसुंधराम
   दवितीयं मे ऽनतरात्मानं तवाम इयं शरीर उपस्थिता
44 सौमित्रे भुङ्क्ष्व भॊगांस तवम इष्टान राज्यफलानि च
   जीवितं च हि राज्यं च तवदर्थम अभिकामये
45 इत्य उक्त्वा लक्ष्मणं रामॊ मातराव अभिवाद्य च
   अभ्यनुज्ञाप्य सीतां च जगाम सवं निवेशनम


Next: Chapter 5