Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 2

 1 tataḥ pariṣadaṃ sarvām āmantrya vasudhādhipaḥ
  hitam uddharṣaṇaṃ cedam uvācāpratimaṃ vacaḥ
 2 dundubhisvanakalpena gambhīreṇānunādinā
  svareṇa mahatā rājā jīgmūta iva nādayan
 3 so 'ham ikṣvākubhiḥ pūrvair narendraiḥ paripālitam
  śreyasā yoktukāmo 'smi sukhārham akhilaṃ jagat
 4 mayāpy ācaritaṃ pūrvaiḥ panthānam anugacchatā
  prajā nityam atandreṇa yathāśakty abhirakṣatā
 5 idaṃ śarīraṃ kṛtsnasya lokasya caratā hitam
  pāṇḍur asyātapatrasyac chāyāyāṃ jaritaṃ mayā
 6 prāpya varṣasahasrāṇi bahūny āyūṃṣi jīvitaḥ
  jīrṇasyāsya śarīrasya viśrāntim abhirocaye
 7 rājaprabhāvajuṣṭāṃ hi durvahām ajitendriyaiḥ
  pariśrānto 'smi lokasya gurvīṃ dharmadhuraṃ vahan
 8 so 'haṃ viśramam icchāmi putraṃ kṛtvā prajāhite
  saṃnikṛṣṭān imān sarvān anumānya dvijarṣabhān
 9 anujāto hi me sarvair guṇair jyeṣṭho mamātmajaḥ
  puraṃdarasamo vīrye rāmaḥ parapuraṃjayaḥ
 10 taṃ candram iva puṣyeṇa yuktaṃ dharmabhṛtāṃ varam
   yauvarājyena yoktāsmi prītaḥ puruṣapuṃgavam
11 anurūpaḥ sa vo nātho lakṣmīvāṁl lakṣmaṇāgrajaḥ
   trailokyam api nāthena yena syān nāthavattaram
12 anena śreyasā sadyaḥ saṃyojyāham imāṃ mahīm
   gatakleśo bhaviṣyāmi sute tasmin niveśya vai
13 iti bruvantaṃ muditāḥ pratyanandan nṛpā nṛpam
   vṛṣṭimantaṃ mahāmeghaṃ nardantam iva barhiṇaḥ
14 tasya dharmārthaviduṣo bhāvam ājñāya sarvaśaḥ
   ūcuś ca manasā jñātvā vṛddhaṃ daśarathaṃ nṛpam
15 anekavarṣasāhasro vṛddhas tvam asi pārthiva
   sa rāmaṃ yuvarājānam abhiṣiñcasva pārthivam
16 iti tadvacanaṃ śrutvā rājā teṣāṃ manaḥpriyam
   ajānann iva jijñāsur idaṃ vacanam abravīt
17 kathaṃ nu mayi dharmeṇa pṛthivīm anuśāsati
   bhavanto draṣṭum icchanti yuvarājaṃ mamātmajam
18 te tam ūcur mahātmānaṃ paurajānapadaiḥ saha
   bahavo nṛpa kalyāṇā guṇāḥ putrasya santi te
19 divyair guṇaiḥ śakrasamo rāmaḥ satyaparākramaḥ
   ikṣvākubhyo hi sarvebhyo 'py atirakto viśāmpate
20 rāmaḥ satpuruṣo loke satyadharmaparāyaṇaḥ
   dharmajñaḥ satyasaṃdhaś ca śīlavān anasūyakaḥ
21 kṣāntaḥ sāntvayitā ślakṣṇaḥ kṛtajño vijitendriyaḥ
   mṛduś ca sthiracittaś ca sadā bhavyo 'nasūyakaḥ
22 priyavādī ca bhūtānāṃ satyavādī ca rāghavaḥ
   bahuśrutānāṃ vṛddhānāṃ brāhmaṇānām upāsitā
23 tenāsyehātulā kīrtir yaśas tejaś ca vardhate
   devāsuramanuṣyāṇāṃ sarvāstreṣu viśāradaḥ
24 yadā vrajati saṃgrāmaṃ grāmārthe nagarasya vā
   gatvā saumitrisahito nāvijitya nivartate
25 saṃgrāmāt punar āgamya kuñjareṇa rathena vā
   paurān svajanavan nityaṃ kuśalaṃ paripṛcchati
26 putreṣv agniṣu dāreṣu preṣyaśiṣyagaṇeṣu ca
   nikhilenānupūrvyā ca pitā putrān ivaurasān
27 śuśrūṣante ca vaḥ śiṣyāḥ kac cit karmasu daṃśitāḥ
   iti naḥ puruṣavyāghraḥ sadā rāmo 'bhibhāṣate
28 vyasaneṣu manuṣyāṇāṃ bhṛśaṃ bhavati duḥkhitaḥ
   utsaveṣu ca sarveṣu piteva parituṣyati
29 satyavādī maheṣvāso vṛddhasevī jitendriyaḥ
   vatsaḥ śreyasi jātas te diṣṭyāsau tava rāghavaḥ
   diṣṭyā putraguṇair yukto mārīca iva kaśyapaḥ
30 balam ārogyam āyuś ca rāmasya viditātmanaḥ
   āśaṃsate janaḥ sarvo rāṣṭre puravare tathā
31 abhyantaraś ca bāhyaś ca paurajānapado janaḥ
   striyo vṛddhās taruṇyaś ca sāyaṃprātaḥ samāhitāḥ
32 sarvān devān namasyanti rāmasyārthe yaśasvinaḥ
   teṣām āyācitaṃ deva tvatprasādāt samṛdhyatām
33 rāmam indīvaraśyāmaṃ sarvaśatrunibarhaṇam
   paśyāmo yauvarājyasthaṃ tava rājottamātmajam
34 taṃ devadevopamam ātmajaṃ te; sarvasya lokasya hite niviṣṭam
   hitāya naḥ kṣipram udārajuṣṭaṃ; mudābhiṣektuṃ varada tvam arhasi
 1 ततः परिषदं सर्वाम आमन्त्र्य वसुधाधिपः
  हितम उद्धर्षणं चेदम उवाचाप्रतिमं वचः
 2 दुन्दुभिस्वनकल्पेन गम्भीरेणानुनादिना
  सवरेण महता राजा जीग्मूत इव नादयन
 3 सॊ ऽहम इक्ष्वाकुभिः पूर्वैर नरेन्द्रैः परिपालितम
  शरेयसा यॊक्तुकामॊ ऽसमि सुखार्हम अखिलं जगत
 4 मयाप्य आचरितं पूर्वैः पन्थानम अनुगच्छता
  परजा नित्यम अतन्द्रेण यथाशक्त्य अभिरक्षता
 5 इदं शरीरं कृत्स्नस्य लॊकस्य चरता हितम
  पाण्डुर अस्यातपत्रस्यच छायायां जरितं मया
 6 पराप्य वर्षसहस्राणि बहून्य आयूंषि जीवितः
  जीर्णस्यास्य शरीरस्य विश्रान्तिम अभिरॊचये
 7 राजप्रभावजुष्टां हि दुर्वहाम अजितेन्द्रियैः
  परिश्रान्तॊ ऽसमि लॊकस्य गुर्वीं धर्मधुरं वहन
 8 सॊ ऽहं विश्रमम इच्छामि पुत्रं कृत्वा परजाहिते
  संनिकृष्टान इमान सर्वान अनुमान्य दविजर्षभान
 9 अनुजातॊ हि मे सर्वैर गुणैर जयेष्ठॊ ममात्मजः
  पुरंदरसमॊ वीर्ये रामः परपुरंजयः
 10 तं चन्द्रम इव पुष्येण युक्तं धर्मभृतां वरम
   यौवराज्येन यॊक्तास्मि परीतः पुरुषपुंगवम
11 अनुरूपः स वॊ नाथॊ लक्ष्मीवाँल लक्ष्मणाग्रजः
   तरैलॊक्यम अपि नाथेन येन सयान नाथवत्तरम
12 अनेन शरेयसा सद्यः संयॊज्याहम इमां महीम
   गतक्लेशॊ भविष्यामि सुते तस्मिन निवेश्य वै
13 इति बरुवन्तं मुदिताः परत्यनन्दन नृपा नृपम
   वृष्टिमन्तं महामेघं नर्दन्तम इव बर्हिणः
14 तस्य धर्मार्थविदुषॊ भावम आज्ञाय सर्वशः
   ऊचुश च मनसा जञात्वा वृद्धं दशरथं नृपम
15 अनेकवर्षसाहस्रॊ वृद्धस तवम असि पार्थिव
   स रामं युवराजानम अभिषिञ्चस्व पार्थिवम
16 इति तद्वचनं शरुत्वा राजा तेषां मनःप्रियम
   अजानन्न इव जिज्ञासुर इदं वचनम अब्रवीत
17 कथं नु मयि धर्मेण पृथिवीम अनुशासति
   भवन्तॊ दरष्टुम इच्छन्ति युवराजं ममात्मजम
18 ते तम ऊचुर महात्मानं पौरजानपदैः सह
   बहवॊ नृप कल्याणा गुणाः पुत्रस्य सन्ति ते
19 दिव्यैर गुणैः शक्रसमॊ रामः सत्यपराक्रमः
   इक्ष्वाकुभ्यॊ हि सर्वेभ्यॊ ऽपय अतिरक्तॊ विशाम्पते
20 रामः सत्पुरुषॊ लॊके सत्यधर्मपरायणः
   धर्मज्ञः सत्यसंधश च शीलवान अनसूयकः
21 कषान्तः सान्त्वयिता शलक्ष्णः कृतज्ञॊ विजितेन्द्रियः
   मृदुश च सथिरचित्तश च सदा भव्यॊ ऽनसूयकः
22 परियवादी च भूतानां सत्यवादी च राघवः
   बहुश्रुतानां वृद्धानां बराह्मणानाम उपासिता
23 तेनास्येहातुला कीर्तिर यशस तेजश च वर्धते
   देवासुरमनुष्याणां सर्वास्त्रेषु विशारदः
24 यदा वरजति संग्रामं गरामार्थे नगरस्य वा
   गत्वा सौमित्रिसहितॊ नाविजित्य निवर्तते
25 संग्रामात पुनर आगम्य कुञ्जरेण रथेन वा
   पौरान सवजनवन नित्यं कुशलं परिपृच्छति
26 पुत्रेष्व अग्निषु दारेषु परेष्यशिष्यगणेषु च
   निखिलेनानुपूर्व्या च पिता पुत्रान इवौरसान
27 शुश्रूषन्ते च वः शिष्याः कच चित कर्मसु दंशिताः
   इति नः पुरुषव्याघ्रः सदा रामॊ ऽभिभाषते
28 वयसनेषु मनुष्याणां भृशं भवति दुःखितः
   उत्सवेषु च सर्वेषु पितेव परितुष्यति
29 सत्यवादी महेष्वासॊ वृद्धसेवी जितेन्द्रियः
   वत्सः शरेयसि जातस ते दिष्ट्यासौ तव राघवः
   दिष्ट्या पुत्रगुणैर युक्तॊ मारीच इव कश्यपः
30 बलम आरॊग्यम आयुश च रामस्य विदितात्मनः
   आशंसते जनः सर्वॊ राष्ट्रे पुरवरे तथा
31 अभ्यन्तरश च बाह्यश च पौरजानपदॊ जनः
   सत्रियॊ वृद्धास तरुण्यश च सायंप्रातः समाहिताः
32 सर्वान देवान नमस्यन्ति रामस्यार्थे यशस्विनः
   तेषाम आयाचितं देव तवत्प्रसादात समृध्यताम
33 रामम इन्दीवरश्यामं सर्वशत्रुनिबर्हणम
   पश्यामॊ यौवराज्यस्थं तव राजॊत्तमात्मजम
34 तं देवदेवॊपमम आत्मजं ते; सर्वस्य लॊकस्य हिते निविष्टम
   हिताय नः कषिप्रम उदारजुष्टं; मुदाभिषेक्तुं वरद तवम अर्हसि


Next: Chapter 3