Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 65

 1 tataḥ prabhāte vimale kṛtakarmā narādhipaḥ
  viśvāmitraṃ mahātmānam ājuhāva sarāghavam
 2 tam arcayitvā dharmātmā śāstradṛṣṭtena karmaṇā
  rāghavau ca mahātmānau tadā vākyam uvāca ha
 3 bhagavan svāgataṃ te 'stu kiṃ karomi tavānagha
  bhavān ājñāpayatu mām ājñāpyo bhavatā hy aham
 4 evam uktaḥ sa dharmātmā janakena mahātmanā
  pratyuvāca munir vīraṃ vākyaṃ vākyaviśāradaḥ
 5 putrau daśarathasyemau kṣatriyau lokaviśrutau
  draṣṭukāmau dhanuḥ śreṣṭhaṃ yad etat tvayi tiṣṭhati
 6 etad darśaya bhadraṃ te kṛtakāmau nṛpātmajau
  darśanād asya dhanuṣo yatheṣṭaṃ pratiyāsyataḥ
 7 evam uktas tu janakaḥ pratyuvāca mahāmunim
  śrūyatām asya dhanuṣo yad artham iha tiṣṭhati
 8 devarāta iti khyāto nimeḥ ṣaṣṭho mahīpatiḥ
  nyāso 'yaṃ tasya bhagavan haste datto mahātmanā
 9 dakṣayajñavadhe pūrvaṃ dhanur āyamya vīryavān
  rudras tu tridaśān roṣāt salilam idam abravīt
 10 yasmād bhāgārthino bhāgān nākalpayata me surāḥ
   varāṅgāni mahārhāṇi dhanuṣā śātayāmi vaḥ
11 tato vimanasaḥ sarve devā vai munipuṃgava
   prasādayanti deveśaṃ teṣāṃ prīto 'bhavad bhavaḥ
12 prītiyuktaḥ sa sarveṣāṃ dadau teṣāṃ mahātmanām
13 tad etad devadevasya dhanūratnaṃ mahātmanaḥ
   nyāsabhūtaṃ tadā nyastam asmākaṃ pūrvake vibho
14 atha me kṛṣataḥ kṣetraṃ lāṅgalād utthitā mama
   kṣetraṃ śodhayatā labdhvā nāmnā sīteti viśrutā
15 bhūtalād utthitā sā tu vyavardhata mamātmajā
   vīryaśulketi me kanyā sthāpiteyam ayonijā
16 bhūtalād utthitāṃ tāṃ tu vardhamānāṃ mamātmajām
   varayām āsur āgamya rājāno munipuṃgava
17 teṣāṃ varayatāṃ kanyāṃ sarveṣāṃ pṛthivīkṣitām
   vīryaśulketi bhagavan na dadāmi sutām aham
18 tataḥ sarve nṛpatayaḥ sametya munipuṃgava
   mithilām abhyupāgamya vīryaṃ jijñāsavas tadā
19 teṣāṃ jijñāsamānānāṃ vīryaṃ dhanur upāhṛtam
   na śekur grahaṇe tasya dhanuṣas tolane 'pi vā
20 teṣāṃ vīryavatāṃ vīryam alpaṃ jñātvā mahāmune
   pratyākhyātā nṛpatayas tan nibodha tapodhana
21 tataḥ paramakopena rājāno munipuṃgava
   arundhan mithilāṃ sarve vīryasaṃdeham āgatāḥ
22 ātmānam avadhūtaṃ te vijñāya munipuṃgava
   roṣeṇa mahatāviṣṭāḥ pīḍayan mithilāṃ purīm
23 tataḥ saṃvatsare pūrṇe kṣayaṃ yātāni sarvaśaḥ
   sādhanāni munireṣṭha tato 'haṃ bhṛśaduḥkhitaḥ
24 tato devagaṇān sarvāṃs tapasāhaṃ prasādayam
   daduś ca paramaprītāś caturaṅgabalaṃ surāḥ
25 tato bhagnā nṛpatayo hanyamānā diśo yayuḥ
   avīryā vīryasaṃdigdhā sāmātyāḥ pāpakāriṇaḥ
26 tad etan muniśārdūla dhanuḥ paramabhāsvaram
   rāmalakṣmaṇayoś cāpi darśayiṣyāmi suvrata
27 yady asya dhanuṣo rāmaḥ kuryād āropaṇaṃ mune
   sutām ayonijāṃ sītāṃ dadyāṃ dāśarather aham
 1 ततः परभाते विमले कृतकर्मा नराधिपः
  विश्वामित्रं महात्मानम आजुहाव सराघवम
 2 तम अर्चयित्वा धर्मात्मा शास्त्रदृष्ट्तेन कर्मणा
  राघवौ च महात्मानौ तदा वाक्यम उवाच ह
 3 भगवन सवागतं ते ऽसतु किं करॊमि तवानघ
  भवान आज्ञापयतु माम आज्ञाप्यॊ भवता हय अहम
 4 एवम उक्तः स धर्मात्मा जनकेन महात्मना
  परत्युवाच मुनिर वीरं वाक्यं वाक्यविशारदः
 5 पुत्रौ दशरथस्येमौ कषत्रियौ लॊकविश्रुतौ
  दरष्टुकामौ धनुः शरेष्ठं यद एतत तवयि तिष्ठति
 6 एतद दर्शय भद्रं ते कृतकामौ नृपात्मजौ
  दर्शनाद अस्य धनुषॊ यथेष्टं परतियास्यतः
 7 एवम उक्तस तु जनकः परत्युवाच महामुनिम
  शरूयताम अस्य धनुषॊ यद अर्थम इह तिष्ठति
 8 देवरात इति खयातॊ निमेः षष्ठॊ महीपतिः
  नयासॊ ऽयं तस्य भगवन हस्ते दत्तॊ महात्मना
 9 दक्षयज्ञवधे पूर्वं धनुर आयम्य वीर्यवान
  रुद्रस तु तरिदशान रॊषात सलिलम इदम अब्रवीत
 10 यस्माद भागार्थिनॊ भागान नाकल्पयत मे सुराः
   वराङ्गानि महार्हाणि धनुषा शातयामि वः
11 ततॊ विमनसः सर्वे देवा वै मुनिपुंगव
   परसादयन्ति देवेशं तेषां परीतॊ ऽभवद भवः
12 परीतियुक्तः स सर्वेषां ददौ तेषां महात्मनाम
13 तद एतद देवदेवस्य धनूरत्नं महात्मनः
   नयासभूतं तदा नयस्तम अस्माकं पूर्वके विभॊ
14 अथ मे कृषतः कषेत्रं लाङ्गलाद उत्थिता मम
   कषेत्रं शॊधयता लब्ध्वा नाम्ना सीतेति विश्रुता
15 भूतलाद उत्थिता सा तु वयवर्धत ममात्मजा
   वीर्यशुल्केति मे कन्या सथापितेयम अयॊनिजा
16 भूतलाद उत्थितां तां तु वर्धमानां ममात्मजाम
   वरयाम आसुर आगम्य राजानॊ मुनिपुंगव
17 तेषां वरयतां कन्यां सर्वेषां पृथिवीक्षिताम
   वीर्यशुल्केति भगवन न ददामि सुताम अहम
18 ततः सर्वे नृपतयः समेत्य मुनिपुंगव
   मिथिलाम अभ्युपागम्य वीर्यं जिज्ञासवस तदा
19 तेषां जिज्ञासमानानां वीर्यं धनुर उपाहृतम
   न शेकुर गरहणे तस्य धनुषस तॊलने ऽपि वा
20 तेषां वीर्यवतां वीर्यम अल्पं जञात्वा महामुने
   परत्याख्याता नृपतयस तन निबॊध तपॊधन
21 ततः परमकॊपेन राजानॊ मुनिपुंगव
   अरुन्धन मिथिलां सर्वे वीर्यसंदेहम आगताः
22 आत्मानम अवधूतं ते विज्ञाय मुनिपुंगव
   रॊषेण महताविष्टाः पीडयन मिथिलां पुरीम
23 ततः संवत्सरे पूर्णे कषयं यातानि सर्वशः
   साधनानि मुनिरेष्ठ ततॊ ऽहं भृशदुःखितः
24 ततॊ देवगणान सर्वांस तपसाहं परसादयम
   ददुश च परमप्रीताश चतुरङ्गबलं सुराः
25 ततॊ भग्ना नृपतयॊ हन्यमाना दिशॊ ययुः
   अवीर्या वीर्यसंदिग्धा सामात्याः पापकारिणः
26 तद एतन मुनिशार्दूल धनुः परमभास्वरम
   रामलक्ष्मणयॊश चापि दर्शयिष्यामि सुव्रत
27 यद्य अस्य धनुषॊ रामः कुर्याद आरॊपणं मुने
   सुताम अयॊनिजां सीतां दद्यां दाशरथेर अहम


Next: Chapter 66