Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 63

 1 surakāryam idaṃ rambhe kartavyaṃ sumahat tvayā
  lobhanaṃ kauśikasyeha kāmamohasamanvitam
 2 tathoktā sāpsarā rāma sahasrākṣeṇa dhīmatā
  vrīḍitā prāñjalir bhūtvā pratyuvāca sureśvaram
 3 ayaṃ surapate ghoro viśvāmitro mahāmuniḥ
  krodham utsrakṣyate ghoraṃ mayi deva na saṃśayaḥ
  tato hi me bhayaṃ deva prasādaṃ kartum arhasi
 4 tām uvāca sahasrākṣo vepamānāṃ kṛtāñjalim
  mā bhaiṣi rambhe bhadraṃ te kuruṣva mama śāsanam
 5 kokilo hṛdayagrāhī mādhave ruciradrume
  ahaṃ kandarpasahitaḥ sthāsyāmi tava pārśvataḥ
 6 tvaṃ hi rūpaṃ bahuguṇaṃ kṛtvā paramabhāsvaram
  tam ṛṣiṃ kauśikaṃ rambhe bhedayasva tapasvinam
 7 sā śrutvā vacanaṃ tasya kṛtvā rūpam anuttamam
  lobhayām āsa lalitā viśvāmitraṃ śucismitā
 8 kokilasya tu śuśrāva valgu vyāharataḥ svanam
  saṃprahṛṣṭena manasā tata enām udaikṣata
 9 atha tasya ca śabdena gītenāpratimena ca
  darśanena ca rambhāyā muniḥ saṃdeham āgataḥ
 10 sahasrākṣasya tat karma vijñāya munipuṃgavaḥ
   rambhāṃ krodhasamāviṣṭaḥ śaśāpa kuśikātmajaḥ
11 yan māṃ lobhayase rambhe kāmakrodhajayaiṣiṇam
   daśavarṣasahasrāṇi śailī sthāsyasi durbhage
12 brāhmaṇaḥ sumahātejās tapobalasamanvitaḥ
   uddhariṣyati rambhe tvāṃ matkrodhakaluṣīkṛtām
13 evam uktvā mahātejā viśvāmitro mahāmuniḥ
   aśaknuvan dhārayituṃ kopaṃ saṃtāpam āgataḥ
14 tasya śāpena mahatā rambhā śailī tadābhavat
   vacaḥ śrutvā ca kandarpo maharṣeḥ sa ca nirgataḥ
15 kopena sa mahātejās tapo 'paharaṇe kṛte
   indriyair ajitai rāma na lebhe śāntim ātmanaḥ
 1 सुरकार्यम इदं रम्भे कर्तव्यं सुमहत तवया
  लॊभनं कौशिकस्येह काममॊहसमन्वितम
 2 तथॊक्ता साप्सरा राम सहस्राक्षेण धीमता
  वरीडिता पराञ्जलिर भूत्वा परत्युवाच सुरेश्वरम
 3 अयं सुरपते घॊरॊ विश्वामित्रॊ महामुनिः
  करॊधम उत्स्रक्ष्यते घॊरं मयि देव न संशयः
  ततॊ हि मे भयं देव परसादं कर्तुम अर्हसि
 4 ताम उवाच सहस्राक्षॊ वेपमानां कृताञ्जलिम
  मा भैषि रम्भे भद्रं ते कुरुष्व मम शासनम
 5 कॊकिलॊ हृदयग्राही माधवे रुचिरद्रुमे
  अहं कन्दर्पसहितः सथास्यामि तव पार्श्वतः
 6 तवं हि रूपं बहुगुणं कृत्वा परमभास्वरम
  तम ऋषिं कौशिकं रम्भे भेदयस्व तपस्विनम
 7 सा शरुत्वा वचनं तस्य कृत्वा रूपम अनुत्तमम
  लॊभयाम आस ललिता विश्वामित्रं शुचिस्मिता
 8 कॊकिलस्य तु शुश्राव वल्गु वयाहरतः सवनम
  संप्रहृष्टेन मनसा तत एनाम उदैक्षत
 9 अथ तस्य च शब्देन गीतेनाप्रतिमेन च
  दर्शनेन च रम्भाया मुनिः संदेहम आगतः
 10 सहस्राक्षस्य तत कर्म विज्ञाय मुनिपुंगवः
   रम्भां करॊधसमाविष्टः शशाप कुशिकात्मजः
11 यन मां लॊभयसे रम्भे कामक्रॊधजयैषिणम
   दशवर्षसहस्राणि शैली सथास्यसि दुर्भगे
12 बराह्मणः सुमहातेजास तपॊबलसमन्वितः
   उद्धरिष्यति रम्भे तवां मत्क्रॊधकलुषीकृताम
13 एवम उक्त्वा महातेजा विश्वामित्रॊ महामुनिः
   अशक्नुवन धारयितुं कॊपं संतापम आगतः
14 तस्य शापेन महता रम्भा शैली तदाभवत
   वचः शरुत्वा च कन्दर्पॊ महर्षेः स च निर्गतः
15 कॊपेन स महातेजास तपॊ ऽपहरणे कृते
   इन्द्रियैर अजितै राम न लेभे शान्तिम आत्मनः


Next: Chapter 64