Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 57

 1 tatas triśaṅkor vacanaṃ śrutvā krodhasamanvitam
  ṛṣiputraśataṃ rāma rājānam idam abravīt
 2 pratyākhyāto 'si durbuddhe guruṇā satyavādinā
  taṃ kathaṃ samatikramya śākhāntaram upeyivān
 3 ikṣvākūṇāṃ hi sarveṣāṃ purodhāḥ paramā gatiḥ
  na cātikramituṃ śakyaṃ vacanaṃ satyavādinaḥ
 4 aśakyam iti covāca vasiṣṭho bhagavān ṛṣiḥ
  taṃ vayaṃ vai samāhartuṃ kratuṃ śaktāḥ kathaṃ tava
 5 bāliśas tvaṃ naraśreṣṭha gamyatāṃ svapuraṃ punaḥ
  yājane bhagavāñ śaktas trailokyasyāpi pārthiva
 6 teṣāṃ tadvacanaṃ śrutvā krodhaparyākulākṣaram
  sa rājā punar evaitān idaṃ vacanam abravīt
 7 pratyākhyāto 'smi guruṇā guruputrais tathaiva ca
  anyāṃ gatiṃ gamiṣyāmi svasti vo 'stu tapodhanāḥ
 8 ṛṣiputrās tu tac chrutvā vākyaṃ ghorābhisaṃhitam
  śepuḥ paramasaṃkruddhāś caṇḍālatvaṃ gamiṣyasi
  evam uktvā mahātmāno viviśus te svam āśramam
 9 atha rātryāṃ vyatītāyāṃ rājā caṇḍālatāṃ gataḥ
  nīlavastradharo nīlaḥ paruṣo dhvastamūrdhajaḥ
  cityamālyānulepaś ca āyasābharaṇo 'bhavat
 10 taṃ dṛṣṭvā mantriṇaḥ sarve tyaktvā caṇḍālarūpiṇam
   prādravan sahitā rāma paurā ye 'syānugāminaḥ
11 eko hi rājā kākutstha jagāma paramātmavān
   dahyamāno divārātraṃ viśvāmitraṃ tapodhanam
12 viśvāmitras tu taṃ dṛṣṭvā rājānaṃ viphalīkṛtam
   caṇḍālarūpiṇaṃ rāma muniḥ kāruṇyam āgataḥ
13 kāruṇyāt sa mahātejā vākyaṃ parama dhārmikaḥ
   idaṃ jagāda bhadraṃ te rājānaṃ ghoradarśanam
14 kim āgamanakāryaṃ te rājaputra mahābala
   ayodhyādhipate vīra śāpāc caṇḍālatāṃ gataḥ
15 atha tad vākyam ākarṇya rājā caṇḍālatāṃ gataḥ
   abravīt prāñjalir vākyaṃ vākyajño vākyakovidam
16 pratyākhyāto 'smi guruṇā guruputrais tathaiva ca
   anavāpyaiva taṃ kāmaṃ mayā prāpto viparyayaḥ
17 saśarīro divaṃ yāyām iti me saumyadarśanam
   mayā ceṣṭaṃ kratuśataṃ tac ca nāvāpyate phalam
18 anṛtaṃ nokta pūrvaṃ me na ca vakṣye kadā cana
   kṛcchreṣv api gataḥ saumya kṣatradharmeṇa te śape
19 yajñair bahuvidhair iṣṭaṃ prajā dharmeṇa pālitāḥ
   guravaś ca mahātmānaḥ śīlavṛttena toṣitāḥ
20 dharme prayatamānasya yajñaṃ cāhartum icchataḥ
   paritoṣaṃ na gacchanti guravo munipuṃgava
21 daivam eva paraṃ manye pauruṣaṃ tu nirarthakam
   daivenākramyate sarvaṃ daivaṃ hi paramā gatiḥ
22 tasya me paramārtasya prasādam abhikāṅkṣataḥ
   kartum arhasi bhadraṃ te daivopahatakarmaṇaḥ
23 nānyāṃ gatiṃ gamiṣyāmi nānyaḥ śaraṇam asti me
   daivaṃ puruṣakāreṇa nivartayitum arhasi
 1 ततस तरिशङ्कॊर वचनं शरुत्वा करॊधसमन्वितम
  ऋषिपुत्रशतं राम राजानम इदम अब्रवीत
 2 परत्याख्यातॊ ऽसि दुर्बुद्धे गुरुणा सत्यवादिना
  तं कथं समतिक्रम्य शाखान्तरम उपेयिवान
 3 इक्ष्वाकूणां हि सर्वेषां पुरॊधाः परमा गतिः
  न चातिक्रमितुं शक्यं वचनं सत्यवादिनः
 4 अशक्यम इति चॊवाच वसिष्ठॊ भगवान ऋषिः
  तं वयं वै समाहर्तुं करतुं शक्ताः कथं तव
 5 बालिशस तवं नरश्रेष्ठ गम्यतां सवपुरं पुनः
  याजने भगवाञ शक्तस तरैलॊक्यस्यापि पार्थिव
 6 तेषां तद्वचनं शरुत्वा करॊधपर्याकुलाक्षरम
  स राजा पुनर एवैतान इदं वचनम अब्रवीत
 7 परत्याख्यातॊ ऽसमि गुरुणा गुरुपुत्रैस तथैव च
  अन्यां गतिं गमिष्यामि सवस्ति वॊ ऽसतु तपॊधनाः
 8 ऋषिपुत्रास तु तच छरुत्वा वाक्यं घॊराभिसंहितम
  शेपुः परमसंक्रुद्धाश चण्डालत्वं गमिष्यसि
  एवम उक्त्वा महात्मानॊ विविशुस ते सवम आश्रमम
 9 अथ रात्र्यां वयतीतायां राजा चण्डालतां गतः
  नीलवस्त्रधरॊ नीलः परुषॊ धवस्तमूर्धजः
  चित्यमाल्यानुलेपश च आयसाभरणॊ ऽभवत
 10 तं दृष्ट्वा मन्त्रिणः सर्वे तयक्त्वा चण्डालरूपिणम
   पराद्रवन सहिता राम पौरा ये ऽसयानुगामिनः
11 एकॊ हि राजा काकुत्स्थ जगाम परमात्मवान
   दह्यमानॊ दिवारात्रं विश्वामित्रं तपॊधनम
12 विश्वामित्रस तु तं दृष्ट्वा राजानं विफलीकृतम
   चण्डालरूपिणं राम मुनिः कारुण्यम आगतः
13 कारुण्यात स महातेजा वाक्यं परम धार्मिकः
   इदं जगाद भद्रं ते राजानं घॊरदर्शनम
14 किम आगमनकार्यं ते राजपुत्र महाबल
   अयॊध्याधिपते वीर शापाच चण्डालतां गतः
15 अथ तद वाक्यम आकर्ण्य राजा चण्डालतां गतः
   अब्रवीत पराञ्जलिर वाक्यं वाक्यज्ञॊ वाक्यकॊविदम
16 परत्याख्यातॊ ऽसमि गुरुणा गुरुपुत्रैस तथैव च
   अनवाप्यैव तं कामं मया पराप्तॊ विपर्ययः
17 सशरीरॊ दिवं यायाम इति मे सौम्यदर्शनम
   मया चेष्टं करतुशतं तच च नावाप्यते फलम
18 अनृतं नॊक्त पूर्वं मे न च वक्ष्ये कदा चन
   कृच्छ्रेष्व अपि गतः सौम्य कषत्रधर्मेण ते शपे
19 यज्ञैर बहुविधैर इष्टं परजा धर्मेण पालिताः
   गुरवश च महात्मानः शीलवृत्तेन तॊषिताः
20 धर्मे परयतमानस्य यज्ञं चाहर्तुम इच्छतः
   परितॊषं न गच्छन्ति गुरवॊ मुनिपुंगव
21 दैवम एव परं मन्ये पौरुषं तु निरर्थकम
   दैवेनाक्रम्यते सर्वं दैवं हि परमा गतिः
22 तस्य मे परमार्तस्य परसादम अभिकाङ्क्षतः
   कर्तुम अर्हसि भद्रं ते दैवॊपहतकर्मणः
23 नान्यां गतिं गमिष्यामि नान्यः शरणम अस्ति मे
   दैवं पुरुषकारेण निवर्तयितुम अर्हसि


Next: Chapter 58