Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 55

 1 evam ukto vasiṣṭhena viśvāmitro mahābalaḥ
  āgneyam astram utkṣipya tiṣṭha tiṣṭheti cābravīt
 2 vasiṣṭho bhagavān krodhād idaṃ vacanam abravīt
 3 kṣatrabandho sthito 'smy eṣa yad balaṃ tad vidarśaya
  nāśayāmy eṣa te darpaṃ śastrasya tava gādhija
 4 kva ca te kṣatriyabalaṃ kva ca brahmabalaṃ mahat
  paśya brahmabalaṃ divyaṃ mama kṣatriyapāṃsana
 5 tasyāstraṃ gādhiputrasya ghoram āgneyam uttamam
  brahmadaṇḍena tac chāntam agner vega ivāmbhasā
 6 vāruṇaṃ caiva raudraṃ ca aindraṃ pāśupataṃ tathā
  aiṣīkaṃ cāpi cikṣepa ruṣito gādhinandanaḥ
 7 mānavaṃ mohanaṃ caiva gāndharvaṃ svāpanaṃ tathā
  jṛmbhaṇaṃ mohanaṃ caiva saṃtāpanavilāpane
 8 śoṣaṇaṃ dāraṇaṃ caiva vajram astraṃ sudurjayam
  brahmapāśaṃ kālapāśaṃ vāruṇaṃ pāśam eva ca
 9 pinākāstraṃ ca dayitaṃ śuṣkārdre aśanī tathā
  daṇḍāstram atha paiśācaṃ krauñcam astraṃ tathāiva ca
 10 dharmacakraṃ kālacakraṃ viṣṇucakraṃ tathaiva ca
   vāyavyaṃ mathanaṃ caiva astraṃ hayaśiras tathā
11 śaktidvayaṃ ca cikṣepa kaṅkālaṃ musalaṃ tathā
   vaidyādharaṃ mahāstraṃ ca kālāstram atha dāruṇam
12 triśūlam astraṃ ghoraṃ ca kāpālam atha kaṅkaṇam
   etāny astrāṇi cikṣepa sarvāṇi raghunandana
13 vasiṣṭhe japatāṃ śreṣṭhe tad adbhutam ivābhavat
   tāni sarvāṇi daṇḍena grasate brahmaṇaḥ sutaḥ
14 teṣu śānteṣu brahmāstraṃ kṣiptavān gādhinandanaḥ
   tad astram udyataṃ dṛṣṭvā devāḥ sāgnipurogamāḥ
15 devarṣayaś ca saṃbhrāntā gandharvāḥ samahoragāḥ
   trailokyam āsīt saṃtrastaṃ brahmāstre samudīrite
16 tad apy astraṃ mahāghoraṃ brāhmaṃ brāhmeṇa tejasā
   vasiṣṭho grasate sarvaṃ brahmadaṇḍena rāghava
17 brahmāstraṃ grasamānasya vasiṣṭhasya mahātmanaḥ
   trailokyamohanaṃ raudraṃ rūpam āsīt sudāruṇam
18 romakūpeṣu sarveṣu vasiṣṭhasya mahātmanaḥ
   marīcya iva niṣpetur agner dhūmākulārciṣaḥ
19 prājvalad brahmadaṇḍaś ca vasiṣṭhasya karodyataḥ
   vidhūma iva kālāgnir yamadaṇḍa ivāparaḥ
20 tato 'stuvan munigaṇā vasiṣṭhaṃ japatāṃ varam
   amoghaṃ te balaṃ brahmaṃs tejo dhāraya tejasā
21 nigṛhītas tvayā brahman viśvāmitro mahātapāḥ
   prasīda japatāṃ śreṣṭha lokāḥ santu gatavyathāḥ
22 evam ukto mahātejāḥ śamaṃ cakre mahātapāḥ
   viśvāmitro 'pi nikṛto viniḥśvasyedam abravīt
23 dhig balaṃ kṣatriyabalaṃ brahmatejobalaṃ balam
   ekena brahmadaṇḍena sarvāstrāṇi hatāni me
24 tad etat samavekṣyāhaṃ prasannendriyamānasaḥ
   tapo mahat samāsthāsye yad vai brahmatvakārakam
 1 एवम उक्तॊ वसिष्ठेन विश्वामित्रॊ महाबलः
  आग्नेयम अस्त्रम उत्क्षिप्य तिष्ठ तिष्ठेति चाब्रवीत
 2 वसिष्ठॊ भगवान करॊधाद इदं वचनम अब्रवीत
 3 कषत्रबन्धॊ सथितॊ ऽसम्य एष यद बलं तद विदर्शय
  नाशयाम्य एष ते दर्पं शस्त्रस्य तव गाधिज
 4 कव च ते कषत्रियबलं कव च बरह्मबलं महत
  पश्य बरह्मबलं दिव्यं मम कषत्रियपांसन
 5 तस्यास्त्रं गाधिपुत्रस्य घॊरम आग्नेयम उत्तमम
  बरह्मदण्डेन तच छान्तम अग्नेर वेग इवाम्भसा
 6 वारुणं चैव रौद्रं च ऐन्द्रं पाशुपतं तथा
  ऐषीकं चापि चिक्षेप रुषितॊ गाधिनन्दनः
 7 मानवं मॊहनं चैव गान्धर्वं सवापनं तथा
  जृम्भणं मॊहनं चैव संतापनविलापने
 8 शॊषणं दारणं चैव वज्रम अस्त्रं सुदुर्जयम
  बरह्मपाशं कालपाशं वारुणं पाशम एव च
 9 पिनाकास्त्रं च दयितं शुष्कार्द्रे अशनी तथा
  दण्डास्त्रम अथ पैशाचं करौञ्चम अस्त्रं तथािव च
 10 धर्मचक्रं कालचक्रं विष्णुचक्रं तथैव च
   वायव्यं मथनं चैव अस्त्रं हयशिरस तथा
11 शक्तिद्वयं च चिक्षेप कङ्कालं मुसलं तथा
   वैद्याधरं महास्त्रं च कालास्त्रम अथ दारुणम
12 तरिशूलम अस्त्रं घॊरं च कापालम अथ कङ्कणम
   एतान्य अस्त्राणि चिक्षेप सर्वाणि रघुनन्दन
13 वसिष्ठे जपतां शरेष्ठे तद अद्भुतम इवाभवत
   तानि सर्वाणि दण्डेन गरसते बरह्मणः सुतः
14 तेषु शान्तेषु बरह्मास्त्रं कषिप्तवान गाधिनन्दनः
   तद अस्त्रम उद्यतं दृष्ट्वा देवाः साग्निपुरॊगमाः
15 देवर्षयश च संभ्रान्ता गन्धर्वाः समहॊरगाः
   तरैलॊक्यम आसीत संत्रस्तं बरह्मास्त्रे समुदीरिते
16 तद अप्य अस्त्रं महाघॊरं बराह्मं बराह्मेण तेजसा
   वसिष्ठॊ गरसते सर्वं बरह्मदण्डेन राघव
17 बरह्मास्त्रं गरसमानस्य वसिष्ठस्य महात्मनः
   तरैलॊक्यमॊहनं रौद्रं रूपम आसीत सुदारुणम
18 रॊमकूपेषु सर्वेषु वसिष्ठस्य महात्मनः
   मरीच्य इव निष्पेतुर अग्नेर धूमाकुलार्चिषः
19 पराज्वलद बरह्मदण्डश च वसिष्ठस्य करॊद्यतः
   विधूम इव कालाग्निर यमदण्ड इवापरः
20 ततॊ ऽसतुवन मुनिगणा वसिष्ठं जपतां वरम
   अमॊघं ते बलं बरह्मंस तेजॊ धारय तेजसा
21 निगृहीतस तवया बरह्मन विश्वामित्रॊ महातपाः
   परसीद जपतां शरेष्ठ लॊकाः सन्तु गतव्यथाः
22 एवम उक्तॊ महातेजाः शमं चक्रे महातपाः
   विश्वामित्रॊ ऽपि निकृतॊ विनिःश्वस्येदम अब्रवीत
23 धिग बलं कषत्रियबलं बरह्मतेजॊबलं बलम
   एकेन बरह्मदण्डेन सर्वास्त्राणि हतानि मे
24 तद एतत समवेक्ष्याहं परसन्नेन्द्रियमानसः
   तपॊ महत समास्थास्ये यद वै बरह्मत्वकारकम


Next: Chapter 56