Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 53

 1 kāmadhenuṃ vasiṣṭho 'pi yadā na tyajate muniḥ
  tadāsya śabalāṃ rāma viśvāmitro 'nvakarṣata
 2 nīyamānā tu śabalā rāma rājñā mahātmanā
  duḥkhitā cintayām āsa rudantī śokakarśitā
 3 parityaktā vasiṣṭhena kim ahaṃ sumahātmanā
  yāhaṃ rājabhṛtair dīnā hriyeyaṃ bhṛśaduḥkhitā
 4 kiṃ mayāpakṛtaṃ tasya maharṣer bhāvitātmanaḥ
  yan mām anāgasaṃ bhaktām iṣṭāṃ tyajati dhārmikaḥ
 5 iti sā cintayitvā tu niḥśvasya ca punaḥ punaḥ
  jagāma vegena tadā vasiṣṭhaṃ paramaujasaṃ
 6 nirdhūya tāṃs tadā bhṛtyāñ śataśaḥ śatrusūdana
  jagāmānilavegena pādamūlaṃ mahātmanaḥ
 7 śabalā sā rudantī ca krośantī cedam abravīt
  vasiṣṭhasyāgrataḥ sthitvā meghadundubhirāviṇī
 8 bhagavan kiṃ parityaktā tvayāhaṃ brahmaṇaḥ suta
  yasmād rājabhṛtā māṃ hi nayante tvatsakāśataḥ
 9 evam uktas tu brahmarṣir idaṃ vacanam abravīt
  śokasaṃtaptahṛdayāṃ svasāram iva duḥkhitām
 10 na tvāṃ tyajāmi śabale nāpi me 'pakṛtaṃ tvayā
   eṣa tvāṃ nayate rājā balān matto mahābalaḥ
11 na hi tulyaṃ balaṃ mahyaṃ rājā tv adya viśeṣataḥ
   balī rājā kṣatriyaś ca pṛthivyāḥ patir eva ca
12 iyam akṣauhiṇīpūrṇā savājirathasaṃkulā
   hastidhvajasamākīrṇā tenāsau balavattaraḥ
13 evam uktā vasiṣṭhena pratyuvāca vinītavat
   vacanaṃ vacanajñā sā brahmarṣim amitaprabham
14 na balaṃ kṣatriyasyāhur brāhmaṇo balavattaraḥ
   brahman brahmabalaṃ divyaṃ kṣatrāt tu balavattaram
15 aprameyabalaṃ tubhyaṃ na tvayā balavattaraḥ
   viśvāmitro mahāvīryas tejas tava durāsadam
16 niyuṅkṣva māṃ mahātejas tvadbrahmabalasaṃbhṛtām
   tasya darpaṃ balaṃ yat tan nāśayāmi durātmanaḥ
17 ity uktas tu tayā rāma vasiṣṭhaḥ sumahāyaśāḥ
   sṛjasveti tadovāca balaṃ parabalārujam
18 tasyā humbhāravotsṛṣṭāḥ pahlavāḥ śataśo nṛpa
   nāśayanti balaṃ sarvaṃ viśvāmitrasya paśyataḥ
19 sa rājā paramakruddhaḥ krodhavisphāritekṣaṇaḥ
   pahlavān nāśayām āsa śastrair uccāvacair api
20 viśvāmitrārditān dṛṣṭvā pahlavāñ śataśas tadā
   bhūya evāsṛjad ghorāñ śakān yavanamiśritān
21 tair āsīt saṃvṛtā bhūmiḥ śakair yavanamiśritaiḥ
   prabhāvadbhir mahāvīryair hemakiñjalkasaṃnibhaiḥ
22 dīrghāsipaṭṭiśadharair hemavarṇāmbarāvṛtaiḥ
   nirdagdhaṃ tad balaṃ sarvaṃ pradīptair iva pāvakaiḥ
23 tato 'strāṇi mahātejā viśvāmitro mumoca ha
 1 कामधेनुं वसिष्ठॊ ऽपि यदा न तयजते मुनिः
  तदास्य शबलां राम विश्वामित्रॊ ऽनवकर्षत
 2 नीयमाना तु शबला राम राज्ञा महात्मना
  दुःखिता चिन्तयाम आस रुदन्ती शॊककर्शिता
 3 परित्यक्ता वसिष्ठेन किम अहं सुमहात्मना
  याहं राजभृतैर दीना हरियेयं भृशदुःखिता
 4 किं मयापकृतं तस्य महर्षेर भावितात्मनः
  यन माम अनागसं भक्ताम इष्टां तयजति धार्मिकः
 5 इति सा चिन्तयित्वा तु निःश्वस्य च पुनः पुनः
  जगाम वेगेन तदा वसिष्ठं परमौजसं
 6 निर्धूय तांस तदा भृत्याञ शतशः शत्रुसूदन
  जगामानिलवेगेन पादमूलं महात्मनः
 7 शबला सा रुदन्ती च करॊशन्ती चेदम अब्रवीत
  वसिष्ठस्याग्रतः सथित्वा मेघदुन्दुभिराविणी
 8 भगवन किं परित्यक्ता तवयाहं बरह्मणः सुत
  यस्माद राजभृता मां हि नयन्ते तवत्सकाशतः
 9 एवम उक्तस तु बरह्मर्षिर इदं वचनम अब्रवीत
  शॊकसंतप्तहृदयां सवसारम इव दुःखिताम
 10 न तवां तयजामि शबले नापि मे ऽपकृतं तवया
   एष तवां नयते राजा बलान मत्तॊ महाबलः
11 न हि तुल्यं बलं मह्यं राजा तव अद्य विशेषतः
   बली राजा कषत्रियश च पृथिव्याः पतिर एव च
12 इयम अक्षौहिणीपूर्णा सवाजिरथसंकुला
   हस्तिध्वजसमाकीर्णा तेनासौ बलवत्तरः
13 एवम उक्ता वसिष्ठेन परत्युवाच विनीतवत
   वचनं वचनज्ञा सा बरह्मर्षिम अमितप्रभम
14 न बलं कषत्रियस्याहुर बराह्मणॊ बलवत्तरः
   बरह्मन बरह्मबलं दिव्यं कषत्रात तु बलवत्तरम
15 अप्रमेयबलं तुभ्यं न तवया बलवत्तरः
   विश्वामित्रॊ महावीर्यस तेजस तव दुरासदम
16 नियुङ्क्ष्व मां महातेजस तवद्ब्रह्मबलसंभृताम
   तस्य दर्पं बलं यत तन नाशयामि दुरात्मनः
17 इत्य उक्तस तु तया राम वसिष्ठः सुमहायशाः
   सृजस्वेति तदॊवाच बलं परबलारुजम
18 तस्या हुम्भारवॊत्सृष्टाः पह्लवाः शतशॊ नृप
   नाशयन्ति बलं सर्वं विश्वामित्रस्य पश्यतः
19 स राजा परमक्रुद्धः करॊधविस्फारितेक्षणः
   पह्लवान नाशयाम आस शस्त्रैर उच्चावचैर अपि
20 विश्वामित्रार्दितान दृष्ट्वा पह्लवाञ शतशस तदा
   भूय एवासृजद घॊराञ शकान यवनमिश्रितान
21 तैर आसीत संवृता भूमिः शकैर यवनमिश्रितैः
   परभावद्भिर महावीर्यैर हेमकिञ्जल्कसंनिभैः
22 दीर्घासिपट्टिशधरैर हेमवर्णाम्बरावृतैः
   निर्दग्धं तद बलं सर्वं परदीप्तैर इव पावकैः
23 ततॊ ऽसत्राणि महातेजा विश्वामित्रॊ मुमॊच ह


Next: Chapter 54