Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 48

 1 aphalas tu tataḥ śakro devān agnipurogamān
  abravīt trastavadanaḥ sarṣisaṃghān sacāraṇān
 2 kurvatā tapaso vighnaṃ gautamasya mahātmanaḥ
  krodham utpādya hi mayā surakāryam idaṃ kṛtam
 3 aphalo 'smi kṛtas tena krodhāt sā ca nirākṛtā
  śāpamokṣeṇa mahatā tapo 'syāpahṛtaṃ mayā
 4 tan māṃ suravarāḥ sarve sarṣisaṃghāḥ sacāraṇāḥ
  surasāhyakaraṃ sarve saphalaṃ kartum arhatha
 5 śatakrator vacaḥ śrutvā devāḥ sāgnipurogamāḥ
  pitṛdevān upetyāhuḥ saha sarvair marudgaṇaiḥ
 6 ayaṃ meṣaḥ savṛṣaṇaḥ śakro hy avṛṣaṇaḥ kṛtaḥ
  meṣasya vṛṣaṇau gṛhya śakrāyāśu prayacchata
 7 aphalas tu kṛto meṣaḥ parāṃ tuṣṭiṃ pradāsyati
  bhavatāṃ harṣaṇārthāya ye ca dāsyanti mānavāḥ
 8 agnes tu vacanaṃ śrutvā pitṛdevāḥ samāgatāḥ
  utpāṭya meṣavṛṣaṇau sahasrākṣe nyavedayan
 9 tadā prabhṛti kākutstha pitṛdevāḥ samāgatāḥ
  aphalān bhuñjate meṣān phalais teṣām ayojayan
 10 indras tu meṣavṛṣaṇas tadā prabhṛti rāghava
   gautamasya prabhāvena tapasaś ca mahātmanaḥ
11 tadāgaccha mahāteja āśramaṃ puṇyakarmaṇaḥ
   tārayaināṃ mahābhāgām ahalyāṃ devarūpiṇīm
12 viśvāmitravacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ
   viśvāmitraṃ puraskṛtya āśramaṃ praviveśa ha
13 dadarśa ca mahābhāgāṃ tapasā dyotitaprabhām
   lokair api samāgamya durnirīkṣyāṃ surāsuraiḥ
14 prayatnān nirmitāṃ dhātrā divyāṃ māyāmayīm iva
   dhūmenābhiparītāṅgīṃ pūrṇacandraprabhām iva
15 satuṣārāvṛtāṃ sābhrāṃ pūrṇacandraprabhām iva
   madhye 'mbhaso durādharṣāṃ dīptāṃ sūryaprabhām iva
16 sa hi gautamavākyena durnirīkṣyā babhūva ha
   trayāṇām api lokānāṃ yāvad rāmasya darśanam
17 rāghavau tu tatas tasyāḥ pādau jagṛhatus tadā
   smarantī gautamavacaḥ pratijagrāha sā ca tau
18 pādyam arghyaṃ tathātithyaṃ cakāra susamāhitā
   pratijagrāha kākutstho vidhidṛṣṭena karmaṇā
19 puṣpavṛṣṭir mahaty āsīd devadundubhinisvanaiḥ
   gandharvāpsarasāṃ cāpi mahān āsīt samāgamaḥ
20 sādhu sādhv iti devās tām ahalyāṃ samapūjayan
   tapobalaviśuddhāṅgīṃ gautamasya vaśānugām
21 gautamo 'pi mahātejā ahalyāsahitaḥ sukhī
   rāmaṃ saṃpūjya vidhivat tapas tepe mahātapāḥ
22 rāmo 'pi paramāṃ pūjāṃ gautamasya mahāmuneḥ
   sakāśād vidhivat prāpya jagāma mithilāṃ tataḥ
 1 अफलस तु ततः शक्रॊ देवान अग्निपुरॊगमान
  अब्रवीत तरस्तवदनः सर्षिसंघान सचारणान
 2 कुर्वता तपसॊ विघ्नं गौतमस्य महात्मनः
  करॊधम उत्पाद्य हि मया सुरकार्यम इदं कृतम
 3 अफलॊ ऽसमि कृतस तेन करॊधात सा च निराकृता
  शापमॊक्षेण महता तपॊ ऽसयापहृतं मया
 4 तन मां सुरवराः सर्वे सर्षिसंघाः सचारणाः
  सुरसाह्यकरं सर्वे सफलं कर्तुम अर्हथ
 5 शतक्रतॊर वचः शरुत्वा देवाः साग्निपुरॊगमाः
  पितृदेवान उपेत्याहुः सह सर्वैर मरुद्गणैः
 6 अयं मेषः सवृषणः शक्रॊ हय अवृषणः कृतः
  मेषस्य वृषणौ गृह्य शक्रायाशु परयच्छत
 7 अफलस तु कृतॊ मेषः परां तुष्टिं परदास्यति
  भवतां हर्षणार्थाय ये च दास्यन्ति मानवाः
 8 अग्नेस तु वचनं शरुत्वा पितृदेवाः समागताः
  उत्पाट्य मेषवृषणौ सहस्राक्षे नयवेदयन
 9 तदा परभृति काकुत्स्थ पितृदेवाः समागताः
  अफलान भुञ्जते मेषान फलैस तेषाम अयॊजयन
 10 इन्द्रस तु मेषवृषणस तदा परभृति राघव
   गौतमस्य परभावेन तपसश च महात्मनः
11 तदागच्छ महातेज आश्रमं पुण्यकर्मणः
   तारयैनां महाभागाम अहल्यां देवरूपिणीम
12 विश्वामित्रवचः शरुत्वा राघवः सहलक्ष्मणः
   विश्वामित्रं पुरस्कृत्य आश्रमं परविवेश ह
13 ददर्श च महाभागां तपसा दयॊतितप्रभाम
   लॊकैर अपि समागम्य दुर्निरीक्ष्यां सुरासुरैः
14 परयत्नान निर्मितां धात्रा दिव्यां मायामयीम इव
   धूमेनाभिपरीताङ्गीं पूर्णचन्द्रप्रभाम इव
15 सतुषारावृतां साभ्रां पूर्णचन्द्रप्रभाम इव
   मध्ये ऽमभसॊ दुराधर्षां दीप्तां सूर्यप्रभाम इव
16 स हि गौतमवाक्येन दुर्निरीक्ष्या बभूव ह
   तरयाणाम अपि लॊकानां यावद रामस्य दर्शनम
17 राघवौ तु ततस तस्याः पादौ जगृहतुस तदा
   समरन्ती गौतमवचः परतिजग्राह सा च तौ
18 पाद्यम अर्घ्यं तथातिथ्यं चकार सुसमाहिता
   परतिजग्राह काकुत्स्थॊ विधिदृष्टेन कर्मणा
19 पुष्पवृष्टिर महत्य आसीद देवदुन्दुभिनिस्वनैः
   गन्धर्वाप्सरसां चापि महान आसीत समागमः
20 साधु साध्व इति देवास ताम अहल्यां समपूजयन
   तपॊबलविशुद्धाङ्गीं गौतमस्य वशानुगाम
21 गौतमॊ ऽपि महातेजा अहल्यासहितः सुखी
   रामं संपूज्य विधिवत तपस तेपे महातपाः
22 रामॊ ऽपि परमां पूजां गौतमस्य महामुनेः
   सकाशाद विधिवत पराप्य जगाम मिथिलां ततः


Next: Chapter 49