Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 32

 1 tasya tad vacanaṃ śrutvā kuśanābhasya dhīmataḥ
  śirobhiś caraṇau spṛṣṭvā kanyāśatam abhāṣata
 2 vāyuḥ sarvātmako rājan pradharṣayitum icchati
  aśubhaṃ mārgam āsthāya na dharmaṃ pratyavekṣate
 3 pitṛmatyaḥ sma bhadraṃ te svacchande na vayaṃ sthitāḥ
  pitaraṃ no vṛṇīṣva tvaṃ yadi no dāsyate tava
 4 tena pāpānubandhena vacanaṃ na pratīcchatā
  evaṃ bruvantyaḥ sarvāḥ sma vāyunā nihatā bhṛṣam
 5 tāsāṃ tadvacanaṃ śrutvā rājā paramadhārmikaḥ
  pratyuvāca mahātejāḥ kanyāśatam anuttamam
 6 kṣāntaṃ kṣamāvatāṃ putryaḥ kartavyaṃ sumahat kṛtam
  aikamatyam upāgamya kulaṃ cāvekṣitaṃ mama
 7 alaṃkāro hi nārīṇāṃ kṣamā tu puruṣasya vā
  duṣkaraṃ tac ca vaḥ kṣāntaṃ tridaśeṣu viśeṣataḥ
 8 yādṛśīr vaḥ kṣamā putryaḥ sarvāsām aviśeṣataḥ
  kṣamā dānaṃ kṣamā yajñaḥ kṣamā satyaṃ ca putrikāḥ
 9 kṣamā yaśaḥ kṣamā dharmaḥ kṣamāyāṃ viṣṭhitaṃ jagat
  visṛjya kanyāḥ kākutstha rājā tridaśavikramaḥ
 10 mantrajño mantrayām āsa pradānaṃ saha mantribhiḥ
   deśe kāle pradānasya sadṛśe pratipādanam
11 etasminn eva kāle tu cūlī nāma mahāmuniḥ
   ūrdhvaretāḥ śubhācāro brāhmaṃ tapa upāgamat
12 tapyantaṃ tam ṛṣiṃ tatra gandharvī paryupāsate
   somadā nāma bhadraṃ te ūrmilā tanayā tadā
13 sā ca taṃ praṇatā bhūtvā śuśrūṣaṇaparāyaṇā
   uvāsa kāle dharmiṣṭhā tasyās tuṣṭo 'bhavad guruḥ
14 sa ca tāṃ kālayogena provāca raghunandana
   parituṣṭo 'smi bhadraṃ te kiṃ karomi tava priyam
15 parituṣṭaṃ muniṃ jñātvā gandharvī madhurasvaram
   uvāca paramaprītā vākyajñā vākyakovidam
16 lakṣmyā samudito brāhmyā brahmabhūto mahātapāḥ
   brāhmeṇa tapasā yuktaṃ putram icchāmi dhārmikam
17 apatiś cāsmi bhadraṃ te bhāryā cāsmi na kasya cit
   brāhmeṇopagatāyāś ca dātum arhasi me sutam
18 tasyāḥ prasanno brahmarṣir dadau putram anuttamam
   brahmadatta iti khyātaṃ mānasaṃ cūlinaḥ sutam
19 sa rājā brahmadattas tu purīm adhyavasat tadā
   kāmpilyāṃ parayā lakṣmyā devarājo yathā divam
20 sa buddhiṃ kṛtavān rājā kuśanābhaḥ sudhārmikaḥ
   brahmadattāya kākutstha dātuṃ kanyāśataṃ tadā
21 tam āhūya mahātejā brahmadattaṃ mahīpatiḥ
   dadau kanyāśataṃ rājā suprītenāntarātmanā
22 yathākramaṃ tataḥ pāṇiṃ jagrāha raghunandana
   brahmadatto mahī pālas tāsāṃ devapatir yathā
23 spṛṣṭamātre tataḥ pāṇau vikubjā vigatajvarāḥ
   yuktāḥ paramayā lakṣmyā babhuḥ kanyāśataṃ tadā
24 sa dṛṣṭvā vāyunā muktāḥ kuśanābho mahīpatiḥ
   babhūva paramaprīto harṣaṃ lebhe punaḥ punaḥ
25 kṛtodvāhaṃ tu rājānaṃ brahmadattaṃ mahīpatiḥ
   sadāraṃ preṣayām āsa sopādhyāya gaṇaṃ tadā
26 somadāpi susaṃhṛṣṭā putrasya sadṛśīṃ kriyām
   yathānyāyaṃ ca gandharvī snuṣās tāḥ pratyanandata
 1 तस्य तद वचनं शरुत्वा कुशनाभस्य धीमतः
  शिरॊभिश चरणौ सपृष्ट्वा कन्याशतम अभाषत
 2 वायुः सर्वात्मकॊ राजन परधर्षयितुम इच्छति
  अशुभं मार्गम आस्थाय न धर्मं परत्यवेक्षते
 3 पितृमत्यः सम भद्रं ते सवच्छन्दे न वयं सथिताः
  पितरं नॊ वृणीष्व तवं यदि नॊ दास्यते तव
 4 तेन पापानुबन्धेन वचनं न परतीच्छता
  एवं बरुवन्त्यः सर्वाः सम वायुना निहता भृषम
 5 तासां तद्वचनं शरुत्वा राजा परमधार्मिकः
  परत्युवाच महातेजाः कन्याशतम अनुत्तमम
 6 कषान्तं कषमावतां पुत्र्यः कर्तव्यं सुमहत कृतम
  ऐकमत्यम उपागम्य कुलं चावेक्षितं मम
 7 अलंकारॊ हि नारीणां कषमा तु पुरुषस्य वा
  दुष्करं तच च वः कषान्तं तरिदशेषु विशेषतः
 8 यादृशीर वः कषमा पुत्र्यः सर्वासाम अविशेषतः
  कषमा दानं कषमा यज्ञः कषमा सत्यं च पुत्रिकाः
 9 कषमा यशः कषमा धर्मः कषमायां विष्ठितं जगत
  विसृज्य कन्याः काकुत्स्थ राजा तरिदशविक्रमः
 10 मन्त्रज्ञॊ मन्त्रयाम आस परदानं सह मन्त्रिभिः
   देशे काले परदानस्य सदृशे परतिपादनम
11 एतस्मिन्न एव काले तु चूली नाम महामुनिः
   ऊर्ध्वरेताः शुभाचारॊ बराह्मं तप उपागमत
12 तप्यन्तं तम ऋषिं तत्र गन्धर्वी पर्युपासते
   सॊमदा नाम भद्रं ते ऊर्मिला तनया तदा
13 सा च तं परणता भूत्वा शुश्रूषणपरायणा
   उवास काले धर्मिष्ठा तस्यास तुष्टॊ ऽभवद गुरुः
14 स च तां कालयॊगेन परॊवाच रघुनन्दन
   परितुष्टॊ ऽसमि भद्रं ते किं करॊमि तव परियम
15 परितुष्टं मुनिं जञात्वा गन्धर्वी मधुरस्वरम
   उवाच परमप्रीता वाक्यज्ञा वाक्यकॊविदम
16 लक्ष्म्या समुदितॊ बराह्म्या बरह्मभूतॊ महातपाः
   बराह्मेण तपसा युक्तं पुत्रम इच्छामि धार्मिकम
17 अपतिश चास्मि भद्रं ते भार्या चास्मि न कस्य चित
   बराह्मेणॊपगतायाश च दातुम अर्हसि मे सुतम
18 तस्याः परसन्नॊ बरह्मर्षिर ददौ पुत्रम अनुत्तमम
   बरह्मदत्त इति खयातं मानसं चूलिनः सुतम
19 स राजा बरह्मदत्तस तु पुरीम अध्यवसत तदा
   काम्पिल्यां परया लक्ष्म्या देवराजॊ यथा दिवम
20 स बुद्धिं कृतवान राजा कुशनाभः सुधार्मिकः
   बरह्मदत्ताय काकुत्स्थ दातुं कन्याशतं तदा
21 तम आहूय महातेजा बरह्मदत्तं महीपतिः
   ददौ कन्याशतं राजा सुप्रीतेनान्तरात्मना
22 यथाक्रमं ततः पाणिं जग्राह रघुनन्दन
   बरह्मदत्तॊ मही पालस तासां देवपतिर यथा
23 सपृष्टमात्रे ततः पाणौ विकुब्जा विगतज्वराः
   युक्ताः परमया लक्ष्म्या बभुः कन्याशतं तदा
24 स दृष्ट्वा वायुना मुक्ताः कुशनाभॊ महीपतिः
   बभूव परमप्रीतॊ हर्षं लेभे पुनः पुनः
25 कृतॊद्वाहं तु राजानं बरह्मदत्तं महीपतिः
   सदारं परेषयाम आस सॊपाध्याय गणं तदा
26 सॊमदापि सुसंहृष्टा पुत्रस्य सदृशीं करियाम
   यथान्यायं च गन्धर्वी सनुषास ताः परत्यनन्दत


Next: Chapter 33