Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 29

 1 atha tau deśakālajñau rājaputrāv ariṃdamau
  deśe kāle ca vākyajñāv abrūtāṃ kauśikaṃ vacaḥ
 2 bhagavañ śrotum icchāvo yasmin kāle niśācarau
  saṃrakṣaṇīyau tau brahman nātivarteta tatkṣaṇam
 3 evaṃ bruvāṇau kākutsthau tvaramāṇau yuyutsayā
  sarve te munayaḥ prītāḥ praśaśaṃsur nṛpātmajau
 4 adya prabhṛti ṣaḍrātraṃ rakṣataṃ rāghavau yuvām
  dīkṣāṃ gato hy eṣa munir maunitvaṃ ca gamiṣyati
 5 tau tu tad vacanaṃ śrutvā rājaputrau yaśasvinau
  anidrau ṣaḍahorātraṃ tapovanam arakṣatām
 6 upāsāṃ cakratur vīrau yattau paramadhanvinau
  rarakṣatur munivaraṃ viśvāmitram ariṃdamau
 7 atha kāle gate tasmin ṣaṣṭhe 'hani samāgate
  saumitram abravīd rāmo yatto bhava samāhitaḥ
 8 rāmasyaivaṃ bruvāṇasya tvaritasya yuyutsayā
  prajajvāla tato vediḥ sopādhyāyapurohitā
 9 mantravac ca yathānyāyaṃ yajño 'sau saṃpravartate
  ākāśe ca mahāñ śabdaḥ prādur āsīd bhayānakaḥ
 10 āvārya gaganaṃ megho yathā prāvṛṣi nirgataḥ
   tathā māyāṃ vikurvāṇau rākṣasāv abhyadhāvatām
11 mārīcaś ca subāhuś ca tayor anucarās tathā
   āgamya bhīmasaṃkāśā rudhiraughān avāsṛjan
12 tāv āpatantau sahasā dṛṣṭvā rājīvalocanaḥ
   lakṣmaṇaṃ tv abhisaṃprekṣya rāmo vacanam abravīt
13 paśya lakṣmaṇa durvṛttān rākṣasān piśitāśanān
   mānavāstrasamādhūtān anilena yathāghanān
14 mānavaṃ paramodāram astraṃ paramabhāsvaram
   cikṣepa paramakruddho mārīcor asi rāghavaḥ
15 sa tena paramāstreṇa mānavena samāhitaḥ
   saṃpūrṇaṃ yojanaśataṃ kṣiptaḥ sāgarasaṃplave
16 vicetanaṃ vighūrṇantaṃ śīteṣubalapīḍitam
   nirastaṃ dṛśya mārīcaṃ rāmo lakṣmaṇam abravīt
17 paśya lakṣmaṇa śīteṣuṃ mānavaṃ dharmasaṃhitam
   mohayitvā nayaty enaṃ na ca prāṇair viyujyate
18 imān api vadhiṣyāmi nirghṛṇān duṣṭacāriṇaḥ
   rākṣasān pāpakarmasthān yajñaghnān rudhirāśanān
19 vigṛhya sumahac cāstram āgneyaṃ raghunandanaḥ
   subāhur asi cikṣepa sa viddhaḥ prāpatad bhuvi
20 śeṣān vāyavyam ādāya nijaghāna mahāyaśāḥ
   rāghavaḥ paramodāro munīnāṃ mudam āvahan
21 sa hatvā rākṣasān sarvān yajñaghnān raghunandanaḥ
   ṛṣibhiḥ pūjitas tatra yathendro vijaye purā
22 atha yajñe samāpte tu viśvāmitro mahāmuniḥ
   nirītikā diśo dṛṣṭvā kākutstham idam abravīt
23 kṛtārtho 'smi mahābāho kṛtaṃ guruvacas tvayā
   siddhāśramam idaṃ satyaṃ kṛtaṃ rāma mahāyaśaḥ
 1 अथ तौ देशकालज्ञौ राजपुत्राव अरिंदमौ
  देशे काले च वाक्यज्ञाव अब्रूतां कौशिकं वचः
 2 भगवञ शरॊतुम इच्छावॊ यस्मिन काले निशाचरौ
  संरक्षणीयौ तौ बरह्मन नातिवर्तेत तत्क्षणम
 3 एवं बरुवाणौ काकुत्स्थौ तवरमाणौ युयुत्सया
  सर्वे ते मुनयः परीताः परशशंसुर नृपात्मजौ
 4 अद्य परभृति षड्रात्रं रक्षतं राघवौ युवाम
  दीक्षां गतॊ हय एष मुनिर मौनित्वं च गमिष्यति
 5 तौ तु तद वचनं शरुत्वा राजपुत्रौ यशस्विनौ
  अनिद्रौ षडहॊरात्रं तपॊवनम अरक्षताम
 6 उपासां चक्रतुर वीरौ यत्तौ परमधन्विनौ
  ररक्षतुर मुनिवरं विश्वामित्रम अरिंदमौ
 7 अथ काले गते तस्मिन षष्ठे ऽहनि समागते
  सौमित्रम अब्रवीद रामॊ यत्तॊ भव समाहितः
 8 रामस्यैवं बरुवाणस्य तवरितस्य युयुत्सया
  परजज्वाल ततॊ वेदिः सॊपाध्यायपुरॊहिता
 9 मन्त्रवच च यथान्यायं यज्ञॊ ऽसौ संप्रवर्तते
  आकाशे च महाञ शब्दः परादुर आसीद भयानकः
 10 आवार्य गगनं मेघॊ यथा परावृषि निर्गतः
   तथा मायां विकुर्वाणौ राक्षसाव अभ्यधावताम
11 मारीचश च सुबाहुश च तयॊर अनुचरास तथा
   आगम्य भीमसंकाशा रुधिरौघान अवासृजन
12 ताव आपतन्तौ सहसा दृष्ट्वा राजीवलॊचनः
   लक्ष्मणं तव अभिसंप्रेक्ष्य रामॊ वचनम अब्रवीत
13 पश्य लक्ष्मण दुर्वृत्तान राक्षसान पिशिताशनान
   मानवास्त्रसमाधूतान अनिलेन यथाघनान
14 मानवं परमॊदारम अस्त्रं परमभास्वरम
   चिक्षेप परमक्रुद्धॊ मारीचॊर असि राघवः
15 स तेन परमास्त्रेण मानवेन समाहितः
   संपूर्णं यॊजनशतं कषिप्तः सागरसंप्लवे
16 विचेतनं विघूर्णन्तं शीतेषुबलपीडितम
   निरस्तं दृश्य मारीचं रामॊ लक्ष्मणम अब्रवीत
17 पश्य लक्ष्मण शीतेषुं मानवं धर्मसंहितम
   मॊहयित्वा नयत्य एनं न च पराणैर वियुज्यते
18 इमान अपि वधिष्यामि निर्घृणान दुष्टचारिणः
   राक्षसान पापकर्मस्थान यज्ञघ्नान रुधिराशनान
19 विगृह्य सुमहच चास्त्रम आग्नेयं रघुनन्दनः
   सुबाहुर असि चिक्षेप स विद्धः परापतद भुवि
20 शेषान वायव्यम आदाय निजघान महायशाः
   राघवः परमॊदारॊ मुनीनां मुदम आवहन
21 स हत्वा राक्षसान सर्वान यज्ञघ्नान रघुनन्दनः
   ऋषिभिः पूजितस तत्र यथेन्द्रॊ विजये पुरा
22 अथ यज्ञे समाप्ते तु विश्वामित्रॊ महामुनिः
   निरीतिका दिशॊ दृष्ट्वा काकुत्स्थम इदम अब्रवीत
23 कृतार्थॊ ऽसमि महाबाहॊ कृतं गुरुवचस तवया
   सिद्धाश्रमम इदं सत्यं कृतं राम महायशः


Next: Chapter 30