Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 18

 1 tac chrutvā rājasiṃhasya vākyam adbhutavistaram
  hṛṣṭaromā mahātejā viśvāmitro 'bhyabhāṣata
 2 sadṛśaṃ rājaśārdūla tavaitad bhuvi nānyataḥ
  mahāvaṃśaprasūtasya vasiṣṭhavyapadeśinaḥ
 3 yat tu me hṛdgataṃ vākyaṃ tasya kāryasya niścayam
  kuruṣva rājaśārdūla bhava satyapratiśravaḥ
 4 ahaṃ niyamam ātiṣṭha siddhyarthaṃ puruṣarṣabha
  tasya vighnakarau dvau tu rākṣasau kāmarūpiṇau
 5 vrate me bahuśaś cīrṇe samāptyāṃ rākṣasāv imau
  mārīcaś ca subāhuś ca vīryavantau suśikṣitau
  tau māṃsarudhiraugheṇa vediṃ tām abhyavarṣatām
 6 avadhūte tathā bhūte tasmin niyamaniścaye
  kṛtaśramo nirutsāhas tasmād deśād apākrame
 7 na ca me krodham utsraṣṭuṃ buddhir bhavati pārthiva
  tathābhūtā hi sā caryā na śāpas tatra mucyate
 8 svaputraṃ rājaśārdūla rāmaṃ satyaparākramam
  kākapakṣadharaṃ śūraṃ jyeṣṭhaṃ me dātum arhasi
 9 śakto hy eṣa mayā gupto divyena svena tejasā
  rākṣasā ye vikartāras teṣām api vināśane
 10 śreyaś cāsmai pradāsyāmi bahurūpaṃ na saṃśayaḥ
   trayāṇām api lokānāṃ yena khyātiṃ gamiṣyati
11 na ca tau rāmam āsādya śaktau sthātuṃ kathaṃ cana
   na ca tau rāghavād anyo hantum utsahate pumān
12 vīryotsiktau hi tau pāpau kālapāśavaśaṃ gatau
   rāmasya rājaśārdūla na paryāptau mahātmanaḥ
13 na ca putrakṛtaṃ snehaṃ kartum arhasi pārthiva
   ahaṃ te pratijānāmi hatau tau viddhi rākṣasau
14 ahaṃ vedmi mahātmānaṃ rāmaṃ satyaparākramam
   vasiṣṭho 'pi mahātejā ye ceme tapasi sthitāḥ
15 yadi te dharmalābhaṃ ca yaśaś ca paramaṃ bhuvi
   sthiram icchasi rājendra rāmaṃ me dātum arhasi
16 yady abhyanujñāṃ kākutstha dadate tava mantriṇaḥ
   vasiṣṭha pramukhāḥ sarve tato rāmaṃ visarjaya
17 abhipretam asaṃsaktam ātmajaṃ dātum arhasi
   daśarātraṃ hi yajñasya rāmaṃ rājīvalocanam
18 nātyeti kālo yajñasya yathāyaṃ mama rāghava
   tathā kuruṣva bhadraṃ te mā ca śoke manaḥ kṛthāḥ
19 ity evam uktvā dharmātmā dharmārthasahitaṃ vacaḥ
   virarāma mahātejā viśvāmitro mahāmuniḥ
20 iti hṛdayamanovidāraṇaṃ; munivacanaṃ tad atīva śuśruvān
   narapatir agamad bhayaṃ mahad; vyathitamanāḥ pracacāla cāsanāt
 1 तच छरुत्वा राजसिंहस्य वाक्यम अद्भुतविस्तरम
  हृष्टरॊमा महातेजा विश्वामित्रॊ ऽभयभाषत
 2 सदृशं राजशार्दूल तवैतद भुवि नान्यतः
  महावंशप्रसूतस्य वसिष्ठव्यपदेशिनः
 3 यत तु मे हृद्गतं वाक्यं तस्य कार्यस्य निश्चयम
  कुरुष्व राजशार्दूल भव सत्यप्रतिश्रवः
 4 अहं नियमम आतिष्ठ सिद्ध्यर्थं पुरुषर्षभ
  तस्य विघ्नकरौ दवौ तु राक्षसौ कामरूपिणौ
 5 वरते मे बहुशश चीर्णे समाप्त्यां राक्षसाव इमौ
  मारीचश च सुबाहुश च वीर्यवन्तौ सुशिक्षितौ
  तौ मांसरुधिरौघेण वेदिं ताम अभ्यवर्षताम
 6 अवधूते तथा भूते तस्मिन नियमनिश्चये
  कृतश्रमॊ निरुत्साहस तस्माद देशाद अपाक्रमे
 7 न च मे करॊधम उत्स्रष्टुं बुद्धिर भवति पार्थिव
  तथाभूता हि सा चर्या न शापस तत्र मुच्यते
 8 सवपुत्रं राजशार्दूल रामं सत्यपराक्रमम
  काकपक्षधरं शूरं जयेष्ठं मे दातुम अर्हसि
 9 शक्तॊ हय एष मया गुप्तॊ दिव्येन सवेन तेजसा
  राक्षसा ये विकर्तारस तेषाम अपि विनाशने
 10 शरेयश चास्मै परदास्यामि बहुरूपं न संशयः
   तरयाणाम अपि लॊकानां येन खयातिं गमिष्यति
11 न च तौ रामम आसाद्य शक्तौ सथातुं कथं चन
   न च तौ राघवाद अन्यॊ हन्तुम उत्सहते पुमान
12 वीर्यॊत्सिक्तौ हि तौ पापौ कालपाशवशं गतौ
   रामस्य राजशार्दूल न पर्याप्तौ महात्मनः
13 न च पुत्रकृतं सनेहं कर्तुम अर्हसि पार्थिव
   अहं ते परतिजानामि हतौ तौ विद्धि राक्षसौ
14 अहं वेद्मि महात्मानं रामं सत्यपराक्रमम
   वसिष्ठॊ ऽपि महातेजा ये चेमे तपसि सथिताः
15 यदि ते धर्मलाभं च यशश च परमं भुवि
   सथिरम इच्छसि राजेन्द्र रामं मे दातुम अर्हसि
16 यद्य अभ्यनुज्ञां काकुत्स्थ ददते तव मन्त्रिणः
   वसिष्ठ परमुखाः सर्वे ततॊ रामं विसर्जय
17 अभिप्रेतम असंसक्तम आत्मजं दातुम अर्हसि
   दशरात्रं हि यज्ञस्य रामं राजीवलॊचनम
18 नात्येति कालॊ यज्ञस्य यथायं मम राघव
   तथा कुरुष्व भद्रं ते मा च शॊके मनः कृथाः
19 इत्य एवम उक्त्वा धर्मात्मा धर्मार्थसहितं वचः
   विरराम महातेजा विश्वामित्रॊ महामुनिः
20 इति हृदयमनॊविदारणं; मुनिवचनं तद अतीव शुश्रुवान
   नरपतिर अगमद भयं महद; वयथितमनाः परचचाल चासनात


Next: Chapter 19