Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 15

 1 tato nārāyaṇo viṣṇur niyuktaḥ surasattamaiḥ
  jānann api surān evaṃ ślakṣṇaṃ vacanam abravīt
 2 upāyaḥ ko vadhe tasya rākṣasādhipateḥ surāḥ
  yam ahaṃ taṃ samāsthāya nihanyām ṛṣikaṇṭakam
 3 evam uktāḥ surāḥ sarve pratyūcur viṣṇum avyayam
  mānuṣīṃ tanum āsthāya rāvaṇaṃ jahi saṃyuge
 4 sa hi tepe tapas tīvraṃ dīrghakālam ariṃdama
  yena tuṣṭo 'bhavad brahmā lokakṛl lokapūjitaḥ
 5 saṃtuṣṭaḥ pradadau tasmai rākṣasāya varaṃ prabhuḥ
  nānāvidhebhyo bhūtebhyo bhayaṃ nānyatra mānuṣāt
 6 avajñātāḥ purā tena varadānena mānavāḥ
  tasmāt tasya vadho dṛṣṭo mānuṣebhyaḥ paraṃtapa
 7 ity etad vacanaṃ śrutvā surāṇāṃ viṣṇur ātmavān
  pitaraṃ rocayām āsa tadā daśarathaṃ nṛpam
 8 sa cāpy aputro nṛpatis tasmin kāle mahādyutiḥ
  ayajat putriyām iṣṭiṃ putrepsur arisūdanaḥ
 9 tato vai yajamānasya pāvakād atulaprabham
  prādurbhūtaṃ mahad bhūtaṃ mahāvīryaṃ mahābalam
 10 kṛṣṇaṃ raktāmbaradharaṃ raktāsyaṃ dundubhisvanam
   snigdhaharyakṣatanujaśmaśrupravaramūrdhajam
11 śubhalakṣaṇasaṃpannaṃ divyābharaṇabhūṣitam
   śailaśṛṅgasamutsedhaṃ dṛptaśārdūlavikramam
12 divākarasamākāraṃ dīptānalaśikhopamam
   taptajāmbūnadamayīṃ rājatāntaparicchadām
13 divyapāyasasaṃpūrṇāṃ pātrīṃ patnīm iva priyām
   pragṛhya vipulāṃ dorbhyāṃ svayaṃ māyāmayīm iva
14 samavekṣyābravīd vākyam idaṃ daśarathaṃ nṛpam
   prājāpatyaṃ naraṃ viddhi mām ihābhyāgataṃ nṛpa
15 tataḥ paraṃ tadā rājā pratyuvāca kṛtāñjaliḥ
   bhagavan svāgataṃ te 'stu kim ahaṃ karavāṇi te
16 atho punar idaṃ vākyaṃ prājāpatyo naro 'bravīt
   rājann arcayatā devān adya prāptam idaṃ tvayā
17 idaṃ tu naraśārdūla pāyasaṃ devanirmitam
   prajākaraṃ gṛhāṇa tvaṃ dhanyam ārogyavardhanam
18 bhāryāṇām anurūpāṇām aśnīteti prayaccha vai
   tāsu tvaṃ lapsyase putrān yadarthaṃ yajase nṛpa
19 tatheti nṛpatiḥ prītaḥ śirasā pratigṛhyatām
   pātrīṃ devānnasaṃpūrṇāṃ devadattāṃ hiraṇmayīm
20 abhivādya ca tad bhūtam adbhutaṃ priyadarśanam
   mudā paramayā yuktaś cakārābhipradakṣiṇam
21 tato daśarathaḥ prāpya pāyasaṃ devanirmitam
   babhūva paramaprītaḥ prāpya vittam ivādhanaḥ
22 tatas tad adbhutaprakhyaṃ bhūtaṃ paramabhāsvaram
   saṃvartayitvā tat karma tatraivāntaradhīyata
23 harṣaraśmibhir udyotaṃ tasyāntaḥpuram ābabhau
   śāradasyābhirāmasya candrasyeva nabho'ṃśubhiḥ
24 so 'ntaḥpuraṃ praviśyaiva kausalyām idam abravīt
   pāyasaṃ pratigṛhṇīṣva putrīyaṃ tv idam ātmanaḥ
25 kausalyāyai narapatiḥ pāyasārdhaṃ dadau tadā
   ardhād ardhaṃ dadau cāpi sumitrāyai narādhipaḥ
26 kaikeyyai cāvaśiṣṭārdhaṃ dadau putrārthakāraṇāt
   pradadau cāvaśiṣṭārdhaṃ pāyasasyāmṛtopamam
27 anucintya sumitrāyai punar eva mahīpatiḥ
   evaṃ tāsāṃ dadau rājā bhāryāṇāṃ pāyasaṃ pṛthak
28 tās tv etat pāyasaṃ prāpya narendrasyottamāḥ striyaḥ
   saṃmānaṃ menire sarvāḥ praharṣoditacetasaḥ
 1 ततॊ नारायणॊ विष्णुर नियुक्तः सुरसत्तमैः
  जानन्न अपि सुरान एवं शलक्ष्णं वचनम अब्रवीत
 2 उपायः कॊ वधे तस्य राक्षसाधिपतेः सुराः
  यम अहं तं समास्थाय निहन्याम ऋषिकण्टकम
 3 एवम उक्ताः सुराः सर्वे परत्यूचुर विष्णुम अव्ययम
  मानुषीं तनुम आस्थाय रावणं जहि संयुगे
 4 स हि तेपे तपस तीव्रं दीर्घकालम अरिंदम
  येन तुष्टॊ ऽभवद बरह्मा लॊककृल लॊकपूजितः
 5 संतुष्टः परददौ तस्मै राक्षसाय वरं परभुः
  नानाविधेभ्यॊ भूतेभ्यॊ भयं नान्यत्र मानुषात
 6 अवज्ञाताः पुरा तेन वरदानेन मानवाः
  तस्मात तस्य वधॊ दृष्टॊ मानुषेभ्यः परंतप
 7 इत्य एतद वचनं शरुत्वा सुराणां विष्णुर आत्मवान
  पितरं रॊचयाम आस तदा दशरथं नृपम
 8 स चाप्य अपुत्रॊ नृपतिस तस्मिन काले महाद्युतिः
  अयजत पुत्रियाम इष्टिं पुत्रेप्सुर अरिसूदनः
 9 ततॊ वै यजमानस्य पावकाद अतुलप्रभम
  परादुर्भूतं महद भूतं महावीर्यं महाबलम
 10 कृष्णं रक्ताम्बरधरं रक्तास्यं दुन्दुभिस्वनम
   सनिग्धहर्यक्षतनुजश्मश्रुप्रवरमूर्धजम
11 शुभलक्षणसंपन्नं दिव्याभरणभूषितम
   शैलशृङ्गसमुत्सेधं दृप्तशार्दूलविक्रमम
12 दिवाकरसमाकारं दीप्तानलशिखॊपमम
   तप्तजाम्बूनदमयीं राजतान्तपरिच्छदाम
13 दिव्यपायससंपूर्णां पात्रीं पत्नीम इव परियाम
   परगृह्य विपुलां दॊर्भ्यां सवयं मायामयीम इव
14 समवेक्ष्याब्रवीद वाक्यम इदं दशरथं नृपम
   पराजापत्यं नरं विद्धि माम इहाभ्यागतं नृप
15 ततः परं तदा राजा परत्युवाच कृताञ्जलिः
   भगवन सवागतं ते ऽसतु किम अहं करवाणि ते
16 अथॊ पुनर इदं वाक्यं पराजापत्यॊ नरॊ ऽबरवीत
   राजन्न अर्चयता देवान अद्य पराप्तम इदं तवया
17 इदं तु नरशार्दूल पायसं देवनिर्मितम
   परजाकरं गृहाण तवं धन्यम आरॊग्यवर्धनम
18 भार्याणाम अनुरूपाणाम अश्नीतेति परयच्छ वै
   तासु तवं लप्स्यसे पुत्रान यदर्थं यजसे नृप
19 तथेति नृपतिः परीतः शिरसा परतिगृह्यताम
   पात्रीं देवान्नसंपूर्णां देवदत्तां हिरण्मयीम
20 अभिवाद्य च तद भूतम अद्भुतं परियदर्शनम
   मुदा परमया युक्तश चकाराभिप्रदक्षिणम
21 ततॊ दशरथः पराप्य पायसं देवनिर्मितम
   बभूव परमप्रीतः पराप्य वित्तम इवाधनः
22 ततस तद अद्भुतप्रख्यं भूतं परमभास्वरम
   संवर्तयित्वा तत कर्म तत्रैवान्तरधीयत
23 हर्षरश्मिभिर उद्यॊतं तस्यान्तःपुरम आबभौ
   शारदस्याभिरामस्य चन्द्रस्येव नभॊऽंशुभिः
24 सॊ ऽनतःपुरं परविश्यैव कौसल्याम इदम अब्रवीत
   पायसं परतिगृह्णीष्व पुत्रीयं तव इदम आत्मनः
25 कौसल्यायै नरपतिः पायसार्धं ददौ तदा
   अर्धाद अर्धं ददौ चापि सुमित्रायै नराधिपः
26 कैकेय्यै चावशिष्टार्धं ददौ पुत्रार्थकारणात
   परददौ चावशिष्टार्धं पायसस्यामृतॊपमम
27 अनुचिन्त्य सुमित्रायै पुनर एव महीपतिः
   एवं तासां ददौ राजा भार्याणां पायसं पृथक
28 तास तव एतत पायसं पराप्य नरेन्द्रस्यॊत्तमाः सत्रियः
   संमानं मेनिरे सर्वाः परहर्षॊदितचेतसः


Next: Chapter 16