Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 9

 1 sumantraś codito rājñā provācedaṃ vacas tadā
  yatharṣyaśṛṅgas tv ānītaḥ śṛṇu me mantribhiḥ saha
 2 romapādam uvācedaṃ sahāmātyaḥ purohitaḥ
  upāyo nirapāyo 'yam asmābhir abhicintitaḥ
 3 ṛṣyaśṛṅgo vanacaras tapaḥsvādhyāyane rataḥ
  anabhijñaḥ sa nārīṇāṃ viṣayāṇāṃ sukhasya ca
 4 indriyārthair abhimatair naracitta pramāthibhiḥ
  puram ānāyayiṣyāmaḥ kṣipraṃ cādhyavasīyatām
 5 gaṇikās tatra gacchantu rūpavatyaḥ svalaṃkṛtāḥ
  pralobhya vividhopāyair āneṣyantīha satkṛtāḥ
 6 śrutvā tatheti rājā ca pratyuvāca purohitam
  purohito mantriṇaś ca tathā cakruś ca te tadā
 7 vāramukhyās tu tac chrutvā vanaṃ praviviśur mahat
  āśramasyāvidūre 'smin yatnaṃ kurvanti darśane
 8 ṛṣiputrasya ghorasya nityam āśramavāsinaḥ
  pituḥ sa nityasaṃtuṣṭo nāticakrāma cāśramāt
 9 na tena janmaprabhṛti dṛṣṭapūrvaṃ tapasvinā
  strī vā pumān vā yac cānyat sattvaṃ nagara rāṣṭrajam
 10 tataḥ kadā cit taṃ deśam ājagāma yadṛcchayā
   vibhāṇḍakasutas tatra tāś cāpaśyad varāṅganāḥ
11 tāś citraveṣāḥ pramadā gāyantyo madhurasvaraiḥ
   ṛṣiputram upāgamya sarvā vacanam abruvan
12 kas tvaṃ kiṃ vartase brahmañ jñātum icchāmahe vayam
   ekas tvaṃ vijane ghore vane carasi śaṃsa naḥ
13 adṛṣṭarūpās tās tena kāmyarūpā vane striyaḥ
   hārdāt tasya matir jātā ākhyātuṃ pitaraṃ svakam
14 pitā vibhāṇḍako 'smākaṃ tasyāhaṃ suta aurasaḥ
   ṛṣyaśṛṅga iti khyātaṃ nāma karma ca me bhuvi
15 ihāśramapado 'smākaṃ samīpe śubhadarśanāḥ
   kariṣye vo 'tra pūjāṃ vai sarveṣāṃ vidhipūrvakam
16 ṛṣiputravacaḥ śrutvā sarvāsāṃ matir āsa vai
   tad āśramapadaṃ draṣṭuṃ jagmuḥ sarvāś ca tena ha
17 gatānāṃ tu tataḥ pūjām ṛṣiputraś cakāra ha
   idam arghyam idaṃ pādyam idaṃ mūlaṃ phalaṃ ca naḥ
18 pratigṛhya tu tāṃ pūjāṃ sarvā eva samutsukāḥ
   ṛṣer bhītāś ca śīghraṃ tu gamanāya matiṃ dadhuḥ
19 asmākam api mukhyāni phalānīmāni vai dvija
   gṛhāṇa prati bhadraṃ te bhakṣayasva ca mā ciram
20 tatas tās taṃ samāliṅgya sarvā harṣasamanvitāḥ
   modakān pradadus tasmai bhakṣyāṃś ca vividhāñ śubhān
21 tāni cāsvādya tejasvī phalānīti sma manyate
   anāsvāditapūrvāṇi vane nityanivāsinām
22 āpṛcchya ca tadā vipraṃ vratacaryāṃ nivedya ca
   gacchanti smāpadeśāt tā bhītās tasya pituḥ striyaḥ
23 gatāsu tāsu sarvāsu kāśyapasyātmajo dvijaḥ
   asvasthahṛdayaś cāsīd duḥkhaṃ sma parivartate
24 tato 'paredyus taṃ deśam ājagāma sa vīryavān
   manojñā yatra tā dṛṣṭā vāramukhyāḥ svalaṃkṛtāḥ
25 dṛṣṭvaiva ca tadā vipram āyāntaṃ hṛṣṭa mānasāḥ
   upasṛtya tataḥ sarvās tās tam ūcur idaṃ vacaḥ
26 ehy āśramapadaṃ saumya asmākam iti cābruvan
   tatrāpy eṣa vidhiḥ śrīmān viśeṣeṇa bhaviṣyati
27 śrutvā tu vacanaṃ tāsāṃ sarvāsāṃ hṛdayaṃgamam
   gamanāya matiṃ cakre taṃ ca ninyus tadā striyaḥ
28 tatra cānīyamāne tu vipre tasmin mahātmani
   vavarṣa sahasā devo jagat prahlādayaṃs tadā
29 varṣeṇaivāgataṃ vipraṃ viṣayaṃ svaṃ narādhipaḥ
   pratyudgamya muniṃ prahvaḥ śirasā ca mahīṃ gataḥ
30 arghyaṃ ca pradadau tasmai nyāyataḥ susamāhitaḥ
   vavre prasādaṃ viprendrān mā vipraṃ manyur āviśet
31 antaḥpuraṃ praviśyāsmai kanyāṃ dattvā yathāvidhi
   śāntāṃ śāntena manasā rājā harṣam avāpa saḥ
32 evaṃ sa nyavasat tatra sarvakāmaiḥ supūjitaḥ
   ṛṣyaśṛṅgo mahātejāḥ śāntayā saha bhāryayā
 1 सुमन्त्रश चॊदितॊ राज्ञा परॊवाचेदं वचस तदा
  यथर्ष्यशृङ्गस तव आनीतः शृणु मे मन्त्रिभिः सह
 2 रॊमपादम उवाचेदं सहामात्यः पुरॊहितः
  उपायॊ निरपायॊ ऽयम अस्माभिर अभिचिन्तितः
 3 ऋष्यशृङ्गॊ वनचरस तपःस्वाध्यायने रतः
  अनभिज्ञः स नारीणां विषयाणां सुखस्य च
 4 इन्द्रियार्थैर अभिमतैर नरचित्त परमाथिभिः
  पुरम आनाययिष्यामः कषिप्रं चाध्यवसीयताम
 5 गणिकास तत्र गच्छन्तु रूपवत्यः सवलंकृताः
  परलॊभ्य विविधॊपायैर आनेष्यन्तीह सत्कृताः
 6 शरुत्वा तथेति राजा च परत्युवाच पुरॊहितम
  पुरॊहितॊ मन्त्रिणश च तथा चक्रुश च ते तदा
 7 वारमुख्यास तु तच छरुत्वा वनं परविविशुर महत
  आश्रमस्याविदूरे ऽसमिन यत्नं कुर्वन्ति दर्शने
 8 ऋषिपुत्रस्य घॊरस्य नित्यम आश्रमवासिनः
  पितुः स नित्यसंतुष्टॊ नातिचक्राम चाश्रमात
 9 न तेन जन्मप्रभृति दृष्टपूर्वं तपस्विना
  सत्री वा पुमान वा यच चान्यत सत्त्वं नगर राष्ट्रजम
 10 ततः कदा चित तं देशम आजगाम यदृच्छया
   विभाण्डकसुतस तत्र ताश चापश्यद वराङ्गनाः
11 ताश चित्रवेषाः परमदा गायन्त्यॊ मधुरस्वरैः
   ऋषिपुत्रम उपागम्य सर्वा वचनम अब्रुवन
12 कस तवं किं वर्तसे बरह्मञ जञातुम इच्छामहे वयम
   एकस तवं विजने घॊरे वने चरसि शंस नः
13 अदृष्टरूपास तास तेन काम्यरूपा वने सत्रियः
   हार्दात तस्य मतिर जाता आख्यातुं पितरं सवकम
14 पिता विभाण्डकॊ ऽसमाकं तस्याहं सुत औरसः
   ऋष्यशृङ्ग इति खयातं नाम कर्म च मे भुवि
15 इहाश्रमपदॊ ऽसमाकं समीपे शुभदर्शनाः
   करिष्ये वॊ ऽतर पूजां वै सर्वेषां विधिपूर्वकम
16 ऋषिपुत्रवचः शरुत्वा सर्वासां मतिर आस वै
   तद आश्रमपदं दरष्टुं जग्मुः सर्वाश च तेन ह
17 गतानां तु ततः पूजाम ऋषिपुत्रश चकार ह
   इदम अर्घ्यम इदं पाद्यम इदं मूलं फलं च नः
18 परतिगृह्य तु तां पूजां सर्वा एव समुत्सुकाः
   ऋषेर भीताश च शीघ्रं तु गमनाय मतिं दधुः
19 अस्माकम अपि मुख्यानि फलानीमानि वै दविज
   गृहाण परति भद्रं ते भक्षयस्व च मा चिरम
20 ततस तास तं समालिङ्ग्य सर्वा हर्षसमन्विताः
   मॊदकान परददुस तस्मै भक्ष्यांश च विविधाञ शुभान
21 तानि चास्वाद्य तेजस्वी फलानीति सम मन्यते
   अनास्वादितपूर्वाणि वने नित्यनिवासिनाम
22 आपृच्छ्य च तदा विप्रं वरतचर्यां निवेद्य च
   गच्छन्ति समापदेशात ता भीतास तस्य पितुः सत्रियः
23 गतासु तासु सर्वासु काश्यपस्यात्मजॊ दविजः
   अस्वस्थहृदयश चासीद दुःखं सम परिवर्तते
24 ततॊ ऽपरेद्युस तं देशम आजगाम स वीर्यवान
   मनॊज्ञा यत्र ता दृष्टा वारमुख्याः सवलंकृताः
25 दृष्ट्वैव च तदा विप्रम आयान्तं हृष्ट मानसाः
   उपसृत्य ततः सर्वास तास तम ऊचुर इदं वचः
26 एह्य आश्रमपदं सौम्य अस्माकम इति चाब्रुवन
   तत्राप्य एष विधिः शरीमान विशेषेण भविष्यति
27 शरुत्वा तु वचनं तासां सर्वासां हृदयंगमम
   गमनाय मतिं चक्रे तं च निन्युस तदा सत्रियः
28 तत्र चानीयमाने तु विप्रे तस्मिन महात्मनि
   ववर्ष सहसा देवॊ जगत परह्लादयंस तदा
29 वर्षेणैवागतं विप्रं विषयं सवं नराधिपः
   परत्युद्गम्य मुनिं परह्वः शिरसा च महीं गतः
30 अर्घ्यं च परददौ तस्मै नयायतः सुसमाहितः
   वव्रे परसादं विप्रेन्द्रान मा विप्रं मन्युर आविशेत
31 अन्तःपुरं परविश्यास्मै कन्यां दत्त्वा यथाविधि
   शान्तां शान्तेन मनसा राजा हर्षम अवाप सः
32 एवं स नयवसत तत्र सर्वकामैः सुपूजितः
   ऋष्यशृङ्गॊ महातेजाः शान्तया सह भार्यया


Next: Chapter 10