Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 177

पतंगमक्तमसुरस्य मायया हर्दा पश्यन्ति मनसाविपश्चितः |
समुद्रे अन्तः कवयो वि चक्षते मरीचीनाम्पदमिछन्ति वेधसः ||
पतंगो वाचं मनसा बिभर्ति तां गन्धर्वो.अवदद गर्भेन्तः |
तां दयोतमानां सवर्यं मनीषां रतस्य पदेकवयो नि पान्ति ||
अपश्यं गोपामनिपद्यमानमा च परा च पथिभिश्चरन्तम |
स सध्रीचीः स विषूचीर्वसान आ वरीवर्तिभुवनेष्वन्तः ||

pataṃghamaktamasurasya māyayā hṛdā paśyanti manasāvipaścitaḥ |
samudre antaḥ kavayo vi cakṣate marīcīnāmpadamichanti vedhasaḥ ||
pataṃgho vācaṃ manasā bibharti tāṃ ghandharvo.avadad gharbheantaḥ |
tāṃ dyotamānāṃ svaryaṃ manīṣāṃ ṛtasya padekavayo ni pānti ||
apaśyaṃ ghopāmanipadyamānamā ca parā ca pathibhiścarantam |
sa sadhrīcīḥ sa viṣūcīrvasāna ā varīvartibhuvaneṣvantaḥ ||


Next: Hymn 178