Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 174

अभीवर्तेन हविषा येनेन्द्रो अभिवाव्र्ते |
तेनास्मान्ब्रह्मणस पते.अभि राष्ट्राय वर्तय ||
अभिव्र्त्य सपत्नानभि या नो अरातयः |
अभि पर्तन्यन्तन्तिष्ठाभि यो न इरस्यति ||
अभि तवा देवः सविताभि सोमो अवीव्र्तत |
अभि तवा विश्वाभूतान्यभीवर्तो यथाससि ||
येनेन्द्रो हविषा कर्त्व्यभवद दयुम्न्युत्तमः |
इदं तदक्रि देवा असपत्नः किलाभुवम ||
असपत्नः सपत्नहाभिराष्ट्रो विषासहिः |
यथाहमेषां भूतानां विराजानि जनस्य च ||

abhīvartena haviṣā yenendro abhivāvṛte |
tenāsmānbrahmaṇas pate.abhi rāṣṭrāya vartaya ||
abhivṛtya sapatnānabhi yā no arātayaḥ |
abhi pṛtanyantantiṣṭhābhi yo na irasyati ||
abhi tvā devaḥ savitābhi somo avīvṛtat |
abhi tvā viśvābhūtānyabhīvarto yathāsasi ||
yenendro haviṣā kṛtvyabhavad dyumnyuttamaḥ |
idaṃ tadakri devā asapatnaḥ kilābhuvam ||
asapatnaḥ sapatnahābhirāṣṭro viṣāsahiḥ |
yathāhameṣāṃ bhūtānāṃ virājāni janasya ca ||


Next: Hymn 175